13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(3 intermediate revisions by 2 users not shown)
Line 13:
<big>माता – पुस्तकापणे शालापुस्तकानि क्रेतुम्। भवान् अग्रिमे सप्ताहे शालां गच्छति खलु ?</big>
 
<big>पुत्रः – किमर्थं शालां गच्छामिगन्तव्यम् अम्ब ?</big>
 
<big>माता – पाठं '''पठितुम्'''। भवान् बुद्धिमान् '''भवितुम्''' इच्छति खलु ?</big>
Line 171:
===<big>अभ्यासः</big>===
 
<big><br />'''१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तुपूरयतु ।'''</big>
 
<big>१. राजेशः ______ इच्छति (कथनम्)  ।        </big>
Line 183:
<big>५. कर्मकारः कर्मं______ इच्छति (करणम्) ।   </big>
 
<big>६. अहं '''______''' विद्यालयं गच्छामि । (पठनार्थम्)</big>
 
<big>७. देवदत्तः ______ गच्छति । (शयनार्थम्)</big>
Line 197:
<big><br /></big>
 
===='''<big>२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तुलिखतु ।</big>'''====
 
<big>१. गोविन्दः तत्र ______ शक्नोति । (स्था)</big>
Line 211:
<big><br /></big>
 
====<big>3) क्त्वान्ते तुमुन्नन्ते च परिवर्तनम्परिवर्तनस्य अभ्यासः -</big> ====
 
<big>उदाहरणम् अनुसृत्य वाक्यानां परिवर्तनं करोतु ---</big>
Line 276:
|
|}
 
 
'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/9/91/PAGE_40_PDF.pdf तुमुन् प्रत्ययः pdf]</big>'''
 
 
'''PAGE 40'''
deletepagepermission, page_and_link_managers, teachers
1,046

edits