14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH/tatpuruSHasamAsa-abhyAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 903:
 
<big>नास्ति येषां यशःकाये जरामरणजं भयम् ।।</big>
 
 
<big>'''अस्मिन् परिच्छेदे समासानां विग्रहवाक्यं, समासस्य नाम च वक्तव्यम् ।'''</big>
 
सत्स्वपि महाभाष्यकैयय़ाद्याकरग्रन्थेषु परिभाषार्थतत्त्वप्रतिपादकेषु प्रतिपित्सूनां प्रतिपत्तिसौकर्यायेमं ग्रन्थमारभमाणोत्र श्रोत्रॄणां प्रवृत्तये अनुबन्धचतुष्ट्यं प्रदर्शयन् विघ्नोच्छेदपूर्वकसमाप्तये कृतं शिष्टाचारनुमितश्रुतिभाष्यादिबोधितेतिकर्तव्यताकं मङ्गलं शिष्यशिक्षायै अभ्यासशालिनामनुषङ्गतो मङ्गलाय च रचयति ।
 
 
सत्सु अपि महाभाष्य-कैयटादि-आकर-ग्रन्थेषु परिभाषा-अर्थ-तत्त्व-प्रतिपादकेषु प्रतिपित्सूनां प्रतिपत्ति-सौकर्याय इमं ग्रन्थम् आरभमाणः अत्र श्रोत्रॄणां प्रवृत्तये अनुबन्ध-चतुष्ट्यं प्रदर्शयन् विघ्न-उच्छेद-पूर्वक-समाप्तये कृतं शिष्टाचार-अनुमित-श्रुति-भाष्यादि-बोधित-इतिकर्तव्यताकं मङ्गलं शिष्य-शिक्षायै अभ्यासशालिनाम् अनुषङ्गतःमङ्गलाय च रचयति ।
page_and_link_managers, Administrators
5,089

edits