14---samAsaH/01---samAsaparicayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 116:
===== '''<big>समर्थः</big> <big>पदविधिः</big> '''<span style="font-family:Lohit Devanagari,sans-serif"><big>(</big></span><big>२</big><span style="font-family:Lohit Devanagari,sans-serif"><big>.</big></span><big>१</big><span style="font-family:Lohit Devanagari,sans-serif"><big>.</big></span><big>१</big><span style="font-family:Lohit Devanagari,sans-serif"><big>)</big> </span> =====
 
<big><br />
 
<big>पदसम्बन्धी यः विधिः सः समर्थाश्रितो भवेत् |समर्थानां पदानां सम्बद्धार्थानां विधिः इति ज्ञातव्यम् | विधिः नाम कार्यम् इत्यर्थः | एतत् सूत्रं परिभाषासूत्रम् अस्ति | एतस्य सूत्रस्य विषये अयं नियमः अस्ति यत् सम्पूर्णाष्टाध्यायां  यत्र पदसम्बन्धी विधिः भवति तत्र  सर्वत्र समर्थपदानाम् आश्रये एव कार्यं भवति, असमर्थपदानाम् आश्रये कार्यं न भवति | यद्यपि एतत् सूत्रं परिभाषासूत्रम् अस्ति तथापि अधिकारसूत्रम् इव एतस्य प्रसक्तिः सर्वत्र भवति यत्र पदसम्बन्धी कार्यम् अस्ति | पद-सम्बन्द्ध-कार्यं समर्थपदानाम् आश्रये एव भवति न तु असमर्थपदानाम् | समर्थः प्रथमान्तं, पदविधिः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य विधिः, पदविधिः, षष्ठीतत्पुरुषः | सूत्रं स्वयं सम्पूर्णम् |</big>
 
 
Line 123:
'''<span> </span><big>समर्थः पदविधिः </big>'''<big><span style="font-family:Lohit Devanagari,sans-serif">(</span>२<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">.</span>१<span style="font-family:Lohit Devanagari,sans-serif">) </span></big><big>इति सूत्रे समर्थः अथवा सामर्थ्यम् इत्यस्य कोर्थः<span style="font-family:Lohit Devanagari,sans-serif">? </span></big>
 
<big>पदार्थानां परस्परं सबन्धः एव सामर्थ्यम् इति उच्यते <span style="font-family:Lohit Devanagari,sans-serif">| </span>यत्र द्वयोः पदयोः मध्ये कश्चन सम्बन्धः विद्यते तत्र एव तयोः मध्ये सामर्थ्यम् अस्ति इति उच्यते <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>समर्थयोः पदयोः एव समासः भवति <span style="font-family:Lohit Devanagari,sans-serif">| तन्नाम</span> परस्परान्वययुक्तयोः पदयोः एव समासः भवति <span style="font-family:Lohit Devanagari,sans-serif">|</span><span style="font-family:Lohit Devanagari,sans-serif"> </span>यथा ‘सीतायाः पतिः’ इति उदाहरणे<span style="font-family:Lohit Devanagari,sans-serif">, </span>सीता<span style="font-family:Lohit Devanagari,sans-serif">, </span>पतिः च<span style="font-family:Lohit Devanagari,sans-serif">, </span>अनयोः पदयोः मध्ये परस्परान्वयः अस्ति<span style="font-family:Lohit Devanagari,sans-serif">, </span>सम्बन्धः अस्ति<span style="font-family:Lohit Devanagari,sans-serif">, </span>तस्मात्<span style="font-family:Lohit Devanagari,sans-serif"> ‘</span>सीतापतिः’‘सीतापतिः’ इति समस्तं पदं सिद्धं भवति <span style="font-family:Lohit Devanagari,sans-serif">| वाक्ये यदि अनयोः पदयोः</span> सम्बन्धः नास्ति तर्हि सीतापतिः इति समासः न भवति एव <span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
Line 135:
<big><br />
असम्बद्धानां पदानां समासः न क्रियते इति ज्ञातम् | अतः सर्वत्र पदानां सम्बन्धः अस्ति वा इति दृष्ट्वा एव समासः करणीयः|
सामर्थ्यं द्विप्रकारकं भवति – १) व्यपेक्षासामर्थ्यम्, २) एकार्थीभावसमार्थ्यं चेति |</big>
 
<big>सामर्थ्यं द्विप्रकारकं भवति – १) व्यपेक्षासामर्थ्यम्, २) एकार्थीभावसमार्थ्यं चेति |</big>
 
<big>१) व्यपेक्षासामर्थ्यम् - वाक्ये पदानां मध्ये विद्यमानः परस्परान्वयः एव व्यपेक्षा नाम्ना ज्ञायते | अर्थात् वाक्ये पदानि स्वस्य अर्थं प्रतिपादयित्वा परस्पर सम्बन्धम् अपि अपेक्षन्ते | वाक्ये पदानि न केवलं स्वस्य अर्थं बोधयन्ति, अपि च अन्यैः पदैः सह सम्बन्धम् अपि दर्शयन्ति | वाक्येषु वयं नूतनपदानि योजयितुम् अपि शक्नुमः, पदानि निष्कासयितुम् अपि शक्नुमः | प्रत्येकं पदं स्वतन्त्रं वर्तते इत्यतः अत्र न कोपि नियमः | एतादृशसामर्थ्यम् एव व्यपेक्षासामर्थ्यम् इति उच्यते | वाक्येषु एव व्यपेक्षासामर्थ्यम् उपलब्धं भवति |</big>
Line 173:
<big> </big>
 
<big>समर्थानां सुबन्तानां एव समासः भवति इति पूर्वमेव उक्तम् | अत्र परिभाषासूत्रम् अस्ति 'समर्थः पदविधिः (२.१.१) ' इति।इति|</big>
 
 
Line 273:
 
=====<big>पञ्चमी भयेन (२.१.३७)</big>=====
<big>पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विकल्पेन, तत्पुरुषश्च समासो भवति | पञ्चमी प्रथमन्तं, भयेन तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः| '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''पञ्चमी सुप् भयेन सुपा सह विभाषा तत्परुषः समासः''' |</big>
 
<big> </big>
Line 294:
<big> </big>
 
<big>चोरात् भयम्  इति उदाहरणे यथा पूर्वोक्तं चोरात् इति पदस्य उपसर्जनसंज्ञा भवति|तत्पश्चात् समासे चोरात् इति उपसर्जनसंज्ञकस्य पदस्य पूर्वप्रयोगः भवति ''''उपसर्जनं पूर्वम्‌''' (२.२.३०) ' इति सूत्रेण | अतः एव चोरभयम् इति समासः निर्मितः भवति  |</big>
 
<big> </big>
Line 305:
 
===== <big>षष्ठी (२.२.८)</big> =====
<big>षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति|अनुवृत्ति-सहित-सूत्रं— '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः''' |</big>
 
<big> </big>
Line 564:
<big> </big>
 
<big>इ) बहुव्रीहिसमासः = बहुव्रीहिसमासे प्रायः अन्यपदस्य प्राधान्यं भवति |अन्यत् पदं समासाघटकं पदम्|समासाघटकपदस्य अर्थः यदि क्रियया अन्वितः भवति तर्हि बहुव्रीहिसमासः इति उच्यते।उच्यते|</big>
 
<big> </big>
Line 576:
<big> </big>
 
<big>यथा रामश्च लक्ष्मणश्च = रामलक्ष्मणौ | रामलक्ष्मणौ कार्यं कुरुतः इति वाक्ये रामपदस्य लक्ष्मणपदस्य च क्रियायाम् अन्वयः वर्तते | अतः अत्र उभयपदार्थस्य प्राधान्यं भवति | तस्मात् द्वन्द्वः इति उच्यते | समस्तपदस्य लिङ्गं प्रायः उत्तरपदस्य लिङ्गं भवति | द्वन्द्वसमास-सम्बद्धसूत्राणि (२.२.२९ – २.२.२९) सन्ति ) |</big>
 
<big> </big>
Line 617:
 
<big><br />
४) समासकृते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण समासस्य प्रातिपदिकसंज्ञा विधीयते।विधीयते|</big>
 
<big><br />
Line 629:
 
<big><br />
८) पूर्व-उत्तरपदयोः विशिष्टकार्याणि = कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेन पूर्वपदे किञ्चित् कार्यं भवितुम् अर्हति।अर्हति|</big>
 
<big><br />
Line 663:
<big><br />
'पुरुष + सु+राजन् + ङस्‌ '  → समाससंज्ञा भवति प्राक्कडारात्समासः (२.१.३) इति सूत्रेण | तदनन्तरं '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण विशिष्ट -तत्पुरुषसंज्ञा अपि विधीयते | '''षष्ठी''' (२.२.८) इति विधायकसूत्रेण राज्ञः इति षष्ठ्यन्तं सुबन्तं, पुरुषः इति समर्थेन सुबन्तेन सह समस्यते |
'पुरुष + सु+राजन् + ङस्‌ '  → समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
<big>'पुरुष + सु+राजन् + ङस्‌ '  → समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
<big>'पुरुष + सु+राजन् + ङस्‌ '  → इदानीं सुप्‌-प्रत्ययौ लुकौ (लोपौ) भवतः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः ङस्‌, सु इत्यनयोः लुक्‌ भवति |</big>
Line 697:
 
<big><br />
अलौकिकविग्रहः → 'भवत्‌ +ङस्‌ + चक्षु + सु' इति |</big>
 
<big><br />
Line 933:
<big><br /></big>
 
<big>९) ङसि, ङस् इत्यनयोः प्रत्यययोः '''लश्क्वतद्धिते''' (१.३.८) इति सूत्रेण ङकारस्य इत्संज्ञा भवति | इकारस्य इत् संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन | ङस् इत्यत्र सकारस्य इत्संज्ञा भवति स्म हलन्त्यम् ( १.३.३) इति सूत्रेण परन्तु '''न विभक्तौ तुस्माः''' (१.३.४) इति सूत्रेण तस्य निषेधः क्रियते अतः सकारस्य इत्संज्ञा न भवति।उभयत्रभवति|उभयत्र अस् इति एव अवशिष्यते |</big>
 
<big><br />
page_and_link_managers, Administrators
5,097

edits