13---bhAShita-saMskRutam/bhasitasanskrtam-vargah8spokensanskritclass8: Difference between revisions

उपारोपणं ध्वनिमुद्रणस्य
(ध्वनिमुद्रणस्य उपारोपणम्)
(उपारोपणं ध्वनिमुद्रणस्य)
Line 28:
|<big>ध्वनिमुद्रणं शृण्वन्तु  ।  अपि च कृतान् अभ्यासान् स्वयमेव पुनरेकवारं कुर्वन्तु । कृतानां प्रातिपदिकानां रूपाणि कण्ठस्थीकुर्वन्तु</big>
|-
|<big>[https://archive.org/download/Spoken-Sanskrit-8/%E0%A4%A7%E0%A5%8D%E0%A4%B5%E0%A4%A8%E0%A4%BF%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%B0%E0%A4%A3%E0%A4%82%E0%A5%A8%E0%A5%AF%E0%A4%9C%E0%A5%81%E0%A4%B2%E0%A5%88%E0%A5%A8%E0%A5%A6%E0%A5%A8%E0%A5%A8.mp3 ००८_ध्वनिमुद्रणम्_गी.सो.पुटसङ्ख्या१०त:१५प्रयन्तम् २९/०७/२०२२]</big>
|
|<big>ध्वनिमुद्रणं शृण्वन्तु । अपि च कृतान् अभ्यासान् स्वयमेव पुनरेकवारं कुर्वन्तु । कृतानां प्रातिपदिकानां रूपाणि कण्ठस्थीकुर्वन्तु ।</big>
|
|}
 
teachers
253

edits