14---samAsaH/01---samAsaparicayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 915:
<big><span style="font-family:Lohit Devanagari,sans-serif"><span lang="SA">पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति </span>| '''<span lang="SA">येन विधिस्तदन्तस्य</span>''' (<span lang="SA">१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति</span>, <span lang="SA">अपि तु यस्य पदस्य अन्ते सकारः अस्ति </span>| '''<span lang="SA">अलोऽन्त्यस्य</span>''' (<span lang="SA">१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य </span>| <span lang="SA">सश्च सजुश्च ससजुषौ</span>, <span lang="SA">इतरेतरद्वन्द्वः</span>, <span lang="SA">तयोः ससजुषोः </span>| <span lang="SA">ससजुषोः षष्ठ्यन्तं</span>, <span lang="SA">रुः प्रथमान्तं</span>, <span lang="SA">द्विपदमिदं सूत्रम्‌ </span>| '''<span lang="SA">पदस्य</span>''' (<span lang="SA">८.१.१६) इत्यस्य अधिकारः </span>| <span lang="SA">अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः'''</span> '''|'''</span></big>
 
==== <span style="font-family:Lohit Devanagari,sans-serif"> </span> ====
 
==== '''<big><span lang="SA" style="font-family:Lohit Devanagari,sans-serif">विरामोऽवसानम्‌ </span><span style="font-family:Lohit Devanagari,sans-serif">(<span lang="SA">१.४.११०)</span></big>''' ====
'''<nowiki/>'''
 
<big><span lang="SA">वर्णानाम्‌ अभावः अवसानसंज्ञकः </span>| <span lang="SA">विरामः प्रथमान्तम्‌</span>, <span lang="SA">अवसानं प्रथमान्तं</span>, <span lang="SA">द्विपदमिदं सूत्रम्‌ </span>| ' <span lang="SA">सूत्रं स्वयं सम्पूर्णं— विरामः अवसानम्‌</span> |</big>