14---samAsaH/02C---avyayiibhAvasamAsaH-sArAmshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(2 intermediate revisions by the same user not shown)
Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000">02C - अव्ययीभावसमासः सारांशः</span>}}
 
 
 
Line 136 ⟶ 137:
===== <big>'''i)'''  '''सूत्रे विभक्त्यर्थे अव्ययम् –'''</big> =====
<big>अस्मिन् सूत्रे '''विभक्त्यर्थे''' वर्तमानम् अव्ययं सुबन्तेन सह समस्यते, सोऽव्ययीभावः | विभक्त्यर्थः नाम कारकम् इति अर्थः | कारकेषु अपि अधिकरणकारकमेव अत्र इष्यते |  विभक्त्यर्थे अधि,अन्तर् इति अव्ययं समस्यते | अधि इति अव्ययं सप्तम्यर्थे अस्ति | सप्तमीविभक्तेः अधिकरणम् इति अर्थः अस्ति | अस्य उदाहरणम् अस्ति अधिहरि | यथा – हरौ इति = अधिहरि | नाम हरेः विषये इति | वयम् अधिहरि वसामः | शिवः अधिकैलासं वसति</big>
{| class="wikitable sortable mw-collapsible mw-collapsed"
|+
!
Line 168 ⟶ 169:
<big>सर्वासु विभक्तिषु अधिहरि इत्येव रूपं भवति |</big>
|}
{| class="wikitable sortable mw-collapsible mw-collapsed"
|+
!अधिगोपम् ( उत्तरपदम् अदन्तं चेत् )
Line 207 ⟶ 208:
<big>अधः सर्वासु विभक्तिषु रूपाणि प्रदर्शितानि |</big>
|}
{| class="wikitable sortable mw-collapsible mw-collapsed"
|+
!अध्यात्मम् ( उत्तरपदं हलन्तं चेत्)
Line 252 ⟶ 253:
 
 
====== <big>'''अनश्च''' (५.४.१०८)</big> ======
<big>'''अनश्च''' (५.४.१०८) =यस्य अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति | अनः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्‌— '''अनश्च अव्ययीभावात् प्रादिपदिकात् टच् प्रत्ययः परश्च तद्धितः समासान्तः |'''</big>
 
 
 
====== <big>'''नस्तद्धिते''' (६.४.१४४)</big> ======
<big>तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति | नः षष्ठ्यन्तं, तद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम् |</big>
|}
page_and_link_managers, Administrators
5,097

edits