14---samAsaH/01---samAsaparicayaH: Difference between revisions

उत्तरपदं र inserted
No edit summary
(उत्तरपदं र inserted)
Line 46:
 
<big><span style="font-family:Lohit Devanagari,sans-serif"><br />
<span lang="SA">सुबन्तानाम् एव समासः भवति</span>|<span lang="SA">वेदेषु तिङन्तानाम् अपि समासः भवति </span>| <span lang="SA">परन्तु लोके सामान्यतया सुबन्तानामेव समासः भवति</span>|<span lang="SA">समासः युगपत् द्वयोः द्वयोः सुबन्तयोः एव भवति </span>|<span lang="SA">द्वन्द्वसमासे</span>, <span lang="SA">बहुव्रीहिसमासे च युग्पत् बहूनां पदानाम् अपि समासः भवति </span>| <span lang="SA">परस्परान्वितयोः सुबन्तयोः एव समासः भवति</span>|<span lang="SA">समासे पूर्वत्र श्रूयमाणं पदं पूर्वपदमिति</span>, <span lang="SA">उत्तरत्र श्रूयमाणं पदम् उत्तरपदमिति च व्यवह्रियते </span>|<span lang="SA">समासे जाते पूर्वपदम् उत्तपदंउत्तरपदं च प्रातिपदिकरूपेण स्थितं भवति</span>|<span lang="SA">ततः समस्तात् पदात् विभक्तिः योजनीया </span>|<span lang="SA">समासप्रक्रिया अग्रे प्रदर्श्यते </span></span><span style="font-family:Lohit Devanagari,sans-serif">|</span></big>
 
<span style="font-family:Lohit Devanagari,sans-serif"><big> </big></span>
deletepagepermission, page_and_link_managers, teachers
2,632

edits