14---samAsaH/01---samAsaparicayaH: Difference between revisions

No edit summary
Line 49:
 
 
==='''<big>1) समासः नाम कः?</big>'''===
 
<big>'''अनेकस्य पदस्य एकपदीभवनं''' समासः इत्युच्यते | द्वयोः अथवा बहूनां पदानां मेलनेन यदा एकं पदं निष्पन्नं भवति तदा समासः इत्युच्यते |अर्थात् द्वयोः अथवा बहूनां पदनां मेलनेन एकार्थीभावः उत्पद्यते चेत् समासः इति कथ्यते |एकार्थीभाव-रूप सामर्थ्यम् अस्ति चेत् एव समासः भवति |यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकार्थीभाव-रूप-सामर्थ्यम् अस्ति इति वदामः | एकार्थी-भाव-सामार्थ्यस्य अभावे समासः न भवति, केवलं संहिता एव |</big>