13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 171:
===<big>अभ्यासः</big>===
 
<big><br />'''१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तुपूरयतु ।'''</big>
 
<big>१. राजेशः ______ इच्छति (कथनम्)  ।        </big>
Line 197:
<big><br /></big>
 
===='''<big>२) कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तुलिखतु ।</big>'''====
 
<big>१. गोविन्दः तत्र ______ शक्नोति । (स्था)</big>
page_and_link_managers, teachers
357

edits