13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zIghram-mandam-zanaiH-uccaiH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(10 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:२४. शीघ्रम् , मन्दं ,शनैः ,उच्चैः}}
== <big>'''शीघ्रं, मन्दं, शनैः, उच्चैः'''</big> ==
[[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
== शीघ्रम् , मन्दं ,शनैः ,उच्चैः ==
[editing]
 
=== <big>शीघ्रं , मन्दं ,शनैः ,उच्चैः च पठत, अवगच्छत च।</big> ===
[need jpg/png of pics][[File:Home 13-2023.png|48x48px|thumb|'''[[13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons-2023|Home]]''']]
 
=== शीघ्रम् , मन्दं ,शनैः ,उच्चैः पठत अवगच्छत च। ===
{| class="wikitable"
|+
|[[File:ShambUkaH.png|frameless|135x135px]]
|<big>शम्बूकः मन्दम्मन्दं गच्छति।गच्छति ।</big>
|-
|
|
|-
|[[File:SyenaH.png|frameless|141x141px]]
|<big>श्येनः शीघ्रं डयते ।  </big>
|स्येनः शीघ्रम् डयत।  
|-
|
|
|-
|[[File:KukuTTaH.png|frameless|138x138px]]
|<big>कुक्कुटः उच्चैः रवति।रवति ।</big>
|-
|
|
|-
|[[File:BaalikA.png|frameless|157x157px]]
|<big>बालिका शनैः रोदिति।रोदिति ।</big>
|}
 
=== अभ्यासः ===
 
=== <big>अभ्यासः</big> ===
=== 1. चित्रम् दृष्ट्वा रिक्त स्थानम्  पूरयतु। ===
 
==== <big>1. चित्रं दृष्ट्वा रिक्तस्थानं  पूरयतु।</big> ====
{| class="wikitable"
![[File:RIShabhashakaTah.png|frameless|177x177px]]
Line 33 ⟶ 40:
![[File:UchchabhAShiNi.png|frameless|184x184px]]
{| class="wikitable"
!<big>उच्चभाषिणिउच्चभाषिणी</big>
|}
![[File:AshvaH.png|frameless|172x172px]]
Line 43 ⟶ 50:
!<big>'''शशः'''</big>
|}
|-
|
|
|
|
|-
|[[File:SiMhah.png|frameless|153x153px]]
Line 50 ⟶ 62:
|[[File:UllUkah.png|frameless|158x158px]]
{| class="wikitable"
!<big>उल्लूकःउलूकः</big>
|}
|[[File:KUrmah.png|frameless|182x182px]]
Line 61 ⟶ 73:
|}
|}
  ऋषभशकटः  उच्चभाषिणि   अश्व       शशः सिंहः          उल्लूकः           कूर्मः              विमानम्
 
१. ऋषभशकटः ----- गच्छति।
 
२. उच्चभाषिणि ---- शब्दम् करोति।
 
=== '''<big>शीघ्रं, मन्दं, शनैः, उच्चैः पठत अवगच्छत च।</big>''' ===
३. अस्वः  ------  धावति।  
<big>१. ऋषभशकटः ----- गच्छति ।</big>
 
<big>२. उच्चभाषिणी ---- शब्दं करोति ।</big>
४. .शशः -----धावति।              
 
<big>३. अश्वः  ------  धावति ।  </big>
५. सिंहः ------- गर्जति।
 
<big>४. .शशः -----धावति ।              </big>
६. उल्लूकः -----डयते।
 
<big>५. सिंहः ------- गर्जति ।</big>
७. कुर्मः ------गच्छति।
 
<big>६. उलूकः -----डयते ।</big>
८. विमानम्‌ ----गच्छति।
 
<big>७. कुर्मः ------गच्छति।</big>
=== 2. आवरणे दत्तान् शब्दान्  प्रयुज्य वाक्यानि  रजयतु।   ===
 
<big>८. विमानम्‌ ----गच्छति।</big>
 
 
=== <big>2. अधोभागे दत्तान् शब्दान्  प्रयुज्य वाक्यानि  रचयतु ।</big>   ===
{| class="wikitable"
| colspan="3" |[[File:PaThati-khAdati-dhAvati.png|frameless|300x300px]]
|-
!'''<big>पठति</big>'''
! '''<big>खादति</big>'''
!'''<big>धावति</big>'''
|-
|
|
|
|-
| colspan="3" |[[File:GAyati-pachati-prakShalayati.png|frameless|300x300px]]
|-
!'''<big>गायति</big>'''
! '''<big>पचति</big>'''
!<big>प्रक्षालयति</big>
!'''<big>हस्त प्रक्षालनम्</big>'''
|}
'''<big>यथा</big>'''
 
'''<big>बालकः शीघ्रं पठति।</big>'''
 
# <big>---- ---- ----।</big>
# <big>---- ---- ----।</big>
# <big>---- ---- ----।</big>
# <big>---- ---- ----।</big>
# <big>---- ---- ----।</big>
 
 
=== <big>3. शीघ्रं, मन्दं, शनैः, उच्चैः च  इत्येतेषु उचित-पदेन रिक्तस्थानं पूरयत।</big> ===
<big>१.पण्डितः -------- श्लोकान् स्मरति।</big>
 
<big>२.गुरुः ---------धर्मं बोधयति ।</big>
 
<big>३.रुग्णः -------- भाषयति।</big>
 
<big>४.बालकः------- उत्तरं प्राप्तवान्।</big>
 
<big>५. युवकः ----- यानं चालयति।</big>
 
<big>६.शिशुः------- रोदिति ।</big>
=== 3.  [शीघ्रम्,मन्दम्,उच्चै,शचैः]  एतेषु उचित पदेन रिक्त स्थानम् पूतरयतः   ===
१.पण्डितः --------स्लोकान् स्मारति।
 
<big>७.सस्यानि-------वर्धन्ते ।</big>
२.गुरुः ---------धर्मः बोधयति।
 
<big>८. नदी ------- प्रवहति ।</big>
३.रुग्णः --------भाषयति।
 
<big>९.पाठम् ----- पठतु ।</big>
४.बालकः------- उत्तरम् प्राप्तवान्।
 
<big>१०. चिन्तयित्वा ------ लिखतु।</big>
५. युवकः ----- यानम् चालयति।
 
६.शिशुः-------रोदिति।
 
=== <big>4. आवरणे सूचितानां शब्दानां साहाय्येन अधो निर्दिष्टानां प्रश्नानाम् उत्तरं लिखतु।</big> ===
७.सस्यानि-------वर्धते।
'''<big>(शीघ्रं,मन्दं, शनैः, उच्चैः )</big>'''
 
<big>१.यानं कथं गच्छति ?</big>
८. करक -------द्रवति।
 
<big>२. कूर्मः कथं गच्छति ?</big>
९.पाठः -----पठतु।
 
<big>३.गजः कथं गच्छति ?</big>
१०,चिन्तयित्वा------लिघतु।
 
<big>४.विमानं कथम् उड्डयते ?</big>
=== 4. आवरणे सूचितानाम् शब्दानाम् सहाय्येन अधो निर्द्दिष्टानाम् प्रश्नानाम् उत्तरम् लिखतु। ===
'''(शीघ्रम्,मन्दम्,उच्चैः, नीचैः)'''
 
<big>५.सिंहः कथं गर्जति ?</big>
१.यानम् कथम् गच्छति ?
 
<big>६.चोरः कथं धावति ?</big>
२. कुर्मः कथम् गच्छति ?
 
<big>७.गजःमार्जारः कथम्कथं गच्छति ?</big>
 
<big>८.छात्राः कथं कोलाहलं करोति ?</big>
४.विमानम् कथम् उड्डयते ?
 
<big>९. वृद्धा कथं भाषते ?</big>
५.सिंहः कथम् गर्जति ?
 
<big>१०.पुष्पं कथं विकसति ?</big>
६.चोरः कथम् धावति?
 
<big>११. बालकः कथं पठति ?</big>
७.मार्जारः कथम् गच्छति?
 
<big>१२. मृगाः कथं धावन्ति ?</big>
८.छत्राः कथम् कोलाहलम् करोति?
 
<big>१३. वृद्धः कथं गच्छति ?</big>
९. वृद्धा कथम् भाषति?
 
<big>१४.  मीनाः कथं तरन्ति ?</big>
१०.पुष्पम् कथम् विकसति?
 
<big>१५. कन्दुकः कथं पतति ?</big>
११. बालकः कथम् पठति?
 
१२. मृगाः कथम् धावन्ति?
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/b/b0/24-shIghram-mandam-shanaiH-uchchaiH.pdf शीघ्रं, मन्दं, शनैः, उच्चैः PDF]'''</big>
१३. वृद्धः कथम् गच्छति ?
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/024%20-%20Sheegram%20Mandam%20Shanaihi%20Uchaihi.ppsx शीघ्रं, मन्दं, शनैः, उच्चैः PPTX with audio]'''</big>
१४.  मीनाः कथम् तरन्ति ?
 
<big>'''[https://archive.org/download/spoken-sanskrit-73_202402/024%20-%20Sheegram%20Mandam%20Shanaihi%20Uchaihi%20%20NA.ppsx शीघ्रं, मन्दं, शनैः, उच्चैः PPTX without audio]'''</big>
१५. कन्तुकम् कथम् पतति ?
 
=== उत्तराणि- ===
अ.    १.शनैः, २.उच्चैः, ३.शनैः, ४.शीघ्रम् , ५.शीघ्रम्, ६.शनैः, ७.मन्दम्, ८.शीघ्रम्, ९.उच्चैः, १०.शीघ्रम्।
 
आ. १.शीघ्रम्, २.मन्दम्, ३.मन्दम्, ४.शीघ्रम्, ५.उच्चैः, ६.शीघ्रम्, ७.मन्दम्, ८.उच्चैः, ९. शनैः १०. मन्दम्        
 
'''PAGE 24'''
    ११. उच्चैः, १२.शीघ्रम्, १३.मन्दम्, १४.शीघ्रम्, १४.शीघ्रम्।
deletepagepermission, page_and_link_managers, teachers
1,046

edits