14---samAsaH/01---samAsaparicayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(4 intermediate revisions by the same user not shown)
Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000"> 01 - समासपरिचयः</span>}}
{| class="wikitable mw-collapsible mw-collapsed"
!२०२० ध्वनिमुद्राणि -
Line 24:
|-
|११) [https://archive.org/download/samAsaH-pANini-dvArA/11_samAsaH-prakriyA-abhyAsaH_%202020-05-30.mp3 samAsaH-prakriyA-abhyAsaH_ 2020-05-30]
|-
|
|}
 
Line 76 ⟶ 78:
 
 
=== '''<big><span style="font-family:Lohit Devanagari,sans-serif">3) </span>अष्टाध्यायांअष्टाध्याय्यां समासप्रकरणम्</big>''' ===
 
 
 
<big>समासप्रकरणस्य पाठनार्थं यानि यन्त्राणि आवश्यकानि तानि आदौ एव मातारः वदन्ति येन अस्माकं मनसि एका समग्रहदृष्टिः निर्मिता भवति | मातुः चिन्तनविधिना एकं समग्रं चिन्तनं सिध्यति | मातुः पाठ्यक्रमे सम्पूर्णसमासप्रकरणस्य एकं मानचित्रं निर्मितं भवति येन  ज्ञानं दृढं भवति | एतादृशः समग्रं समाससम्बद्धसूत्राणि अष्टाध्यायांअष्टाध्याय्यां यत्र कुत्रापि भवन्तु, तेषां विवरणम् अग्रे दीयते येन यत् किञ्चित् समस्तपदं भवतु तस्य प्रक्रिया सिद्ध्यति | मातुः पद्धत्यनुसारं सम्प्रति अष्टाध्यायांअष्टाध्याय्यां समाससम्बद्धसूत्राणां विवरणं दीयते |</big>
 
<span style="font-family:Lohit Devanagari,sans-serif"> </span>
 
==== <big>'''<span style="font-family:Lohit Devanagari,sans-serif">a) </span>समाससम्बद्धसूत्राणि'''</big> ====
* <big>समास-सम्बद्धसूत्राणि (२.१.१. – २.२.३८) – अष्टाध्यायांअष्टाध्याय्यां द्वितीयाध्याये समास-विधायक-सूत्राणि सन्ति |</big>
 
* <big>समास-वचननिर्णय-सम्बद्धसूत्राणि (२.४.१ – २.४.१६) – अत्र समासस्य वचनस्य निर्णयः क्रियते | द्वितीयाध्यायस्य तृतीयपादे कारक-सम्बद्धसूत्राणि सन्ति | एतस्मिन् विषये  कारकप्रकरणे पठिष्यामः |</big>
Line 139 ⟶ 141:
<big>सामर्थ्यं द्विप्रकारकं भवति – १) व्यपेक्षासामर्थ्यम्, २) एकार्थीभावसमार्थ्यं चेति |</big>
 
<big>१) व्यपेक्षासामर्थ्यम् - वाक्ये पदानां मध्ये विद्यमानः परस्परान्वयः एव व्यपेक्षा नाम्ना ज्ञायते | अर्थात् वाक्ये पदानि स्वस्य अर्थं प्रतिपादयित्वाप्रतिपाद्य परस्पर सम्बन्धम् अपि अपेक्षन्ते | वाक्ये पदानि न केवलं स्वस्य अर्थं बोधयन्ति, अपि च अन्यैः पदैः सह सम्बन्धम् अपि दर्शयन्ति | वाक्येषु वयं नूतनपदानि योजयितुम् अपि शक्नुमः, पदानि निष्कासयितुम् अपि शक्नुमः | प्रत्येकं पदं स्वतन्त्रं वर्तते इत्यतः अत्र न कोपि नियमः | एतादृशसामर्थ्यम् एव व्यपेक्षासामर्थ्यम् इति उच्यते | वाक्येषु एव व्यपेक्षासामर्थ्यम् उपलब्धं भवति |</big>
 
<big>यथा रामः  ग्रामं गच्छति इति वाक्ये यद्यपि प्रत्येकं पदस्य भिन्नार्थः; प्रत्येकं पदं स्वतन्त्रम् अस्ति, तथापि तयोः मध्ये सम्बन्धः अस्ति|  रामः इति भिन्नं पदं, ग्रामं इति  भिन्नं पदं, गच्छति इति भिन्नं पदं, वाक्ये तयोः मध्ये सम्बन्धः अस्ति | गच्छति इति क्रियापदम् | कः गच्छति रामः इति कर्ता गच्छति| किं फलं प्राप्तुं रामः गच्छति? गमनक्रियायाः फलं किम् | ग्रामं प्राप्तुं  एव रामः गमनक्रियां करोति |अत्र ग्रामम् इति कर्मपदम् अस्ति | अस्मिन् वाक्ये व्यपेक्षासामर्थ्यं वर्तते यतोहि पदानां मध्ये सम्बन्धः अस्ति |</big>
Line 210 ⟶ 212:
<big>अग्रे एतैः विशिष्ट<span style="font-family:Lohit Devanagari,sans-serif">-</span>अधिकार<span style="font-family:Lohit Devanagari,sans-serif">-</span>सूत्रैः विशिष्टसमाससंज्ञाः विधीयन्ते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>एतैः सूत्रैः कीदृशसमासः विहितः भवति<span style="font-family:Lohit Devanagari,sans-serif">, </span>कीदृशेन पदेन सह<span style="font-family:Lohit Devanagari,sans-serif">, </span>कस्मिन् अर्थे इत्यादीनां विषयानां विवरणं प्राप्तुं शक्यते <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>अव्ययीभावसमासाधिकारः<span style="font-family:Lohit Devanagari,sans-serif"> – </span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>५<span style="font-family:Lohit Devanagari,sans-serif"> – </span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>२१ इति सूत्रपर्यन्तम् <span style="font-family:Lohit Devanagari,sans-serif">| अस्मिन्</span></big> <big>अस्मिन् अधिकारे</big> <big>अव्ययीभावसमासः इति विशिष्टसमाससंज्ञा विधीयते <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>तत्पुरुषसमासाधिकारः<span style="font-family:Lohit Devanagari,sans-serif"> – </span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>२२<span style="font-family:Lohit Devanagari,sans-serif"> – </span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२२ इति सूत्रपर्यन्तम् <span style="font-family:Lohit Devanagari,sans-serif">| अस्मिन्</span> अधिकारे तत्पुरुषसमासः इति विशिष्टसमाससंज्ञा विधीयते <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>बहुव्रीहिसमासाधिकारः<span style="font-family:Lohit Devanagari,sans-serif"> – </span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२३<span style="font-family:Lohit Devanagari,sans-serif"> – </span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२८ इति सूत्रपर्यन्तम् <span style="font-family:Lohit Devanagari,sans-serif">| अस्मिन्</span> अस्मिन् अधिकारे बहुव्रीहिसमासः इति विशिष्टसमाससंज्ञा विधीयते <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>द्वन्द्वसमासाधिकारः<span style="font-family:Lohit Devanagari,sans-serif"> – </span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>२९ - एकमेव सूत्रम् अस्ति अस्मिन् अधिकारे <span style="font-family:Lohit Devanagari,sans-serif">|</span> अस्मिन् अधिकारे द्वन्द्वसमासः</spanbig> <big>इति विशिष्टसमाससंज्ञा विधीयते <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
*
<big>एकवारं समासस्य विशिष्टसंज्ञा विहिता चेत् तत्पश्चात् पूर्वनिपात– परनिपातप्रकरणे यानि सूत्राणि सन्ति तैः सूत्रैः निर्णीयते कस्य पदस्य पूर्व<span style="font-family:Lohit Devanagari,sans-serif">-</span>परनिपातः भवति इति <span style="font-family:Lohit Devanagari,sans-serif">|</span> एतानि पूर्व-परनिपात- सूत्राणि –</span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>३० इत्यस्मात् सूत्रात् आरभ्य २<span style="font-family:Lohit Devanagari,sans-serif">.</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>३८ इति सूत्रपर्यन्तं वर्तन्ते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>एतेषां पठनम् अग्रे भविष्यति <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"> </span>
Line 226 ⟶ 228:
 
==== <big>'''विभाषा''' <span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>११<span style="font-family:Lohit Devanagari,sans-serif">)</span></big> ====
<big>एतद् अधिकारसूत्रम् अस्ति <span style="font-family:Lohit Devanagari,sans-serif">| एतस्य</span> एतस्य सूत्रस्य अधिकारः '''अपपरिबहिरञ्चवः''' '''पञ्चम्या'''<span style="font-family:Lohit Devanagari,sans-serif"> (</span>२.१.१२) इति सूत्रात् आरभ्य '''कडाराः कर्मधारय'''<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> (</span>२.२.३८) इति सूत्रपर्यन्तम् अस्ति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>एतस्मात् सूत्रात् समासविधिः विकल्पेन भवति <span style="font-family:Lohit Devanagari,sans-serif">| एषा विभाषा</span> '''<spanविभाषा style="font-family:Lohit‘महाविभाषा’ Devanagari,sans-serif">‘</span>महाविभाषा'''<span style="font-family:Lohit Devanagari,sans-serif">’ </span>इति उच्यते यतोहि एतेन सूत्रेण यः विकल्पाधिकारः कृतः सः बृहदस्ति <span style="font-family:Lohit Devanagari,sans-serif">| एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति | विभाषा</spanbig> प्रथमान्तं<spanbig>| style="font-family:Lohitविभाषा Devanagari,sans-serif">प्रथमान्तं, </span>एकपदमिदं सूत्रम् <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>'''सूत्रं स्वयं सम्पूर्णम् <span style="font-family:Lohit Devanagari,sans-serif">|</span>'''</big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
 
<big>यत्र समासः नित्यः तत्र''' विभाषा <span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>११<span style="font-family:Lohit Devanagari,sans-serif">)</span>'''<span style="font-family:Lohit Devanagari,sans-serif"> </span>इति सूत्रस्य प्रसक्तिः न भवति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>'''विभाषा <span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>११<span style="font-family:Lohit Devanagari,sans-serif">) </span>'''इत्यस्मात् सूत्रात् प्राक् यानि सूत्राणि सन्ति तत्र सर्वत्र समासः नित्यः भवति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>अव्ययीभावाधिकारे <span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>५<span style="font-family:Lohit Devanagari,sans-serif">) </span>इत्यस्मात् सूत्रात् आरभ्य <span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>१०<span style="font-family:Lohit Devanagari,sans-serif">) इति सूत्र</span>पर्यन्तं इति सूत्रपर्यन्तं षट् सूत्राणि सन्ति यत्र '''विभाषा <span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>११<span style="font-family:Lohit Devanagari,sans-serif">) </span>'''इत्यस्य अधिकारः नास्ति<span style="font-family:Lohit Devanagari,sans-serif">, </span>अतः एव तत्र समासः विकल्पेन न भवति अपि तु नित्यं भवति <span style="font-family:Lohit Devanagari,sans-serif">| अग्रेऽपि</span> अग्रेऽपि कुत्रचित्<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>समासः नित्यं भवति यत्र '''विभाषा <span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>११<span style="font-family:Lohit Devanagari,sans-serif">) </span>'''इत्यस्य सूत्रस्य प्रसक्तिः नास्ति <span style="font-family:Lohit Devanagari,sans-serif">|</span> सामान्यतः समासः विकल्पेन भवति इत्युक्तम् <span style="font-family:Lohit Devanagari,sans-serif">|</span></big> <big>व्यस्तप्रयोगं अपि कर्तुं शक्यते,</spanbig> <big>समस्तप्रयोगं अपि कर्तुं शक्यते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span> </span>परन्तु कुत्रचित् समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>अग्रे सूत्रस्य पठानावसरे परिशीलयामः कुत्र कुत्र समासः नित्यः इति <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"> </span>
Line 251 ⟶ 253:
=== '''<span style="font-family:Lohit Devanagari,sans-serif"><big>6) उपसर्जनसंज्ञा -</big></span>''' ===
<big>समासे सामान्यतया द्वयोः पदयोः मेलनं भवति इति ज्ञातमेव | तर्हि समासे द्वयोः पदयोः मध्ये किं पदं पूर्वं स्यात्, किं पदं परं स्यात् इति कथं निर्णीयते?  तदर्थं पाणिनिना एका सुन्दरव्यवस्था कृता  येन वयं सुलभतया ज्ञातुं शक्नुमः किं पदं पूर्वं स्यात् किं पदं परं स्यात् इति | समासे उपसर्जनम् इति काचित्संज्ञा वर्तते | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं प्रयोक्तव्यम् | अतः समासे उपसर्जनस्य अभिज्ञानम् अत्यावश्यकम् | समासे कस्य उपसर्जनसंज्ञा भवति इति विवरणम् अग्रे दीयते |
अष्टाध्यायाम्अष्टाध्याय्याम् उपसर्जनसंज्ञा सूत्रद्वयेन विधीयते- १) '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३)  २) '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) चेति | सूत्रस्य विवरणम् अधः लिखितम् अस्ति |</big>
 
<big>अष्टाध्यायाम्अष्टाध्याय्याम् उपसर्जनसंज्ञा सूत्रद्वयेन विधीयते- १) '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३)  २) '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) चेति | सूत्रस्य विवरणम् अधः लिखितम् अस्ति |</big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
Line 338 ⟶ 340:
 
 
<big>'''एकविभक्ति चापूर्वनिपाते''' <span style="font-family:Lohit Devanagari,sans-serif">(</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>४४<span style="font-family:Lohit Devanagari,sans-serif">) = </span>विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>विग्रहे यत् नियतविभक्तिकं तद् उपसर्जनसंज्ञं स्यात् न तु तस्य पूर्वनिपातः <span style="font-family:Lohit Devanagari,sans-serif">| विग्रहवाक्यस्य दशायां यस्य पदस्य विभक्तिः</span> निश्चिता अस्ति तस्य पदस्य उपसर्जनसंज्ञा भवति यदा तत्र पूर्वनिपातनं विहाय अन्यकार्यं भवति <span style="font-family:Lohit Devanagari,sans-serif">|</span> इदं संज्ञा-सूत्रम् अस्ति | एका विभक्तिः यस्य तद्</span> एकविभक्तिः<span style="font-family:Lohit Devanagari,sans-serif">, </span>बहुव्रीहिः <span style="font-family:Lohit Devanagari,sans-serif">| पूर्वश्चासौ निपातश्चेति</span> पूर्वनिपातः<span style="font-family:Lohit Devanagari,sans-serif">, </span>कर्मधारयः <span style="font-family:Lohit Devanagari,sans-serif">| न पूर्वनिपातः अपूर्वनिपातः</span><span style="font-family:Lohit Devanagari,sans-serif">, </span>तस्मिन्<span style="font-family:Lohit Devanagari,sans-serif">, </span>अपपूर्वनिपाते<span style="font-family:Lohit Devanagari,sans-serif">, </span>नञ्तत्पुरुषः <span style="font-family:Lohit Devanagari,sans-serif">| एकविभक्तिः प्रथमान्तं</span><span style="font-family:Lohit Devanagari,sans-serif">, </span>चाव्ययम्<span style="font-family:Lohit Devanagari,sans-serif">, </span>अपूर्वनिपाते सप्तम्यन्तम् <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"big> </spanbig>'''प्रथमानिर्दिष्टं समास उपसर्जनम्'''<span style="font-family:Lohit Devanagari,sans-serif"> (</span>१.२.४३) इत्यस्यमात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः <span style="font-family:Lohit Devanagari,sans-serif">| अनुवृत्ति</span><span style="font-family:Lohit Devanagari,sans-serif">-</span>सहित<span style="font-family:Lohit Devanagari,sans-serif">-</span>सूत्रम्‌— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् <span style="font-family:Lohit Devanagari,sans-serif">|</span>'''</big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
Line 348 ⟶ 350:
 
 
<big>समाधानम् अस्ति यत् उपसर्जनसंज्ञायाः अन्यप्रयोजनम् अस्ति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>'''गोस्त्रियोरुपसर्जनस्य'''<span style="font-family:Lohit Devanagari,sans-serif"> (</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>४८<span style="font-family:Lohit Devanagari,sans-serif">) </span>इति एकं सूत्रम् अस्ति<span style="font-family:Lohit Devanagari,sans-serif">, </span>तेन सूत्रेण गो-शब्दः अथवा स्त्रीलिङ्गशब्दः उपसर्जनसंज्ञकः चेत् तदन्तस्य प्रातिपदिकस्य ह्रस्वत्वं भवति इति <span style="font-family:Lohit Devanagari,sans-serif">|</span> अनेन ज्ञायते यत् उपसर्जनस्य</spanbig> <big>प्रयोजनं ह्रस्वत्वम् इति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>अग्रे सूत्रस्य उदाहरणं पश्यामः <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"> </span>
Line 443 ⟶ 445:
 
===== <big>झलां जशोऽन्ते (८.२.३९)</big> =====
<big>पदान्ते झलः स्थाने जशादेशो भवति <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>सूत्रस्य प्रसक्तिः अस्ति एव <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>सूत्रस्य</big> <big>प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌</big> <big>इति <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>'''स्थानेऽन्तरतमः'''<span style="font-family:Lohit Devanagari,sans-serif;color:black" lang="HI"> </span><span style="font-family:Lohit Devanagari,sans-serif;color:black">(</span>१<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>१<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>५०<span style="font-family:Lohit Devanagari,sans-serif;color:black">) </span>इत्यनेन कवर्गीयाणां स्थाने गकारः<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>चवर्गीयाणां स्थाने जकारः<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>तवर्गीयाणां स्थाने दकारः<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>टवर्गीयाणां स्थाने डकारः<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>पवर्गीयाणां स्थाने बकारः इति <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>तर्हि पदस्य अन्ते झल्‌<span style="font-family:Lohit Devanagari,sans-serif;color:black">-</span>प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>अयं जश्त्वसन्धिः इत्युच्यते <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>झलां षष्ठ्यन्तं<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>जशः प्रथमान्तम्‌<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>अन्ते सप्तम्यन्तं<span style="font-family:Lohit Devanagari,sans-serif;color:black">, </span>त्रिपदमिदं सूत्रम्‌ <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>'''पदस्य''' <span style="font-family:Lohit Devanagari,sans-serif;color:black">(</span>८<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>१<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>१६<span style="font-family:Lohit Devanagari,sans-serif;color:black">) </span>इत्यस्य अधिकारः <span style="font-family:Lohit Devanagari,sans-serif;color:black">| </span>अनुवृत्ति<span style="font-family:Lohit Devanagari,sans-serif;color:black">-</span>सहितसूत्रं— '''पदस्य अन्ते झलां जशः''' <span style="font-family:Lohit Devanagari,sans-serif;color:black">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
 
===== <big>स्तोः श्चुना श्चुः (८.४.४०)</big> =====
<big>सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति<span style="font-family:Lohit Devanagari,sans-serif">, </span>शकारस्य चवर्गस्य च योजनेन <span style="font-family:Lohit Devanagari,sans-serif">|<span style="color:black"> </span></span>'''यथासंख्यमनुदेशः समानाम्‌'''<span lang="HI" style="font-family:Lohit Devanagari,sans-serif;color:black"> </span><span style="font-family:Lohit Devanagari,sans-serif;color:black">(</span>१<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>३<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>१०<span style="font-family:Lohit Devanagari,sans-serif;color:black">) </span>इति परिभाषा<span style="font-family:Lohit Devanagari,sans-serif;color:black">-</span>सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते <span style="font-family:Lohit Devanagari,sans-serif;color:black">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>स्‌ च तुश्च स्तुः तस्य स्तोः<span style="font-family:Lohit Devanagari,sans-serif">, </span>समाहारद्वन्द्वः <span style="font-family:Lohit Devanagari,sans-serif">| </span>श्‌ च चुश्च श्चुः<span style="font-family:Lohit Devanagari,sans-serif">, </span>तेन श्चुना<span style="font-family:Lohit Devanagari,sans-serif">, </span>समाहारद्वन्द्वः <span style="font-family:Lohit Devanagari,sans-serif">| </span>श्‌ च चुश्च श्चुः<span style="font-family:Lohit Devanagari,sans-serif">, </span>समाहारद्वन्द्वः <span style="font-family:Lohit Devanagari,sans-serif">| </span>स्तोः षष्ठ्यन्तं<span style="font-family:Lohit Devanagari,sans-serif">, </span>श्चुना तृतीयान्तं<span style="font-family:Lohit Devanagari,sans-serif">, </span>श्चुः प्रथमान्तं<span style="font-family:Lohit Devanagari,sans-serif">, </span>त्रिपदमिदं सूत्रम्‌ <span style="font-family:Lohit Devanagari,sans-serif">| </span>'''तयोर्य्वावचि संहितायाम्‌'''<span lang="HI" style="font-family:Lohit Devanagari,sans-serif;color:black"> </span><span style="font-family:Lohit Devanagari,sans-serif;color:black">(</span>८<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>२<span style="font-family:Lohit Devanagari,sans-serif;color:black">.</span>१०८<span style="font-family:Lohit Devanagari,sans-serif;color:black">) </span>इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः<span lang="HI" style="font-family:Lohit Devanagari,sans-serif"> </span><span style="font-family:Lohit Devanagari,sans-serif">| </span>अनुवृत्ति<span style="font-family:Lohit Devanagari,sans-serif;color:black">-</span>सहितसूत्रं— '''स्तोः श्चुना श्चुः संहितायाम्''' <span style="font-family:Lohit Devanagari,sans-serif;color:black">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
Line 475 ⟶ 477:
<span style="font-family:Lohit Devanagari,sans-serif"> </span>
 
<big>समासे पूर्वपदम् उत्तरपदञ्च भवतः इत्युक्तम् | समासे पूर्वपदस्य, उत्तरपदस्य च अर्थः अस्ति  | कदाचित् पूर्वपदार्थस्य, कदाचित् उत्तरपदार्थस्य, कदाचित् अन्यपदार्थस्य , कदाचित् उभयपदार्थस्य च प्राधान्यं भवति | यस्य पदस्य अर्थः प्रायः क्रियया नो चेत् गुणेन वा अन्वितो भवति सः अर्थः प्रधानः इति उच्यते | यद्यपि अष्टाध्यायांअष्टाध्याय्यां प्राधान्यम् इति विषयः न उक्तः तथापि व्याकरणग्रन्थेषु प्राधान्यम् इति विषयः प्रसिद्धः एव | समस्तपदे किं पदं प्रधानम् इति द्रष्टुं किञ्चित् क्रियापदम् उच्चारणीयम् नो चेत् कश्चित् गुणः उच्चारणीयः | ततः पूर्वोत्तरपदार्थयोः मध्ये किं पदं क्रियया अन्वितं भवति इति परिशील्य प्रधान-अप्रधानयोः निर्णयः कर्तव्यः |</big>
 
<big> </big>
Line 489 ⟶ 491:
<big>राज्ञः दूतः = राजदूतः इति समासः | अस्मिन् समासे पदद्वयम् अस्ति | पूर्वपदं राजा, उत्तरपदं दूतः इति | राजा इति पूर्वपदस्य अर्थः नृपः इति | दूतः इत्युक्ते सेवकः इति अर्थः | राजदूतः इति समासे किं पदं प्रधानम्?</big>
 
<big>राजा प्रधानः वा, दूतः प्रधानः वा ? लोके राजा एव प्रधानः | परन्तु व्याकरणे तथा प्राधान्यं न स्वीक्रियते | तर्हि प्राधान्यनिर्णयः कथं क्रियते ?  कश्चित् गुणः अथवा काचित् क्रिया स्वीकर्तव्या प्राधान्यस्य निर्णयार्थम् |</big>
 
 
Line 497 ⟶ 499:
 
 
<big>समासे प्राधान्यस्य निर्णयार्थं समस्तपदेन सह क्रियावाचकस्य योजनं कुर्मः | यथा राजदूतः इति पदेन सह गच्छति इति क्रियापदं योजयामः | गच्छति इति पदं गमनक्रियां सूचयति |  इदानीं राजदूतः गच्छति इति वदामः चेत्, अत्र कः गच्छति, राजा गच्छति वा दूतः गच्छतिगच्छ</big>ति वा ? <big>दूतः एव गच्छति न तु राजा इति अवगम्यते | दूतस्य एव गमनं विवक्ष्यते | अतः राजदूतः इति समासे दूतः इत्यस्य एव प्राधान्यं न तु राजा इति पदस्य | तर्हि अत्र समासे उत्तरपदस्य प्राधान्यम् अस्ति इति ज्ञायते |</big>
 
<big> </big>
Line 524 ⟶ 526:
<big> </big>
 
<big>सामन्यतत्पुरुषसमासे पूर्वपदे षड् विभक्तयः भवितुम् अर्हन्ति | तदनुसृत्य समान्यतत्पुरुषसमासः षड्विधः — द्वितीयातत्पुरुषसमासः, तृतीयातत्पुरुषसमासः, चतुर्थीतत्पुरुषसमासः पञ्चमीतत्पुरुषसमासः, षष्ठीतत्पुरुषसमासः, सप्तमीतत्पुरुषसमासः चेति | अष्टाध्यायांअष्टाध्याय्यां प्रथमातत्पुरुषसमासः नास्ति यद्यपि तादृशव्यवहारः लोके दृश्यते | लोके यः प्रथमातत्पुरुषसमासः इति उच्यते सः वस्तुतः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति | एतेषां विवरणं तत्तपाठे वक्ष्यते |</big>
 
<big> </big>
Line 610 ⟶ 612:
 
<big><br />
२) समासविधानम् =  समासस्य विधानार्थं विधायकं सूत्रं अस्ति वा इति दृश्यताम् | समासविधायकं सूत्रं नास्ति चेत् अस्माभिः समासः न करणीयः | परन्तु काव्येषु  तादृशः समासः अस्ति चेत् '''सह सुपा''' (२.१.४) इति सूत्रेण समर्थनीयः | अष्टाध्यायांअष्टाध्याय्यां चत्वारः अधिकाराः सन्ति - अव्ययीभाव-अधिकारः, तत्पुरुष-अधिकारः, बहुव्रीहि-अधिकारः, द्वन्द्व-अधिकारः चेति | प्रत्येकस्मिन् अधिकारे समासविधायकसूत्राणि सन्ति | समाससम्बद्धसूत्रे सुप् इत्युक्ते सुबन्तं पदं, सुपा इत्युक्ते सुबन्तेन पदेन इत्यर्थः |</big>
 
<big> </big>
Line 871 ⟶ 873:
<span style="font-family:Lohit Devanagari,sans-serif"> </span>
 
'''<span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>निरनुबन्धाः सुप्प्रत्ययाः</big></span>'''
 
{|
|width="25%"| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">प्रथमा</span></big>
|width="25%"| '''<big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">स्</span></big>'''
|width="25%"| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>औ</big></span>
|width="25%"| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">अस्</span></big>
|-
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">द्वितीया</span></big>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>अम्</big></span>
| <big>औ</big>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>औ</big></span>
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">अस्</span></big>
|-
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">तृतीया</span></big>
| <big>आ</big>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>आ</big></span>
| <big>'''<big><span> </span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">भ्याम्</span>'''</big>'''
| <big>'''<big><span> </span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">भिस्</span>'''</big>'''
|-
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">चतुर्थी</span></big>
| <big> ए</big>
| <big><span> </span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">ए</span></big>
| <big>'''<big><span> </span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">भ्याम्</span>'''</big>'''
| <big>'''<big><span> </span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">भ्यस्</span>'''</big>'''
|-
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">पञ्चमी</span></big>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>अस्</big></span>
| <big>'''<big><span> </span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">भ्याम्</span>'''</big>'''
| <big>'''<big><span> </span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">भ्यस्</span>'''</big>'''
|-
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">षष्ठी</span></big>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>अस्</big></span>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>ओस्</big></span>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>आम्</big></span>
|-
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">सप्तमी</span></big>
| <big>इ</big>
| <span lang="SA" style="font-family:Lohit Devanagari,sans-serif"><big>इ</big></span>
| <big><span</span><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">ओस्</span></big>
| <big><span> </span>'''<span lang="SA" style="font-family:Lohit Devanagari,sans-serif"> सु</span>'''</big>
|}
 
page_and_link_managers, Administrators
5,097

edits