14---samAsaH/01---samAsaparicayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 59:
 
=== '''<big><span style="font-family:Lohit Devanagari,sans-serif">2) </span>विग्रहवाक्यं नाम किम्<span style="font-family:Lohit Devanagari,sans-serif">?</span></big>''' ===
 
 
 
Line 65 ⟶ 66:
<big>वृत्त्यर्थावबोधकं वाक्यं विग्रहः इति उच्यते | समासे अर्थं बोधयितुं यद् वाक्यं उच्यते तद् वाक्यं विग्रहः इति व्यवह्रियते | विग्रहः द्विविधा भवति - लौकिकविग्रहः, अलौकिकविग्रहः चेति | येन वाक्येन समस्तपदस्य अर्थः अवगम्यते तद्वाक्यं लौकिकविग्रहवाक्यम् इति उच्यते | यथा – सीतापतिः इति समासे, सीतायाः पतिः इति लौकिक-विग्रहवाक्यम् अस्ति | लोके प्रयोक्तुम् अर्हाणां पदानाम् अभावे अलौकिक-विग्रहवाक्यम् इति कथयामः | सीता +ङस् + पति+सु इति अलौकिक-विग्रहवाक्यम् | यत्र प्रकृति-प्रत्ययविभागः क्रियते तत्र अलौकिक-विग्रहः अथवा शास्त्रीयविग्रहः इति कथ्यते | अलौकिक-विग्रहवाक्यं समासप्रक्रियायां प्रयुज्यते न तु लोके | लोके अलौकिक-विग्रहवाक्यस्य अर्थबोधः न जायते | व्याकरणे एव अलौकिक-विग्रहवाक्यस्य प्रयोगः क्रियते | अलौकिकविग्रहवाक्ये प्रकृति-प्रत्यय-विभागः क्रियते समस्तपदस्य रूपसाधनार्थम् |</big>
 
<big> </big>
 
 
<big>विग्रहः स्वपदविग्रहः अस्वपदविग्रहः इति द्वेधा विभज्यते | स्वपदविग्रहः नाम समासस्य अर्थः समासघटकैः पदैः वर्ण्यते तदा स्वपदविग्रहः इति उच्यते | समासघटकपदसहितं वाक्यं स्वपदविग्रहः इत्यर्थः | यथा - ग्रामगतः इति समासः | ग्रामं गतः इति स्वपदविग्रहः | अस्वपदविग्रहः नाम समासस्यअर्थः समासघटकानि पदानि विहाय अन्यपदैः यदा वर्ण्यते तदा अस्वपदविग्रहः इति उच्यते | समासघटकपदरहितं वाक्यम् अस्वपदविग्रहः इति उच्यते | यथा उपकृष्णम् इति अव्ययीभावसमासः | कृष्णस्य समीपम् इति अस्वपदविग्रहः | अत्र समीपम् इति पदं समासघटकं पदं नास्ति | एतादृशविग्रहः अस्वपदविग्रहः इति उच्यते |</big>
 
<big> </big>
 
 
<big>एतेषु समास: अस्ति वा सन्धिः अस्ति वा इति वक्तव्यम् -१) मनोरथः<span style="font-family:Lohit Devanagari,sans-serif">, </span>२) सूर्यदर्शनम्<span style="font-family:Lohit Devanagari,sans-serif">, </span>३) पुस्तकं<span style="font-family:Lohit Devanagari,sans-serif">, </span>४) नदीप्रवाहः<span style="font-family:Lohit Devanagari,sans-serif">, </span>५) शुद्धता<span style="font-family:Lohit Devanagari,sans-serif">, </span>६) गमनम्, ७) गङ्गायमुने<span style="font-family:Lohit Devanagari,sans-serif">, </span>८) देवकीनन्दः<span style="font-family:Lohit Devanagari,sans-serif">, </span>९) जलेऽस्मिन् <span style="font-family:Lohit Devanagari,sans-serif">, </span>१०) ममाशा<span style="font-family:Lohit Devanagari,sans-serif">,</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>११) कार्यालयं<span style="font-family:Lohit Devanagari,sans-serif">, </span>१२) लोकनाथः<span style="font-family:Lohit Devanagari,sans-serif">, </span>१३) बहुफलः <span style="font-family:Lohit Devanagari,sans-serif">, </span>१४) दर्शनं<span style="font-family:Lohit Devanagari,sans-serif">,</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>१५) बन्धुर्गच्छति<span style="font-family:Lohit Devanagari,sans-serif">, </span>१६ ) पुनस्स्मरणं<span style="font-family:Lohit Devanagari,sans-serif">, </span>१७) देशसेवा<span style="font-family:Lohit Devanagari,sans-serif">, </span>१८) साधुर्श्रूयते<span style="font-family:Lohit Devanagari,sans-serif">, </span>१९) प्रतिनिधिरस्ति<span style="font-family:Lohit Devanagari,sans-serif">, </span>२०) रामश्जयति<span> </span><span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
 
<span style="font-family:Lohit Devanagari,sans-serif"> </span>
 
=== '''<big><span style="font-family:Lohit Devanagari,sans-serif">3) </span>अष्टाध्यायां समासप्रकरणम्</big>''' ===
 
 
 
<big>समासप्रकरणस्य पाठनार्थं यानि यन्त्राणि आवश्यकानि तानि आदौ एव मातारः वदन्ति येन अस्माकं मनसि एका समग्रहदृष्टिः निर्मिता भवति <span style="font-family:Lohit Devanagari,sans-serif">| मातुः चिन्तनविधिना एकं समग्रं चिन्तनं सिध्यति | मातुः पाठ्यक्रमे</span> सम्पूर्णसमासप्रकरणस्य एकं मानचित्रं निर्मितं भवति येन<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> ज्ञानं दृढं भवति</span> <span style="font-family:Lohit Devanagari,sans-serif">|</span> <span style="font-family:Lohit Devanagari,sans-serif">एतादृशः समग्रं </span>समाससम्बद्धसूत्राणि अष्टाध्यायां यत्र कुत्रापि भवन्तु<span style="font-family:Lohit Devanagari,sans-serif">, </span>तेषां विवरणम् अग्रे दीयते येन यत् किञ्चित् समस्तपदं भवतु तस्य प्रक्रिया सिद्ध्यति <span style="font-family:Lohit Devanagari,sans-serif">| मातुः पद्धत्यनुसारं</span><span> </span>सम्प्रति अष्टाध्यायां समाससम्बद्धसूत्राणां विवरणं दीयते <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"> </span>
 
==== <big>'''<span style="font-family:Lohit Devanagari,sans-serif">a) </span>समाससम्बद्धसूत्राणि'''</big> ====
* <big>समास<span style="font-family:Lohit Devanagari,sans-serif">-</span>सम्बद्धसूत्राणि <span style="font-family:Lohit Devanagari,sans-serif">(</span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">. – </span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>३८<span style="font-family:Lohit Devanagari,sans-serif">) – </span>अष्टाध्यायां द्वितीयाध्याये समास<span style="font-family:Lohit Devanagari,sans-serif">-</span>विधायक<span style="font-family:Lohit Devanagari,sans-serif">-</span>सूत्राणि सन्ति <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>समास<span style="font-family:Lohit Devanagari,sans-serif">-</span>वचननिर्णय<span style="font-family:Lohit Devanagari,sans-serif">-</span>सम्बद्धसूत्राणि <span style="font-family:Lohit Devanagari,sans-serif">(</span><span style="font-family:Lohit Devanagari,sans-serif">.४.</span><span style="font-family:Lohit Devanagari,sans-serif"></span><span style="font-family:Lohit Devanagari,sans-serif">.४.</span>१६<span style="font-family:Lohit Devanagari,sans-serif">) – </span>अत्र समासस्य वचनस्य निर्णयः क्रियते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>द्वितीयाध्यायस्य तृतीयपादे कारक<span style="font-family:Lohit Devanagari,sans-serif">-</span>सम्बद्धसूत्राणि सन्ति <span style="font-family:Lohit Devanagari,sans-serif">| एतस्मिन् विषये</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>कारकप्रकरणे पठिष्यामः <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>समास<span style="font-family:Lohit Devanagari,sans-serif">-</span>लिङ्गनिर्णय<span style="font-family:Lohit Devanagari,sans-serif">-</span>सम्बद्धसूत्राणि <span style="font-family:Lohit Devanagari,sans-serif">(</span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>१७<span style="font-family:Lohit Devanagari,sans-serif"></span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>३४<span style="font-family:Lohit Devanagari,sans-serif">) – </span>अत्र समासस्य लिङ्गस्य निर्णयः क्रियते <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>उत्तरपद<span style="font-family:Lohit Devanagari,sans-serif">-</span>अधिकारः ( ६.३.<span style="font-family:Lohit Devanagari,sans-serif">1 - </span>६.३.१०८) - अयम् उत्तरपदाधिकारः अस्ति <span style="font-family:Lohit Devanagari,sans-serif">| अत्र</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>६<span style="font-family:Lohit Devanagari,sans-serif">.</span>३<span style="font-family:Lohit Devanagari,sans-serif">.</span>१ इत्यस्मात् सूत्रात् आरभ्य<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>६<span style="font-family:Lohit Devanagari,sans-serif">.</span>३<span style="font-family:Lohit Devanagari,sans-serif">.</span>२४ इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति <span style="font-family:Lohit Devanagari,sans-serif">| उत्तरपदे इति अधिकारे सुब् -अलुक् इति एकं कार्यम् अस्ति | अस्मिन् अधिकारे</span> उत्तरपदे परे कुत्र पूर्वपदस्य सुब्लुक् न भवति<span style="font-family:Lohit Devanagari,sans-serif">, </span>कुत्र<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>पूर्वपदे अन्यत् किमपि कार्यं भवति इति उच्यते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>समासे कानिचन पदानि उत्तरपदे सन्ति चेत्<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>कुत्रचित् पूर्वपदस्य विभक्तेः अलुक् भवति<span style="font-family:Lohit Devanagari,sans-serif">, </span>कुत्रचित् पूर्वपदस्य परिवर्तनं भवति <span style="font-family:Lohit Devanagari,sans-serif">| एते विषयाः अस्मिन्</span> अधिकारे उच्यन्ते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>यत्र पूर्वपदस्य विभक्तेः अलुक् भवति तद् अलुक्<span style="font-family:Lohit Devanagari,sans-serif">- </span>प्रकरणम् इति नाम्ना ज्ञायते <span style="font-family:Lohit Devanagari,sans-serif">| अस्मिन् अधिकारे यानि</span> सूत्राणि सन्ति तेषां ज्ञानम् आवश्यकं समासस्य अध्ययनार्थम्<span style="font-family:Lohit Devanagari,sans-serif">|वयं केषाञ्चन</span> सूत्राणाम् अध्ययनं कुर्मः प्रक्रियाकाले <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
* <big>उत्तरपद<span style="font-family:Lohit Devanagari,sans-serif">-</span>अधिकारः ( ६.३.<span style="font-family:Lohit Devanagari,sans-serif">1 - </span>६.३.१०८) - अयम् उत्तरपदाधिकारः अस्ति <span style="font-family:Lohit Devanagari,sans-serif">| अत्र</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>१ इत्यस्मात् सूत्रात् आरभ्य<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>२४ इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति <span style="font-family:Lohit Devanagari,sans-serif">| उत्तरपदे इति अधिकारे सुब् -अलुक् इति एकं कार्यम् अस्ति | अस्मिन् अधिकारे</span> उत्तरपदे परे कुत्र पूर्वपदस्य सुब्लुक् न भवति<span style="font-family:Lohit Devanagari,sans-serif">, </span>कुत्र<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>पूर्वपदे अन्यत् किमपि कार्यं भवति इति उच्यते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>समासे कानिचन पदानि उत्तरपदे सन्ति चेत्<span> </span><span style="font-family:Lohit Devanagari,sans-serif"> </span>कुत्रचित् पूर्वपदस्य विभक्तेः अलुक् भवति<span style="font-family:Lohit Devanagari,sans-serif">, </span>कुत्रचित् पूर्वपदस्य परिवर्तनं भवति <span style="font-family:Lohit Devanagari,sans-serif">| एते विषयाः अस्मिन्</span> अधिकारे उच्यन्ते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>यत्र पूर्वपदस्य विभक्तेः अलुक् भवति तद् अलुक्<span style="font-family:Lohit Devanagari,sans-serif">- </span>प्रकरणम् इति नाम्ना ज्ञायते <span style="font-family:Lohit Devanagari,sans-serif">| अस्मिन् अधिकारे यानि</span> सूत्राणि सन्ति तेषां ज्ञानम् आवश्यकं समासस्य अध्ययनार्थम्<span style="font-family:Lohit Devanagari,sans-serif">|वयं केषाञ्चन</span> सूत्राणाम् अध्ययनं कुर्मः प्रक्रियाकाले <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<big><br /></big>
 
<big>यथा युधिष्ठिरः इति समस्तपदे पूर्वपदस्य विभक्तेः अलुक् अभवत् | अस्मिन् अधिकारे  उत्तरपदे परे पूर्वपदस्य किं परिवर्तनं भवति इति उच्यते | किञ्चित् उत्तरपदम् अस्ति चेत् पूर्वपदे कानिचन कार्याणि भवितुम् अर्हन्ति यथा अलुक्, ह्रस्वत्वं, दीर्घत्वम् इत्यादीनि कार्याणि अस्मिन् अधिकारे पठ्यन्ते |</big>
Line 97 ⟶ 99:
 
 
* <big>समासान्ताधिकारः <span style="font-family:Lohit Devanagari,sans-serif">(</span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>६८<span style="font-family:Lohit Devanagari,sans-serif"></span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span>१६०<span style="font-family:Lohit Devanagari,sans-serif">) –</span><span> </span><span style="font-family:Lohit Devanagari,sans-serif"> अस्मिन् अधिकारे </span>समासान्तप्रत्ययाः विधीयन्ते <span style="font-family:Lohit Devanagari,sans-serif">|</span> समासान्तप्रत्ययाः  तद्धिताधिकारे सन्ति इत्यतः एव समासान्तप्रत्यया: अपि तद्धितप्रत्ययाः इत्येव परिगण्यन्ते | एते समासान्तप्रत्ययाः तद्धितसंज्ञकाः, समासस्य अन्ते आयान्ति, अपि च समासस्य अवयवाः भवन्ति | अतः एव समासान्तप्रत्ययः इति नाम्ना ज्ञायते | वयं केषाञ्चन सूत्राणाम् अध्ययनं कुर्मः प्रक्रियाकाले |</big>
 
 
Line 105 ⟶ 107:
 
 
<big>ययोः कयोः अपि पदयोः समासः भवति किम्<span style="font-family:Lohit Devanagari,sans-serif">? </span></big>
 
<big>ययोः कयोः अपि पदयोः समासः भवति किम्<span style="font-family:Lohit Devanagari,sans-serif">? </span></big>
<big>पदयोः मध्ये सामर्थ्यम् अस्ति चेदेव समासः विधीयते <span style="font-family:Lohit Devanagari,sans-serif">| समर्थानां पदानाम् एव समासः भवति इति नियमः | अत्र परिभाषासूत्रम् अस्ति</span> '''समर्थः पदविधिः '''<span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">) </span>इति <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<big>पदयोः मध्ये सामर्थ्यम् अस्ति चेदेव समासः विधीयते <span style="font-family:Lohit Devanagari,sans-serif">| समर्थानां पदानाम् एव समासः भवति इति नियमः | अत्र परिभाषासूत्रम् अस्ति</span> '''समर्थः पदविधिः '''<span style="font-family:Lohit Devanagari,sans-serif">(</span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">.</span><span style="font-family:Lohit Devanagari,sans-serif">) </span>इति <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
page_and_link_managers, Administrators
5,154

edits