14---samAsaH/01---samAsaparicayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 49:
 
 
===='''<big>1) समासः नाम कः?</big>'''====
 
<big>'''अनेकस्य पदस्य एकपदीभवनं''' समासः इत्युच्यते | द्वयोः अथवा बहूनां पदानां मेलनेन यदा एकं पदं निष्पन्नं भवति तदा समासः इत्युच्यते |अर्थात् द्वयोः अथवा बहूनां पदनां मेलनेन एकार्थीभावः उत्पद्यते चेत् समासः इति कथ्यते |एकार्थीभाव-रूप सामर्थ्यम् अस्ति चेत् एव समासः भवति |यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकार्थीभाव-रूप-सामर्थ्यम् अस्ति इति वदामः | एकार्थी-भाव-सामार्थ्यस्य अभावे समासः न भवति, केवलं संहिता एव |</big>
Line 64:
 
 
===='''<big>2) विग्रहवाक्यं नाम किम्?</big>'''====
 
<big>वृत्त्यर्थावबोधकं वाक्यं विग्रहः इति उच्यते|समासे अर्थं बोधयितुं यद् वाक्यं उच्यते तद् वाक्यं विग्रहः इति व्यवह्रियते | विग्रहः द्विविधा भवति - लौकिकविग्रहः, अलौकिकविग्रहः चेति| येन वाक्येन समस्तपदस्य अर्थः अवगम्यते तद्वाक्यं लौकिकविग्रहवाक्यम् इति उच्यते | यथा – सीतापतिः इति समासे, सीतायाः पतिः इति लौकिक-विग्रहवाक्यम् अस्ति |लोके प्रयोक्तुम् अर्हाणां पदानाम् अभावे अलौकिक-विग्रहवाक्यम् इति कथयामः |सीता +ङस् + पति+सु इति अलौकिक-विग्रहवाक्यम् |यत्र प्रकृति-प्रत्ययविभागः क्रियते तत्र अलौकिक-विग्रहः अथवा शास्त्रीयविग्रहः इति कथ्यते | अलौकिक-विग्रहवाक्यं समासप्रक्रियायां प्रयुज्यते न तु लोके | लोके अलौकिक-विग्रहवाक्यस्य अर्थबोधः न जायते | व्याकरणे एव अलौकिक-विग्रहवाक्यस्य प्रयोगः क्रियते |अलौकिकविग्रहवाक्ये प्रकृति-प्रत्यय-विभागः क्रियते समस्तपदस्य रूपसाधनार्थम् |</big>