13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/tumun-pratyayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 163:
 
 
==== <big>'''१) कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।'''</big> ====
 
<big>१. राजेशः ______ इच्छति (कथनम्)  ।        </big>
 
Line 201 ⟶ 200:
<big>५. सर्पः बिलं ______ शक्नोति । (प्रविश्)</big>
 
वर्तमानकालः==== -------> क्त्वान्त् ------<big>3) तुमुनान्त परिवर्तनम् अभ्यासः</big> { to be added}====
 
<big>उदाहरणम् अनुसॄत्य परिवर्तनम् करोतु ---</big>
वर्तमानकालः -------> क्त्वान्त् ------> तुमुनान्त परिवर्तनम् अभ्यासः { to be added}
{| class="wikitable"
!
!<big>वर्तमानकालः</big>
!<big>क्त्वान्त्</big>
!<big>तुमुनान्त्</big>
|-
|उदा.
|<big>पितामही स्नाति पितामही देवम् अर्चति ।</big>
|<big>पितामही स्नानं '''कृत्वा''' देवम् अर्चति ।</big>
|<big>पितामही देवम् '''अर्चितुम्''' स्नानं करोति।</big>
|-
|१.
|<big>शिशुः दुग्धं पिबति। शिशुः क्रीडति।</big>
|
|
|-
|२.
|माता पाकशालाम् गच्छति। माता ओदनं पचति।
|
|
|-
|३.
|नर्तकी नॄत्यति। जनान् तोषयति।
|
|
|-
|४.
|रामः विद्यालयं गच्छति। अध्ययनं करोति।
|
|
|-
|५.
|त्वं मधुरं खादसि। हस्तं प्रक्षालयसि।
|
|
|-
|६.
|शिष्यः रामायणं पठति। अर्थं वदति।
|
|
|-
|७.
|माला आपणं गच्छति। शाकानी आनयति।
|
|
|-
|८.
|अहं कारयानं चालयामि। कार्य़लयं गच्छामि।
|
|
|-
|९.
|वानरः वृक्षे आरोहति। फलं खादति।
|
|
|-
|१०.
|भवान् क्रीडति। पदकं प्राप्नोति।
|
|
|}
page_and_link_managers, teachers
357

edits