यावत् - तावत्


13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yAvat-tAvat
Home

यावत् तावत्  

  1. यावत् आहारं भीमः खादति तावत् नकुलः न खादति।
  2. यावत् शैत्यं नागपुरे अस्ति तावत् कोचिने नास्ति।
  3. एवमेव सर्वे स्वीय स्तरे यावत् शक्यते तावत् गृहपाठं कुर्वन्तु।
  4. सः यावत् सरलतया कण्ठस्थीकरणं करोति तावत् मम कृते न शक्यम्।
  5. बहुषु जनपदेषु तापमानं यावत् पर्यन्तं सहमानम् आसीत् तावत् पर्यन्तं ग्रामीणाः उत्साहेन कृषिकार्ये मग्नाः आसन्।
  6. मुहुर्मुहुः अवलेहं न स्पृशति चेत् सः दीर्घकालं यावत् स्थास्यति।


remarks by a reviewer: these sentences are complicated for beginners.

  1. कदलीगुच्छं लम्बयित्वा स्थापनेन कदल्यः पञ्चतः षडदिनानि यावत् विकृतित्वं न लभन्ते।
  2. अनुमानतः सर्वेषु जनपदेषु मध्यमं यावत् वृष्टिः अभिलेखिताः।
  3. दिसम्बरमासस्य त्रिंशत्-दिनात् मार्च मासस्य दिनत्रयं यावत् वृष्टिः भवितुं न शक्यते।