शीघ्रम् , मन्दं ,शनैः ,उच्चैः

Revision as of 20:07, 11 June 2023 by Anjali2023 (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zIghram-mandam-zanaiH-uccaiH
Home

शीघ्रम् , मन्दं ,शनैः ,उच्चैः

[editing]

[need jpg/png of pics]

 
Home

शीघ्रम् , मन्दं ,शनैः ,उच्चैः पठत अवगच्छत च।

  शम्बूकः मन्दम् गच्छति।
  स्येनः शीघ्रम् डयत।  
  कुक्कुटः उच्चैः रवति।
  बालिका शनैः रोदिति।

अभ्यासः

1. चित्रम् दृष्ट्वा रिक्त स्थानम्  पूरयतु।

 
ऋषभशकटः
 
उच्चभाषिणि
 
अश्वः
 
शशः
 
सिंहः
 
उल्लूकः
 
कूर्मः
 
विमानम्

  ऋषभशकटः  उच्चभाषिणि   अश्व       शशः सिंहः          उल्लूकः           कूर्मः              विमानम्

१. ऋषभशकटः ----- गच्छति।

२. उच्चभाषिणि ---- शब्दम् करोति।

३. अस्वः  ------  धावति।  

४. .शशः -----धावति।              

५. सिंहः ------- गर्जति।

६. उल्लूकः -----डयते।

७. कुर्मः ------गच्छति।

८. विमानम्‌ ----गच्छति।

2. आवरणे दत्तान् शब्दान्  प्रयुज्य वाक्यानि  रजयतु।  

 
पठति खादति धावति
 
गायति पचति हस्त प्रक्षालनम्

3.  [शीघ्रम्,मन्दम्,उच्चै,शचैः]  एतेषु उचित पदेन रिक्त स्थानम् पूतरयतः  

१.पण्डितः --------स्लोकान् स्मारति।

२.गुरुः ---------धर्मः बोधयति।

३.रुग्णः --------भाषयति।

४.बालकः------- उत्तरम् प्राप्तवान्।

५. युवकः ----- यानम् चालयति।

६.शिशुः-------रोदिति।

७.सस्यानि-------वर्धते।

८. करक -------द्रवति।

९.पाठः -----पठतु।

१०,चिन्तयित्वा------लिघतु।

4. आवरणे सूचितानाम् शब्दानाम् सहाय्येन अधो निर्द्दिष्टानाम् प्रश्नानाम् उत्तरम् लिखतु।

(शीघ्रम्,मन्दम्,उच्चैः, नीचैः)

१.यानम् कथम् गच्छति ?

२. कुर्मः कथम् गच्छति ?

३.गजः कथम् गच्छति ?

४.विमानम् कथम् उड्डयते ?

५.सिंहः कथम् गर्जति ?

६.चोरः कथम् धावति?

७.मार्जारः कथम् गच्छति?

८.छत्राः कथम् कोलाहलम् करोति?

९. वृद्धा कथम् भाषति?

१०.पुष्पम् कथम् विकसति?

११. बालकः कथम् पठति?

१२. मृगाः कथम् धावन्ति?

१३. वृद्धः कथम् गच्छति ?

१४.  मीनाः कथम् तरन्ति ?

१५. कन्तुकम् कथम् पतति ?

उत्तराणि-

अ.    १.शनैः, २.उच्चैः, ३.शनैः, ४.शीघ्रम् , ५.शीघ्रम्, ६.शनैः, ७.मन्दम्, ८.शीघ्रम्, ९.उच्चैः, १०.शीघ्रम्।

आ. १.शीघ्रम्, २.मन्दम्, ३.मन्दम्, ४.शीघ्रम्, ५.उच्चैः, ६.शीघ्रम्, ७.मन्दम्, ८.उच्चैः, ९. शनैः १०. मन्दम्        

    ११. उच्चैः, १२.शीघ्रम्, १३.मन्दम्, १४.शीघ्रम्, १४.शीघ्रम्।