13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yAvat-tAvat: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 10:
# <big>बहुषु जनपदेषु तापमानं यावत् पर्यन्तं सहमानम् आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।</big>
# <big>मुहुर्मुहुः अवलेहं न स्पृशति चेत् सः दीर्घकालं यावत् स्थास्यति।</big>
below sentences need to be rewritten for beginner-level
 
# <big>''कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।''</big>
 
# <big>''अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टिः अभिलेखिताः।''</big>
remarks by a reviewer: these sentences are complicated for beginners.
# ''<big>दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टिः भवितुं न</big> <big>शक्यते।</big>''
 
# <big>कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।</big>
# <big>अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टिः अभिलेखिताः।</big>
# <big>दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टिः भवितुं न</big> <big>शक्यते।</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits