14---samAsaH/01---samAsaparicayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(6 intermediate revisions by the same user not shown)
Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000"> 01 - समासपरिचयः</span>}}
{| class="wikitable mw-collapsible mw-collapsed"
!२०२० ध्वनिमुद्राणि -
Line 24:
|-
|११) [https://archive.org/download/samAsaH-pANini-dvArA/11_samAsaH-prakriyA-abhyAsaH_%202020-05-30.mp3 samAsaH-prakriyA-abhyAsaH_ 2020-05-30]
|-
|
|}
 
Line 59 ⟶ 61:
 
=== '''<big><span style="font-family:Lohit Devanagari,sans-serif">2) </span>विग्रहवाक्यं नाम किम्<span style="font-family:Lohit Devanagari,sans-serif">?</span></big>''' ===
 
 
 
Line 65 ⟶ 68:
<big>वृत्त्यर्थावबोधकं वाक्यं विग्रहः इति उच्यते | समासे अर्थं बोधयितुं यद् वाक्यं उच्यते तद् वाक्यं विग्रहः इति व्यवह्रियते | विग्रहः द्विविधा भवति - लौकिकविग्रहः, अलौकिकविग्रहः चेति | येन वाक्येन समस्तपदस्य अर्थः अवगम्यते तद्वाक्यं लौकिकविग्रहवाक्यम् इति उच्यते | यथा – सीतापतिः इति समासे, सीतायाः पतिः इति लौकिक-विग्रहवाक्यम् अस्ति | लोके प्रयोक्तुम् अर्हाणां पदानाम् अभावे अलौकिक-विग्रहवाक्यम् इति कथयामः | सीता +ङस् + पति+सु इति अलौकिक-विग्रहवाक्यम् | यत्र प्रकृति-प्रत्ययविभागः क्रियते तत्र अलौकिक-विग्रहः अथवा शास्त्रीयविग्रहः इति कथ्यते | अलौकिक-विग्रहवाक्यं समासप्रक्रियायां प्रयुज्यते न तु लोके | लोके अलौकिक-विग्रहवाक्यस्य अर्थबोधः न जायते | व्याकरणे एव अलौकिक-विग्रहवाक्यस्य प्रयोगः क्रियते | अलौकिकविग्रहवाक्ये प्रकृति-प्रत्यय-विभागः क्रियते समस्तपदस्य रूपसाधनार्थम् |</big>
 
<big> </big>
 
 
<big>विग्रहः स्वपदविग्रहः अस्वपदविग्रहः इति द्वेधा विभज्यते | स्वपदविग्रहः नाम समासस्य अर्थः समासघटकैः पदैः वर्ण्यते तदा स्वपदविग्रहः इति उच्यते | समासघटकपदसहितं वाक्यं स्वपदविग्रहः इत्यर्थः | यथा - ग्रामगतः इति समासः | ग्रामं गतः इति स्वपदविग्रहः | अस्वपदविग्रहः नाम समासस्यअर्थः समासघटकानि पदानि विहाय अन्यपदैः यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते | समासघटकपदरहितं वाक्यम् अस्वपदविग्रहः इति उच्यते | यथा उपकृष्णम् इति अव्ययीभावसमासः | कृष्णस्य समीपम् इति अस्वपदविग्रहः | अत्र समीपम् इति पदं समासघटकं पदं नास्ति | एतादृशविग्रहः अस्वपदविग्रहः इति उच्यते |</big>
 
<big> </big>
 
 
<big>एतेषु समास: अस्ति वा सन्धिः अस्ति वा इति वक्तव्यम् -१) मनोरथः<span style="font-family:Lohit Devanagari,sans-serif">, </span>२) सूर्यदर्शनम्<span style="font-family:Lohit Devanagari,sans-serif">, </span>३) पुस्तकं<span style="font-family:Lohit Devanagari,sans-serif">, </span>४) नदीप्रवाहः<span style="font-family:Lohit Devanagari,sans-serif">, </span>५) शुद्धता<span style="font-family:Lohit Devanagari,sans-serif">, </span>६) गमनम्, ७) गङ्गायमुने<span style="font-family:Lohit Devanagari,sans-serif">, </span>८) देवकीनन्दः<span style="font-family:Lohit Devanagari,sans-serif">, </span>९) जलेऽस्मिन् <span style="font-family:Lohit Devanagari,sans-serif">, </span>१०) ममाशा<span style="font-family:Lohit Devanagari,sans-serif">,</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>११) कार्यालयं<span style="font-family:Lohit Devanagari,sans-serif">, </span>१२) लोकनाथः<span style="font-family:Lohit Devanagari,sans-serif">, </span>१३) बहुफलः <span style="font-family:Lohit Devanagari,sans-serif">, </span>१४) दर्शनं<span style="font-family:Lohit Devanagari,sans-serif">,</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>१५) बन्धुर्गच्छति<span style="font-family:Lohit Devanagari,sans-serif">, </span>१६ ) पुनस्स्मरणं<span style="font-family:Lohit Devanagari,sans-serif">, </span>१७) देशसेवा<span style="font-family:Lohit Devanagari,sans-serif">, </span>१८) साधुर्श्रूयते<span style="font-family:Lohit Devanagari,sans-serif">, </span>१९) प्रतिनिधिरस्ति<span style="font-family:Lohit Devanagari,sans-serif">, </span>२०) रामश्जयति<span> </span><span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
 
<span style="font-family:Lohit Devanagari,sans-serif"> </span>
 
=== '''<big><span style="font-family:Lohit Devanagari,sans-serif">3) </span>अष्टाध्यायांअष्टाध्याय्यां समासप्रकरणम्</big>''' ===
 
 
 
<big>समासप्रकरणस्य पाठनार्थं यानि यन्त्राणि आवश्यकानि तानि आदौ एव मातारः वदन्ति येन अस्माकं मनसि एका समग्रहदृष्टिः निर्मिता भवति <span style="font-family:Lohit Devanagari,sans-serif">| मातुः चिन्तनविधिना एकं समग्रं चिन्तनं सिध्यति | मातुः पाठ्यक्रमे</span> सम्पूर्णसमासप्रकरणस्य एकं मानचित्रं निर्मितं भवति येन<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> ज्ञानं दृढं भवति</span> <span style="font-family:Lohit Devanagari,sans-serif">|</span> <span style="font-family:Lohit Devanagari,sans-serif">एतादृशः समग्रं </span>समाससम्बद्धसूत्राणि अष्टाध्यायांअष्टाध्याय्यां यत्र कुत्रापि भवन्तु<span style="font-family:Lohit Devanagari,sans-serif">, </span>तेषां विवरणम् अग्रे दीयते येन यत् किञ्चित् समस्तपदं भवतु तस्य प्रक्रिया सिद्ध्यति <span style="font-family:Lohit Devanagari,sans-serif">| मातुः पद्धत्यनुसारं</span><span> </span>सम्प्रति अष्टाध्यायांअष्टाध्याय्यां समाससम्बद्धसूत्राणां विवरणं दीयते <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"> </span>
 
==== <big>'''<span style="font-family:Lohit Devanagari,sans-serif">a) </span>समाससम्बद्धसूत्राणि'''</big> ====
* <big>समास<span style="font-family:Lohit Devanagari,sans-serif">-</span>सम्बद्धसूत्राणि <span style="font-family:Lohit Devanagari,sans-serif">(</span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">. – </span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>३८<span style="font-family:Lohit Devanagari,sans-serif">) – </span>अष्टाध्यायांअष्टाध्याय्यां द्वितीयाध्याये समास<span style="font-family:Lohit Devanagari,sans-serif">-</span>विधायक<span style="font-family:Lohit Devanagari,sans-serif">-</span>सूत्राणि सन्ति <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>समास<span style="font-family:Lohit Devanagari,sans-serif">-</span>वचननिर्णय<span style="font-family:Lohit Devanagari,sans-serif">-</span>सम्बद्धसूत्राणि <span style="font-family:Lohit Devanagari,sans-serif">(</span><span style="font-family:Lohit Devanagari,sans-serif">.४.</span><span style="font-family:Lohit Devanagari,sans-serif"></span><span style="font-family:Lohit Devanagari,sans-serif">.४.</span>१६<span style="font-family:Lohit Devanagari,sans-serif">) – </span>अत्र समासस्य वचनस्य निर्णयः क्रियते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>द्वितीयाध्यायस्य तृतीयपादे कारक<span style="font-family:Lohit Devanagari,sans-serif">-</span>सम्बद्धसूत्राणि सन्ति <span style="font-family:Lohit Devanagari,sans-serif">| एतस्मिन् विषये</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>कारकप्रकरणे पठिष्यामः <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>समास<span style="font-family:Lohit Devanagari,sans-serif">-</span>लिङ्गनिर्णय<span style="font-family:Lohit Devanagari,sans-serif">-</span>सम्बद्धसूत्राणि <span style="font-family:Lohit Devanagari,sans-serif">(</span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>१७<span style="font-family:Lohit Devanagari,sans-serif"></span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>३४<span style="font-family:Lohit Devanagari,sans-serif">) – </span>अत्र समासस्य लिङ्गस्य निर्णयः क्रियते <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>उत्तरपद<span style="font-family:Lohit Devanagari,sans-serif">-</span>अधिकारः ( ६.३.<span style="font-family:Lohit Devanagari,sans-serif">1 - </span>६.३.१०८) - अयम् उत्तरपदाधिकारः अस्ति <span style="font-family:Lohit Devanagari,sans-serif">| अत्र</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>६<span style="font-family:Lohit Devanagari,sans-serif">.</span>३<span style="font-family:Lohit Devanagari,sans-serif">.</span>१ इत्यस्मात् सूत्रात् आरभ्य<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>६<span style="font-family:Lohit Devanagari,sans-serif">.</span>३<span style="font-family:Lohit Devanagari,sans-serif">.</span>२४ इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति <span style="font-family:Lohit Devanagari,sans-serif">| उत्तरपदे इति अधिकारे सुब् -अलुक् इति एकं कार्यम् अस्ति | अस्मिन् अधिकारे</span> उत्तरपदे परे कुत्र पूर्वपदस्य सुब्लुक् न भवति<span style="font-family:Lohit Devanagari,sans-serif">, </span>कुत्र<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>पूर्वपदे अन्यत् किमपि कार्यं भवति इति उच्यते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>समासे कानिचन पदानि उत्तरपदे सन्ति चेत्<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>कुत्रचित् पूर्वपदस्य विभक्तेः अलुक् भवति<span style="font-family:Lohit Devanagari,sans-serif">, </span>कुत्रचित् पूर्वपदस्य परिवर्तनं भवति <span style="font-family:Lohit Devanagari,sans-serif">| एते विषयाः अस्मिन्</span> अधिकारे उच्यन्ते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>यत्र पूर्वपदस्य विभक्तेः अलुक् भवति तद् अलुक्<span style="font-family:Lohit Devanagari,sans-serif">- </span>प्रकरणम् इति नाम्ना ज्ञायते <span style="font-family:Lohit Devanagari,sans-serif">| अस्मिन् अधिकारे यानि</span> सूत्राणि सन्ति तेषां ज्ञानम् आवश्यकं समासस्य अध्ययनार्थम्<span style="font-family:Lohit Devanagari,sans-serif">|वयं केषाञ्चन</span> सूत्राणाम् अध्ययनं कुर्मः प्रक्रियाकाले <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>उत्तरपद<span style="font-family:Lohit Devanagari,sans-serif">-</span>अधिकारः ( ६.३.<span style="font-family:Lohit Devanagari,sans-serif">1 - </span>६.३.१०८) - अयम् उत्तरपदाधिकारः अस्ति <span style="font-family:Lohit Devanagari,sans-serif">| अत्र</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>१ इत्यस्मात् सूत्रात् आरभ्य<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>२४ इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति <span style="font-family:Lohit Devanagari,sans-serif">| उत्तरपदे इति अधिकारे सुब् -अलुक् इति एकं कार्यम् अस्ति | अस्मिन् अधिकारे</span> उत्तरपदे परे कुत्र पूर्वपदस्य सुब्लुक् न भवति<span style="font-family:Lohit Devanagari,sans-serif">, </span>कुत्र<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>पूर्वपदे अन्यत् किमपि कार्यं भवति इति उच्यते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>समासे कानिचन पदानि उत्तरपदे सन्ति चेत्<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>कुत्रचित् पूर्वपदस्य विभक्तेः अलुक् भवति<span style="font-family:Lohit Devanagari,sans-serif">, </span>कुत्रचित् पूर्वपदस्य परिवर्तनं भवति <span style="font-family:Lohit Devanagari,sans-serif">| एते विषयाः अस्मिन्</span> अधिकारे उच्यन्ते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>यत्र पूर्वपदस्य विभक्तेः अलुक् भवति तद् अलुक्<span style="font-family:Lohit Devanagari,sans-serif">- </span>प्रकरणम् इति नाम्ना ज्ञायते <span style="font-family:Lohit Devanagari,sans-serif">| अस्मिन् अधिकारे यानि</span> सूत्राणि सन्ति तेषां ज्ञानम् आवश्यकं समासस्य अध्ययनार्थम्<span style="font-family:Lohit Devanagari,sans-serif">|वयं केषाञ्चन</span> सूत्राणाम् अध्ययनं कुर्मः प्रक्रियाकाले <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<big><br /></big>
 
<big>यथा युधिष्ठिरः इति समस्तपदे पूर्वपदस्य विभक्तेः अलुक् अभवत् | अस्मिन् अधिकारे  उत्तरपदे परे पूर्वपदस्य किं परिवर्तनं भवति इति उच्यते | किञ्चित् उत्तरपदम् अस्ति चेत् पूर्वपदे कानिचन कार्याणि भवितुम् अर्हन्ति यथा अलुक्, ह्रस्वत्वं, दीर्घत्वम् इत्यादीनि कार्याणि अस्मिन् अधिकारे पठ्यन्ते |</big>
Line 97 ⟶ 101:
 
 
* <big>समासान्ताधिकारः <span style="font-family:Lohit Devanagari,sans-serif">(</span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>६८<span style="font-family:Lohit Devanagari,sans-serif"></span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>१६०<span style="font-family:Lohit Devanagari,sans-serif">) –</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> अस्मिन् अधिकारे </span>समासान्तप्रत्ययाः विधीयन्ते <span style="font-family:Lohit Devanagari,sans-serif">|</span> समासान्तप्रत्ययाः  तद्धिताधिकारे सन्ति इत्यतः एव समासान्तप्रत्यया: अपि तद्धितप्रत्ययाः इत्येव परिगण्यन्ते | एते समासान्तप्रत्ययाः तद्धितसंज्ञकाः, समासस्य अन्ते आयान्ति, अपि च समासस्य अवयवाः भवन्ति | अतः एव समासान्तप्रत्ययः इति नाम्ना ज्ञायते | वयं केषाञ्चन सूत्राणाम् अध्ययनं कुर्मः प्रक्रियाकाले |</big>
 
 
Line 105 ⟶ 109:
 
 
<big>ययोः कयोः अपि पदयोः समासः भवति किम्<span style="font-family:Lohit Devanagari,sans-serif">? </span></big>
 
<big>ययोः कयोः अपि पदयोः समासः भवति किम्<span style="font-family:Lohit Devanagari,sans-serif">? </span></big>
<big>पदयोः मध्ये सामर्थ्यम् अस्ति चेदेव समासः विधीयते <span style="font-family:Lohit Devanagari,sans-serif">| समर्थानां पदानाम् एव समासः भवति इति नियमः | अत्र परिभाषासूत्रम् अस्ति</span> '''समर्थः पदविधिः '''<span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">) </span>इति <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<big>पदयोः मध्ये सामर्थ्यम् अस्ति चेदेव समासः विधीयते <span style="font-family:Lohit Devanagari,sans-serif">| समर्थानां पदानाम् एव समासः भवति इति नियमः | अत्र परिभाषासूत्रम् अस्ति</span> '''समर्थः पदविधिः '''<span style="font-family:Lohit Devanagari,sans-serif">(</span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">) </span>इति <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
Line 113 ⟶ 118:
===== '''<big>समर्थः</big> <big>पदविधिः</big> '''<span style="font-family:Lohit Devanagari,sans-serif"><big>(</big></span><big>२</big><span style="font-family:Lohit Devanagari,sans-serif"><big>.</big></span><big>१</big><span style="font-family:Lohit Devanagari,sans-serif"><big>.</big></span><big>१</big><span style="font-family:Lohit Devanagari,sans-serif"><big>)</big> </span> =====
 
<big><br />
 
<big>पदसम्बन्धी यः विधिः सः समर्थाश्रितो भवेत् |समर्थानां पदानां सम्बद्धार्थानां विधिः इति ज्ञातव्यम् | विधिः नाम कार्यम् इत्यर्थः | एतत् सूत्रं परिभाषासूत्रम् अस्ति | एतस्य सूत्रस्य विषये अयं नियमः अस्ति यत् सम्पूर्णाष्टाध्यायां  यत्र पदसम्बन्धी विधिः भवति तत्र  सर्वत्र समर्थपदानाम् आश्रये एव कार्यं भवति, असमर्थपदानाम् आश्रये कार्यं न भवति | यद्यपि एतत् सूत्रं परिभाषासूत्रम् अस्ति तथापि अधिकारसूत्रम् इव एतस्य प्रसक्तिः सर्वत्र भवति यत्र पदसम्बन्धी कार्यम् अस्ति | पद-सम्बन्द्ध-कार्यं समर्थपदानाम् आश्रये एव भवति न तु असमर्थपदानाम् | समर्थः प्रथमान्तं, पदविधिः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य विधिः, पदविधिः, षष्ठीतत्पुरुषः | सूत्रं स्वयं सम्पूर्णम् |</big>
 
 
Line 120 ⟶ 125:
'''<span> </span><big>समर्थः पदविधिः </big>'''<big><span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">) </span></big><big>इति सूत्रे समर्थः अथवा सामर्थ्यम् इत्यस्य कोर्थः<span style="font-family:Lohit Devanagari,sans-serif">? </span></big>
 
<big>पदार्थानां परस्परं सबन्धः एव सामर्थ्यम् इति उच्यते <span style="font-family:Lohit Devanagari,sans-serif">| </span>यत्र द्वयोः पदयोः मध्ये कश्चन सम्बन्धः विद्यते तत्र एव तयोः मध्ये सामर्थ्यम् अस्ति इति उच्यते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>समर्थयोः पदयोः एव समासः भवति <span style="font-family:Lohit Devanagari,sans-serif">| तन्नाम</span> परस्परान्वययुक्तयोः पदयोः एव समासः भवति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>यथा ‘सीतायाः पतिः’ इति उदाहरणे<span style="font-family:Lohit Devanagari,sans-serif">, </span>सीता<span style="font-family:Lohit Devanagari,sans-serif">, </span>पतिः च<span style="font-family:Lohit Devanagari,sans-serif">, </span>अनयोः पदयोः मध्ये परस्परान्वयः अस्ति<span style="font-family:Lohit Devanagari,sans-serif">, </span>सम्बन्धः अस्ति<span style="font-family:Lohit Devanagari,sans-serif">, </span>तस्मात्<span style="font-family:Lohit Devanagari,sans-serif"> ‘</span>सीतापतिः’‘सीतापतिः’ इति समस्तं पदं सिद्धं भवति <span style="font-family:Lohit Devanagari,sans-serif">| वाक्ये यदि अनयोः पदयोः</span> सम्बन्धः नास्ति तर्हि सीतापतिः इति समासः न भवति एव <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
Line 132 ⟶ 137:
<big><br />
असम्बद्धानां पदानां समासः न क्रियते इति ज्ञातम् | अतः सर्वत्र पदानां सम्बन्धः अस्ति वा इति दृष्ट्वा एव समासः करणीयः|
सामर्थ्यं द्विप्रकारकं भवति – १) व्यपेक्षासामर्थ्यम्, २) एकार्थीभावसमार्थ्यं चेति |</big>
 
<big>सामर्थ्यं द्विप्रकारकं भवति – १) व्यपेक्षासामर्थ्यम्, २) एकार्थीभावसमार्थ्यं चेति |</big>
 
<big>१) व्यपेक्षासामर्थ्यम् - वाक्ये पदानां मध्ये विद्यमानः परस्परान्वयः एव व्यपेक्षा नाम्ना ज्ञायते | अर्थात् वाक्ये पदानि स्वस्य अर्थं प्रतिपादयित्वाप्रतिपाद्य परस्पर सम्बन्धम् अपि अपेक्षन्ते | वाक्ये पदानि न केवलं स्वस्य अर्थं बोधयन्ति, अपि च अन्यैः पदैः सह सम्बन्धम् अपि दर्शयन्ति | वाक्येषु वयं नूतनपदानि योजयितुम् अपि शक्नुमः, पदानि निष्कासयितुम् अपि शक्नुमः | प्रत्येकं पदं स्वतन्त्रं वर्तते इत्यतः अत्र न कोपि नियमः | एतादृशसामर्थ्यम् एव व्यपेक्षासामर्थ्यम् इति उच्यते | वाक्येषु एव व्यपेक्षासामर्थ्यम् उपलब्धं भवति |</big>
 
<big>यथा रामः  ग्रामं गच्छति इति वाक्ये यद्यपि प्रत्येकं पदस्य भिन्नार्थः; प्रत्येकं पदं स्वतन्त्रम् अस्ति, तथापि तयोः मध्ये सम्बन्धः अस्ति|  रामः इति भिन्नं पदं, ग्रामं इति  भिन्नं पदं, गच्छति इति भिन्नं पदं, वाक्ये तयोः मध्ये सम्बन्धः अस्ति | गच्छति इति क्रियापदम् | कः गच्छति रामः इति कर्ता गच्छति| किं फलं प्राप्तुं रामः गच्छति? गमनक्रियायाः फलं किम् | ग्रामं प्राप्तुं  एव रामः गमनक्रियां करोति |अत्र ग्रामम् इति कर्मपदम् अस्ति | अस्मिन् वाक्ये व्यपेक्षासामर्थ्यं वर्तते यतोहि पदानां मध्ये सम्बन्धः अस्ति |</big>
Line 170 ⟶ 175:
<big> </big>
 
<big>समर्थानां सुबन्तानां एव समासः भवति इति पूर्वमेव उक्तम् | अत्र परिभाषासूत्रम् अस्ति 'समर्थः पदविधिः (२.१.१) ' इति।इति|</big>
 
 
Line 207 ⟶ 212:
<big>अग्रे एतैः विशिष्ट<span style="font-family:Lohit Devanagari,sans-serif">-</span>अधिकार<span style="font-family:Lohit Devanagari,sans-serif">-</span>सूत्रैः विशिष्टसमाससंज्ञाः विधीयन्ते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>एतैः सूत्रैः कीदृशसमासः विहितः भवति<span style="font-family:Lohit Devanagari,sans-serif">, </span>कीदृशेन पदेन सह<span style="font-family:Lohit Devanagari,sans-serif">, </span>कस्मिन् अर्थे इत्यादीनां विषयानां विवरणं प्राप्तुं शक्यते <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>अव्ययीभावसमासाधिकारः<span style="font-family:Lohit Devanagari,sans-serif"> – </span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>५<span style="font-family:Lohit Devanagari,sans-serif"> – </span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>२१ इति सूत्रपर्यन्तम् <span style="font-family:Lohit Devanagari,sans-serif">| अस्मिन्</span></big> <big>अस्मिन् अधिकारे</big> <big>अव्ययीभावसमासः इति विशिष्टसमाससंज्ञा विधीयते <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>तत्पुरुषसमासाधिकारः<span style="font-family:Lohit Devanagari,sans-serif"> – </span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>२२<span style="font-family:Lohit Devanagari,sans-serif"> – </span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२२ इति सूत्रपर्यन्तम् <span style="font-family:Lohit Devanagari,sans-serif">| अस्मिन्</span> अधिकारे तत्पुरुषसमासः इति विशिष्टसमाससंज्ञा विधीयते <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>बहुव्रीहिसमासाधिकारः<span style="font-family:Lohit Devanagari,sans-serif"> – </span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२३<span style="font-family:Lohit Devanagari,sans-serif"> – </span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२८ इति सूत्रपर्यन्तम् <span style="font-family:Lohit Devanagari,sans-serif">| अस्मिन्</span> अस्मिन् अधिकारे बहुव्रीहिसमासः इति विशिष्टसमाससंज्ञा विधीयते <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>द्वन्द्वसमासाधिकारः<span style="font-family:Lohit Devanagari,sans-serif"> – </span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२९ - एकमेव सूत्रम् अस्ति अस्मिन् अधिकारे <span style="font-family:Lohit Devanagari,sans-serif">|</span> अस्मिन् अधिकारे द्वन्द्वसमासः</spanbig> <big>इति विशिष्टसमाससंज्ञा विधीयते <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
*
<big>एकवारं समासस्य विशिष्टसंज्ञा विहिता चेत् तत्पश्चात् पूर्वनिपात– परनिपातप्रकरणे यानि सूत्राणि सन्ति तैः सूत्रैः निर्णीयते कस्य पदस्य पूर्व<span style="font-family:Lohit Devanagari,sans-serif">-</span>परनिपातः भवति इति <span style="font-family:Lohit Devanagari,sans-serif">|</span> एतानि पूर्व-परनिपात- सूत्राणि –</span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>३० इत्यस्मात् सूत्रात् आरभ्य २<span style="font-family:Lohit Devanagari,sans-serif">.</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>३८ इति सूत्रपर्यन्तं वर्तन्ते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>एतेषां पठनम् अग्रे भविष्यति <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"> </span>
Line 223 ⟶ 228:
 
==== <big>'''विभाषा''' <span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>११<span style="font-family:Lohit Devanagari,sans-serif">)</span></big> ====
<big>एतद् अधिकारसूत्रम् अस्ति <span style="font-family:Lohit Devanagari,sans-serif">| एतस्य</span> एतस्य सूत्रस्य अधिकारः '''अपपरिबहिरञ्चवः''' '''पञ्चम्या'''<span style="font-family:Lohit Devanagari,sans-serif"> (</span>२.१.१२) इति सूत्रात् आरभ्य '''कडाराः कर्मधारय'''<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> (</span>२.२.३८) इति सूत्रपर्यन्तम् अस्ति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>एतस्मात् सूत्रात् समासविधिः विकल्पेन भवति <span style="font-family:Lohit Devanagari,sans-serif">| एषा विभाषा</span> '''<spanविभाषा style="font-family:Lohit‘महाविभाषा’ Devanagari,sans-serif">‘</span>महाविभाषा'''<span style="font-family:Lohit Devanagari,sans-serif">’ </span>इति उच्यते यतोहि एतेन सूत्रेण यः विकल्पाधिकारः कृतः सः बृहदस्ति <span style="font-family:Lohit Devanagari,sans-serif">| एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति | विभाषा</spanbig> प्रथमान्तं<spanbig>| style="font-family:Lohitविभाषा Devanagari,sans-serif">प्रथमान्तं, </span>एकपदमिदं सूत्रम् <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>'''सूत्रं स्वयं सम्पूर्णम् <span style="font-family:Lohit Devanagari,sans-serif">|</span>'''</big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
 
<big>यत्र समासः नित्यः तत्र''' विभाषा <span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>११<span style="font-family:Lohit Devanagari,sans-serif">)</span>'''<span style="font-family:Lohit Devanagari,sans-serif"> </span>इति सूत्रस्य प्रसक्तिः न भवति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>'''विभाषा <span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>११<span style="font-family:Lohit Devanagari,sans-serif">) </span>'''इत्यस्मात् सूत्रात् प्राक् यानि सूत्राणि सन्ति तत्र सर्वत्र समासः नित्यः भवति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>अव्ययीभावाधिकारे <span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>५<span style="font-family:Lohit Devanagari,sans-serif">) </span>इत्यस्मात् सूत्रात् आरभ्य <span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>१०<span style="font-family:Lohit Devanagari,sans-serif">) इति सूत्र</span>पर्यन्तं इति सूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र '''विभाषा <span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>११<span style="font-family:Lohit Devanagari,sans-serif">) </span>'''इत्यस्य अधिकारः नास्ति<span style="font-family:Lohit Devanagari,sans-serif">, </span>अतः एव तत्र समासः विकल्पेन न भवति अपि तु नित्यं भवति <span style="font-family:Lohit Devanagari,sans-serif">| अग्रेऽपि</span> अग्रेऽपि कुत्रचित्<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>समासः नित्यं भवति यत्र '''विभाषा <span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>११<span style="font-family:Lohit Devanagari,sans-serif">) </span>'''इत्यस्य सूत्रस्य प्रसक्तिः नास्ति <span style="font-family:Lohit Devanagari,sans-serif">|</span> सामान्यतः समासः विकल्पेन भवति इत्युक्तम् <span style="font-family:Lohit Devanagari,sans-serif">|</span></big> <big>व्यस्तप्रयोगं अपि कर्तुं शक्यते,</spanbig> <big>समस्तप्रयोगं अपि कर्तुं शक्यते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span> </span>परन्तु कुत्रचित् समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>अग्रे सूत्रस्य पठानावसरे परिशीलयामः कुत्र कुत्र समासः नित्यः इति <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"> </span>
Line 248 ⟶ 253:
=== '''<span style="font-family:Lohit Devanagari,sans-serif"><big>6) उपसर्जनसंज्ञा -</big></span>''' ===
<big>समासे सामान्यतया द्वयोः पदयोः मेलनं भवति इति ज्ञातमेव | तर्हि समासे द्वयोः पदयोः मध्ये किं पदं पूर्वं स्यात्, किं पदं परं स्यात् इति कथं निर्णीयते?  तदर्थं पाणिनिना एका सुन्दरव्यवस्था कृता  येन वयं सुलभतया ज्ञातुं शक्नुमः किं पदं पूर्वं स्यात् किं पदं परं स्यात् इति | समासे उपसर्जनम् इति काचित्संज्ञा वर्तते | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं प्रयोक्तव्यम् | अतः समासे उपसर्जनस्य अभिज्ञानम् अत्यावश्यकम् | समासे कस्य उपसर्जनसंज्ञा भवति इति विवरणम् अग्रे दीयते |
अष्टाध्यायाम्अष्टाध्याय्याम् उपसर्जनसंज्ञा सूत्रद्वयेन विधीयते- १) '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३)  २) '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) चेति | सूत्रस्य विवरणम् अधः लिखितम् अस्ति |</big>
 
<big>अष्टाध्यायाम्अष्टाध्याय्याम् उपसर्जनसंज्ञा सूत्रद्वयेन विधीयते- १) '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३)  २) '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) चेति | सूत्रस्य विवरणम् अधः लिखितम् अस्ति |</big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
Line 270 ⟶ 275:
 
=====<big>पञ्चमी भयेन (२.१.३७)</big>=====
<big>पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विकल्पेन, तत्पुरुषश्च समासो भवति | पञ्चमी प्रथमन्तं, भयेन तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः| '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''पञ्चमी सुप् भयेन सुपा सह विभाषा तत्परुषः समासः''' |</big>
 
<big> </big>
Line 291 ⟶ 296:
<big> </big>
 
<big>चोरात् भयम्  इति उदाहरणे यथा पूर्वोक्तं चोरात् इति पदस्य उपसर्जनसंज्ञा भवति|तत्पश्चात् समासे चोरात् इति उपसर्जनसंज्ञकस्य पदस्य पूर्वप्रयोगः भवति ''''उपसर्जनं पूर्वम्‌''' (२.२.३०) ' इति सूत्रेण | अतः एव चोरभयम् इति समासः निर्मितः भवति  |</big>
 
<big> </big>
Line 302 ⟶ 307:
 
===== <big>षष्ठी (२.२.८)</big> =====
<big>षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति|अनुवृत्ति-सहित-सूत्रं— '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः''' |</big>
 
<big> </big>
Line 335 ⟶ 340:
 
 
<big>'''एकविभक्ति चापूर्वनिपाते''' <span style="font-family:Lohit Devanagari,sans-serif">(</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>४४<span style="font-family:Lohit Devanagari,sans-serif">) = </span>विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>विग्रहे यत् नियतविभक्तिकं तद् उपसर्जनसंज्ञं स्यात् न तु तस्य पूर्वनिपातः <span style="font-family:Lohit Devanagari,sans-serif">| विग्रहवाक्यस्य दशायां यस्य पदस्य विभक्तिः</span> निश्चिता अस्ति तस्य पदस्य उपसर्जनसंज्ञा भवति यदा तत्र पूर्वनिपातनं विहाय अन्यकार्यं भवति <span style="font-family:Lohit Devanagari,sans-serif">|</span> इदं संज्ञा-सूत्रम् अस्ति | एका विभक्तिः यस्य तद्</span> एकविभक्तिः<span style="font-family:Lohit Devanagari,sans-serif">, </span>बहुव्रीहिः <span style="font-family:Lohit Devanagari,sans-serif">| पूर्वश्चासौ निपातश्चेति</span> पूर्वनिपातः<span style="font-family:Lohit Devanagari,sans-serif">, </span>कर्मधारयः <span style="font-family:Lohit Devanagari,sans-serif">| न पूर्वनिपातः अपूर्वनिपातः</span><span style="font-family:Lohit Devanagari,sans-serif">, </span>तस्मिन्<span style="font-family:Lohit Devanagari,sans-serif">, </span>अपपूर्वनिपाते<span style="font-family:Lohit Devanagari,sans-serif">, </span>नञ्तत्पुरुषः <span style="font-family:Lohit Devanagari,sans-serif">| एकविभक्तिः प्रथमान्तं</span><span style="font-family:Lohit Devanagari,sans-serif">, </span>चाव्ययम्<span style="font-family:Lohit Devanagari,sans-serif">, </span>अपूर्वनिपाते सप्तम्यन्तम् <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"big> </spanbig>'''प्रथमानिर्दिष्टं समास उपसर्जनम्'''<span style="font-family:Lohit Devanagari,sans-serif"> (</span>१.२.४३) इत्यस्यमात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः <span style="font-family:Lohit Devanagari,sans-serif">| अनुवृत्ति</span><span style="font-family:Lohit Devanagari,sans-serif">-</span>सहित<span style="font-family:Lohit Devanagari,sans-serif">-</span>सूत्रम्‌— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् <span style="font-family:Lohit Devanagari,sans-serif">|</span>'''</big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
Line 345 ⟶ 350:
 
 
<big>समाधानम् अस्ति यत् उपसर्जनसंज्ञायाः अन्यप्रयोजनम् अस्ति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>'''गोस्त्रियोरुपसर्जनस्य'''<span style="font-family:Lohit Devanagari,sans-serif"> (</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>४८<span style="font-family:Lohit Devanagari,sans-serif">) </span>इति एकं सूत्रम् अस्ति<span style="font-family:Lohit Devanagari,sans-serif">, </span>तेन सूत्रेण गो-शब्दः अथवा स्त्रीलिङ्गशब्दः उपसर्जनसंज्ञकः चेत् तदन्तस्य प्रातिपदिकस्य ह्रस्वत्वं भवति इति <span style="font-family:Lohit Devanagari,sans-serif">|</span> अनेन ज्ञायते यत् उपसर्जनस्य</spanbig> <big>प्रयोजनं ह्रस्वत्वम् इति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>अग्रे सूत्रस्य उदाहरणं पश्यामः <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"> </span>
Line 440 ⟶ 445:
 
===== <big>झलां जशोऽन्ते (८.२.३९)</big> =====
<big>पदान्ते झलः स्थाने जशादेशो भवति <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>सूत्रस्य प्रसक्तिः अस्ति एव <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>सूत्रस्य</big> <big>प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌</big> <big>इति <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>'''स्थानेऽन्तरतमः'''<span style="font-family:Lohit Devanagari,sans-serif;color:black" lang="HI"> </span><span style="font-family:Lohit Devanagari,sans-serif;color:black">(</span>१<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>१<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>५०<span style="font-family:Lohit Devanagari,sans-serif;color:black">) </span>इत्यनेन कवर्गीयाणां स्थाने गकारः<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>चवर्गीयाणां स्थाने जकारः<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>तवर्गीयाणां स्थाने दकारः<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>टवर्गीयाणां स्थाने डकारः<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>पवर्गीयाणां स्थाने बकारः इति <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>तर्हि पदस्य अन्ते झल्‌<span style="font-family:Lohit Devanagari,sans-serif;color:black">-</span>प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>अयं जश्त्वसन्धिः इत्युच्यते <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>झलां षष्ठ्यन्तं<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>जशः प्रथमान्तम्‌<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>अन्ते सप्तम्यन्तं<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>त्रिपदमिदं सूत्रम्‌ <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>'''पदस्य''' <span style="font-family:Lohit Devanagari,sans-serif;color:black">(</span>८<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>१<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>१६<span style="font-family:Lohit Devanagari,sans-serif;color:black">) </span>इत्यस्य अधिकारः <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>अनुवृत्ति<span style="font-family:Lohit Devanagari,sans-serif;color:black">-</span>सहितसूत्रं— '''पदस्य अन्ते झलां जशः''' <span style="font-family:Lohit Devanagari,sans-serif;color:black">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
 
===== <big>स्तोः श्चुना श्चुः (८.४.४०)</big> =====
<big>सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति<span style="font-family:Lohit Devanagari,sans-serif">, </span>शकारस्य चवर्गस्य च योजनेन <span style="font-family:Lohit Devanagari,sans-serif">|<span style="color:black"> </span></span>'''यथासंख्यमनुदेशः समानाम्‌'''<span lang="HI" style="font-family:Lohit Devanagari,sans-serif;color:black"> </span><span style="font-family:Lohit Devanagari,sans-serif;color:black">(</span>१<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>३<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>१०<span style="font-family:Lohit Devanagari,sans-serif;color:black">) </span>इति परिभाषा<span style="font-family:Lohit Devanagari,sans-serif;color:black">-</span>सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते <span style="font-family:Lohit Devanagari,sans-serif;color:black">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>स्‌ च तुश्च स्तुः तस्य स्तोः<span style="font-family:Lohit Devanagari,sans-serif">, </span>समाहारद्वन्द्वः <span style="font-family:Lohit Devanagari,sans-serif">| </span>श्‌ च चुश्च श्चुः<span style="font-family:Lohit Devanagari,sans-serif">, </span>तेन श्चुना<span style="font-family:Lohit Devanagari,sans-serif">, </span>समाहारद्वन्द्वः <span style="font-family:Lohit Devanagari,sans-serif">| </span>श्‌ च चुश्च श्चुः<span style="font-family:Lohit Devanagari,sans-serif">, </span>समाहारद्वन्द्वः <span style="font-family:Lohit Devanagari,sans-serif">| </span>स्तोः षष्ठ्यन्तं<span style="font-family:Lohit Devanagari,sans-serif">, </span>श्चुना तृतीयान्तं<span style="font-family:Lohit Devanagari,sans-serif">, </span>श्चुः प्रथमान्तं<span style="font-family:Lohit Devanagari,sans-serif">, </span>त्रिपदमिदं सूत्रम्‌ <span style="font-family:Lohit Devanagari,sans-serif">| </span>'''तयोर्य्वावचि संहितायाम्‌'''<span lang="HI" style="font-family:Lohit Devanagari,sans-serif;color:black"> </span><span style="font-family:Lohit Devanagari,sans-serif;color:black">(</span>८<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>२<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>१०८<span style="font-family:Lohit Devanagari,sans-serif;color:black">) </span>इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः<span lang="HI" style="font-family:Lohit Devanagari,sans-serif"> </span><span style="font-family:Lohit Devanagari,sans-serif">| </span>अनुवृत्ति<span style="font-family:Lohit Devanagari,sans-serif;color:black">-</span>सहितसूत्रं— '''स्तोः श्चुना श्चुः संहितायाम्''' <span style="font-family:Lohit Devanagari,sans-serif;color:black">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
Line 472 ⟶ 477:
<span style="font-family:Lohit Devanagari,sans-serif"> </span>
 
<big>समासे पूर्वपदम् उत्तरपदञ्च भवतः इत्युक्तम् | समासे पूर्वपदस्य, उत्तरपदस्य च अर्थः अस्ति  | कदाचित् पूर्वपदार्थस्य, कदाचित् उत्तरपदार्थस्य, कदाचित् अन्यपदार्थस्य , कदाचित् उभयपदार्थस्य च प्राधान्यं भवति | यस्य पदस्य अर्थः प्रायः क्रियया नो चेत् गुणेन वा अन्वितो भवति सः अर्थः प्रधानः इति उच्यते | यद्यपि अष्टाध्यायांअष्टाध्याय्यां प्राधान्यम् इति विषयः न उक्तः तथापि व्याकरणग्रन्थेषु प्राधान्यम् इति विषयः प्रसिद्धः एव | समस्तपदे किं पदं प्रधानम् इति द्रष्टुं किञ्चित् क्रियापदम् उच्चारणीयम् नो चेत् कश्चित् गुणः उच्चारणीयः | ततः पूर्वोत्तरपदार्थयोः मध्ये किं पदं क्रियया अन्वितं भवति इति परिशील्य प्रधान-अप्रधानयोः निर्णयः कर्तव्यः |</big>
 
<big> </big>
Line 486 ⟶ 491:
<big>राज्ञः दूतः = राजदूतः इति समासः | अस्मिन् समासे पदद्वयम् अस्ति | पूर्वपदं राजा, उत्तरपदं दूतः इति | राजा इति पूर्वपदस्य अर्थः नृपः इति | दूतः इत्युक्ते सेवकः इति अर्थः | राजदूतः इति समासे किं पदं प्रधानम्?</big>
 
<big>राजा प्रधानः वा, दूतः प्रधानः वा ? लोके राजा एव प्रधानः | परन्तु व्याकरणे तथा प्राधान्यं न स्वीक्रियते | तर्हि प्राधान्यनिर्णयः कथं क्रियते ?  कश्चित् गुणः अथवा काचित् क्रिया स्वीकर्तव्या प्राधान्यस्य निर्णयार्थम् |</big>
 
 
Line 494 ⟶ 499:
 
 
<big>समासे प्राधान्यस्य निर्णयार्थं समस्तपदेन सह क्रियावाचकस्य योजनं कुर्मः | यथा राजदूतः इति पदेन सह गच्छति इति क्रियापदं योजयामः | गच्छति इति पदं गमनक्रियां सूचयति |  इदानीं राजदूतः गच्छति इति वदामः चेत्, अत्र कः गच्छति, राजा गच्छति वा दूतः गच्छतिगच्छ</big>ति वा ? <big>दूतः एव गच्छति न तु राजा इति अवगम्यते | दूतस्य एव गमनं विवक्ष्यते | अतः राजदूतः इति समासे दूतः इत्यस्य एव प्राधान्यं न तु राजा इति पदस्य | तर्हि अत्र समासे उत्तरपदस्य प्राधान्यम् अस्ति इति ज्ञायते |</big>
 
<big> </big>
Line 521 ⟶ 526:
<big> </big>
 
<big>सामन्यतत्पुरुषसमासे पूर्वपदे षड् विभक्तयः भवितुम् अर्हन्ति | तदनुसृत्य समान्यतत्पुरुषसमासः षड्विधः — द्वितीयातत्पुरुषसमासः, तृतीयातत्पुरुषसमासः, चतुर्थीतत्पुरुषसमासः पञ्चमीतत्पुरुषसमासः, षष्ठीतत्पुरुषसमासः, सप्तमीतत्पुरुषसमासः चेति | अष्टाध्यायांअष्टाध्याय्यां प्रथमातत्पुरुषसमासः नास्ति यद्यपि तादृशव्यवहारः लोके दृश्यते | लोके यः प्रथमातत्पुरुषसमासः इति उच्यते सः वस्तुतः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति | एतेषां विवरणं तत्तपाठे वक्ष्यते |</big>
 
<big> </big>
Line 561 ⟶ 566:
<big> </big>
 
<big>इ) बहुव्रीहिसमासः = बहुव्रीहिसमासे प्रायः अन्यपदस्य प्राधान्यं भवति |अन्यत् पदं समासाघटकं पदम्|समासाघटकपदस्य अर्थः यदि क्रियया अन्वितः भवति तर्हि बहुव्रीहिसमासः इति उच्यते।उच्यते|</big>
 
<big> </big>
Line 573 ⟶ 578:
<big> </big>
 
<big>यथा रामश्च लक्ष्मणश्च = रामलक्ष्मणौ | रामलक्ष्मणौ कार्यं कुरुतः इति वाक्ये रामपदस्य लक्ष्मणपदस्य च क्रियायाम् अन्वयः वर्तते | अतः अत्र उभयपदार्थस्य प्राधान्यं भवति | तस्मात् द्वन्द्वः इति उच्यते | समस्तपदस्य लिङ्गं प्रायः उत्तरपदस्य लिङ्गं भवति | द्वन्द्वसमास-सम्बद्धसूत्राणि (२.२.२९ – २.२.२९) सन्ति ) |</big>
 
<big> </big>
Line 607 ⟶ 612:
 
<big><br />
२) समासविधानम् =  समासस्य विधानार्थं विधायकं सूत्रं अस्ति वा इति दृश्यताम् | समासविधायकं सूत्रं नास्ति चेत् अस्माभिः समासः न करणीयः | परन्तु काव्येषु  तादृशः समासः अस्ति चेत् '''सह सुपा''' (२.१.४) इति सूत्रेण समर्थनीयः | अष्टाध्यायांअष्टाध्याय्यां चत्वारः अधिकाराः सन्ति - अव्ययीभाव-अधिकारः, तत्पुरुष-अधिकारः, बहुव्रीहि-अधिकारः, द्वन्द्व-अधिकारः चेति | प्रत्येकस्मिन् अधिकारे समासविधायकसूत्राणि सन्ति | समाससम्बद्धसूत्रे सुप् इत्युक्ते सुबन्तं पदं, सुपा इत्युक्ते सुबन्तेन पदेन इत्यर्थः |</big>
 
<big> </big>
Line 614 ⟶ 619:
 
<big><br />
४) समासकृते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण समासस्य प्रातिपदिकसंज्ञा विधीयते।विधीयते|</big>
 
<big><br />
Line 626 ⟶ 631:
 
<big><br />
८) पूर्व-उत्तरपदयोः विशिष्टकार्याणि = कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेन पूर्वपदे किञ्चित् कार्यं भवितुम् अर्हति।अर्हति|</big>
 
<big><br />
Line 660 ⟶ 665:
<big><br />
'पुरुष + सु+राजन् + ङस्‌ '  → समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | तदनन्तरं '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण विशिष्ट -तत्पुरुषसंज्ञा अपि विधीयते | '''षष्ठी''' (२.२.८) इति विधायकसूत्रेण राज्ञः इति षष्ठ्यन्तं सुबन्तं, पुरुषः इति समर्थेन सुबन्तेन सह समस्यते |
'पुरुष + सु+राजन् + ङस्‌ '  → समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
<big>'पुरुष + सु+राजन् + ङस्‌ '  → समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
<big>'पुरुष + सु+राजन् + ङस्‌ '  → इदानीं सुप्‌-प्रत्ययौ लुकौ (लोपौ) भवतः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः ङस्‌, सु इत्यनयोः लुक्‌ भवति |</big>
Line 694 ⟶ 699:
 
<big><br />
अलौकिकविग्रहः → 'भवत्‌ +ङस्‌ + चक्षु + सु' इति |</big>
 
<big><br />
Line 868 ⟶ 873:
<span style="font-family:Lohit Devanagari,sans-serif"> </span>
 
'''<span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>निरनुबन्धाः सुप्प्रत्ययाः</big></span>'''
 
{|
|width="25%"| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">प्रथमा</span></big>
|width="25%"| '''<big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">स्</span></big>'''
|width="25%"| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>औ</big></span>
|width="25%"| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">अस्</span></big>
|-
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">द्वितीया</span></big>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>अम्</big></span>
| <big>औ</big>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>औ</big></span>
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">अस्</span></big>
|-
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">तृतीया</span></big>
| <big>आ</big>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>आ</big></span>
| <big>'''<big><span> </span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">भ्याम्</span>'''</big>'''
| <big>'''<big><span> </span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">भिस्</span>'''</big>'''
|-
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">चतुर्थी</span></big>
| <big> ए</big>
| <big><span> </span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">ए</span></big>
| <big>'''<big><span> </span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">भ्याम्</span>'''</big>'''
| <big>'''<big><span> </span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">भ्यस्</span>'''</big>'''
|-
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">पञ्चमी</span></big>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>अस्</big></span>
| <big>'''<big><span> </span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">भ्याम्</span>'''</big>'''
| <big>'''<big><span> </span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">भ्यस्</span>'''</big>'''
|-
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">षष्ठी</span></big>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>अस्</big></span>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>ओस्</big></span>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>आम्</big></span>
|-
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">सप्तमी</span></big>
| <big>इ</big>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>इ</big></span>
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">ओस्</span></big>
| <big><span> </span>'''<span lang="SA" style="font-family:Lohit Devanagari,sans-serif"> सु</span>'''</big>
|}
 
Line 930 ⟶ 935:
<big><br /></big>
 
<big>९) ङसि, ङस् इत्यनयोः प्रत्यययोः '''लश्क्वतद्धिते''' (१.३.८) इति सूत्रेण ङकारस्य इत्संज्ञा भवति | इकारस्य इत् संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन | ङस् इत्यत्र सकारस्य इत्संज्ञा भवति स्म हलन्त्यम् ( १.३.३) इति सूत्रेण परन्तु '''न विभक्तौ तुस्माः''' (१.३.४) इति सूत्रेण तस्य निषेधः क्रियते अतः सकारस्य इत्संज्ञा न भवति।उभयत्रभवति|उभयत्र अस् इति एव अवशिष्यते |</big>
 
<big><br />
page_and_link_managers, Administrators
5,159

edits