14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2,029:
 
 
<big><br /></big>
 
 
 
 
 
 
 
 
 
<big><br /></big>
 
<big><br /></big><big><br /></big>
Line 2,046 ⟶ 2,037:
 
 
<big><br /></big>
 
<big>6)     व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तस्य अन्नवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति |</big>
 
<big><br /></big>
 
<big>'''भक्ष्येण मिश्रीकरणम्''' ( २.१. ३५) = मिश्रीकरणवाचि तृतीयान्तं सुबन्तं पदं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति | मिश्रिकरणं नाम मेलनम् इत्यर्थः अस्ति | भक्ष्येण तृतीयान्तं मिश्रीकरणं प्रथमान्तम्  | मिश्रीकरणं नाम मेलनम्, मिश्रणम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—'''तृतीया मिश्रीकरणं सुप् भक्ष्येण सुपा सह  विभाषा तत्परुषः समासः।'''</big>
 
<big>अस्मिन् सूत्रे मिश्रणक्रियाद्वारा सामर्थ्यम् | अर्थात् गुडेन धानाः इत्यस्मिन् तृतीयान्तं पदं गुडेन इत्यस्य अर्थः मिश्रितः अस्ति | अत्र करणार्थकस्य तृतीयान्तस्य उदाहरणम् अस्ति | अतः गुडः करणम् अस्ति, कर्म च धानाः इति | गुडेन धानाः इत्यस्मिन् मिश्रिणक्रियायाः प्रयोगः यद्यपि प्रकटितः नास्ति तथापि अन्तर्भूतः अस्ति एव अथवा आक्षिप्ता क्रिया अस्ति | आक्षिप्तायाः मिश्रणक्रियायाः द्वारा गुडशब्दः धानाः इति शब्देन सह परम्परया सामर्थ्यम् अस्ति इति स्वीक्रियते |</big>
 
<big>अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
 
<big>यथा –</big>
 
<big>गुडेन (मिश्रिताः) धानाः = गुडधानाः  | नाम धान्यपदार्थः गुडेन मिश्रितः अस्ति  | गुड + टा + धान + सु इति अलौकिकविग्रहः  |</big>
 
<big><br />आहत्य वयं तृतीयातत्पुरुषसमासस्य विषये षट् सूत्राणि पठितवन्तः |अग्रे चतुर्थीतत्पुरुषसमासस्य विषये पठामः ।</big>
 
 
 
====== '''<big>c)     चतुर्थीतत्पुरुषसमासः</big>''' ======
<big><br />चतुर्थीतत्पुरुषसमासस्य विषये एकमेव सूत्रम् अस्ति | अधः लिखितोऽस्ति | चतुर्थ्यन्तवाचकपदस्य अर्थ-बलि-हित-सुख- रक्षित च इत्येतैः सह चतुर्थीतत्पुरुषसमासः नित्यं भवति | यत्र प्रकृति-विकृतिभावः भवति तत्र चतुर्थीतत्पुरुषसमासः भवति | यथा कुण्डलं कर्तुमेव हिरण्यम् अस्ति |</big>
 
<big><br />'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) = तदर्थ-अर्थ-बलि-हित-सुख-रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति | तदर्थेन प्रकृतिविकारभावे समासो अयम् इष्यते | चतुर्थ्यन्तं पदं, चुतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति, तदवाचकपदेन सह तथा  अर्थ-बलि-हित- सुख- रक्षित च इत्येतैः शब्दैः सह  विकल्पेन समस्यते  | तस्मै इदं तदर्थम् | तदर्थञ्च अर्थश्च बलिश्च हितं च सुखं च तेषां इतरेतर-योग-द्वन्द्व-तदथार्थ-बलिहित्सुखरक्षितानि, तस्तदर्थार्थबलिहितसुखरक्षितैः | चतुर्थी प्रथमान्तं, तदथार्थबलिहितसुखरक्षितैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |  '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं'''— चतुर्थी सुप् तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः सुब्भिः सह विभाषा  तत्परुषः समासः।'''</big>
 
<big><br />अस्मिन् सूत्रे चतुर्थी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं चतुर्थी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं विकल्पेन समस्यते पूर्वपदे चतुर्थीविभक्तेः प्रत्ययः अस्ति इति कारणेन तदन्तं पदं चतुर्थ्यन्तं भवति , तस्य चतुर्थ्यन्तस्य पदस्य कृते यः वाचकः शब्दः अस्ति, तेन सह समासः भवति | यथा यूपाय दारुः = यूपदारुः  |</big>
 
<big><br />कारकप्रकरणे तादर्थ्ये चतुर्थी विभक्तिः भवति | '''तादर्थे चतुर्थी वाच्या''' इति वार्तिकम् अस्ति  | '''चतुर्थी सम्प्रदाने''' ( २.३.१३) इति सूत्रभाष्ये पठितम् एतत् वार्तिकम् | तस्मै इदं तदर्थम् | तदर्थस्य भावः तादर्थ्यं, तस्मिन् तादर्थ्ये |अर्थेन नित्यसमासः भवति | चतुर्थी तत्पुरुषसमासः भवति | वार्तिकार्थः अस्ति – तस्मिन् प्रयोजने अस्मिन् अर्थे चतुर्थी विभक्तिः भवति | यत् वस्तू प्राप्तुं कोपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः | तदर्थस्य भावः तादर्थ्यम् इति वदामः।</big>
 
<big><br />'''तादर्थ्ये चतुर्थी वाच्या''' इत्यस्य उदाहरणम् अस्ति '''-''' मुक्तये हरिं भजति | मुक्तिं प्राप्तुं हरेः भजनं क्रियते | अत्र मुक्तिः प्रयोजनम् अस्ति, तदर्थम् एव हरेः भजनं भवति | अतः तादर्थ्या भवति मुक्तिः | अतः मुक्ति-शब्दे '''तादर्थ्ये चतुर्थी वाच्या''' इति वार्तिकेन चतुर्थी भूत्वा मुक्तये भवति | वाक्यं भवति मुक्तये हरिं भजति इति ।</big>
 
<big><br />'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रे तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते | अस्मिन् सूत्रे प्रकृतितः विकृतिः यत्र प्राप्यते तादृशस्य तदर्थस्य एव ग्रहणं क्रियते |</big>
 
<big><br />यथा यूपाय दारु = यूपदारु (दारु इत्यक्ते काष्ठम्, यज्ञाय काष्ठम् इत्यर्थः) ।</big>
 
<big><br />अलौकिकविग्रहः = यूप + ङे + दारु + सु | '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः क्रियते | एकं द्रव्यं अपरस्य द्रव्यस्य प्रयोजकं भवति  | दारुः नाम काष्ठं, यूपः नाम यज्ञ-स्तम्भः | यज्ञार्थं यः स्तम्भः निर्मीयते तस्य निर्माणार्थं दारोः प्रयोगः क्रियते  | काचित् प्रकृतिः भवति , मूलपदार्थः, तस्य विकारेण विकृतिः जायते | यथा दारुः एव प्रकृतिः अस्ति, यूपः एव विकृतिः यतोहि दारोः प्रयोगेन यूपस्य निर्माणं भवति | दारुयूपयोः मध्ये प्रकृतिविकृतिभावः अस्ति, अतः यूपदारुः इति समासः भवति ।</big>
 
<big><br />समस्तपदस्य प्रातिपदिकं यूपदारु इति भवति | तत्पुरुषसमासे '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति  | दारु इति शब्दः नपुंसकलिङ्गे अस्ति अतः समस्तपदस्य लिङ्गं नपुंसकलिङ्गे भवति  | अधुना यूपदारु इति प्रातिपदिकात् सुप् प्रत्ययः विधीयते | यूपदारु + सु  | समस्तपदं नपुंसकलिङ्गे अस्ति इति कारणेन '''स्वमोर्नपुंसकात्''' (७.१.२३) इति सूत्रेण सु, अम् इत्यनयोः लुक् भवति | अतः यूपदारु इति समस्तपदं निष्पन्नं भवति |</big>
 
 
<big>रूपाणि एवं भवन्ति।</big>
 
<big>यूपदारु यूपदारुणी यूपदारूणि</big>
 
<big>यूपदारु यूपदारुणी यूपदारूणि</big>
 
<big>तृतीयाविभक्तेः आरभ्य रूपाणि गुरुः शब्दवत् भवन्ति।</big>
 
<big><br />यत्र यत्र तादर्थ्ये चतुर्थी भवति तत्र सर्वत्र समासः भवति इति नास्ति | '''तदर्थेन अत्र प्रकृतिविकृतिभावः एव इष्टः''' इति वार्तिकम् अस्ति | यत्र प्रकृतिविकृतिभावः भवति तत्रैव चतुर्थीतत्पुरुषसमासः भवति  |</big>
 
<big><br />'''स्वमोर्नपुंसकात्‌''' (७.१.२३) = नपुंसकात्‌ अङ्गात्‌ सु, अम्‌-इत्यनयोः लुक्‌ (लोपः)  | सुश्च अम्‌ तयोरितरेतरद्वन्द्वः स्वमौ, तयोः स्वमोः  |स्वमोः षष्ठ्यन्तम्‌, नपुंसकात्‌ पञ्चम्यन्तम्‌, द्विपदमिदं सूत्रम्‌  |'''षड्भ्यो लुक्‌''' (७,१,२२) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः  | अनुवृत्ति-सहितसूत्रम्‌— '''नपुंसकात्‌ अङ्गात्‌ स्वमोः लुक्''' ।</big>
 
<big><br />कुण्डलाय हिरण्यम् = कुण्डलहिरण्यं (सुवर्णं कुण्डलस्य उत्पादनार्थम्)  |मूलं सुवर्णम् अस्ति, सुवर्णस्य विकारेण कुण्डलं निर्मीयते | प्रकृतिविकृतिभावः अस्ति इति कारणेन अत्रापि समासः भवति ।</big>
 
<big><br />किन्तु रन्धनाय स्थाली (पाकार्थं पात्रम्) | अत्र तादर्थ्ये चतुर्थी इत्यनेन रन्धनाय इति चतुर्थी विभक्तिः भवति परन्तु समासः न भवति | अत्र समासः न भवति यतोहि  प्रकृतिविकृतिभावः नास्ति | स्थाली प्रकृतिः अस्ति परन्तु रन्धनं विकृतिः नास्ति | भोजनं स्थाली इति कारणेन न उत्पन्नम् | भोजनं तु पाकसमग्रीं उपयुज्य भवति | अर्थात् तदर्थवाचकेन सुबन्तेन  चतुर्थ्यन्ते सुबन्ते न कोऽपि विकारः जातः इति कारणेन  समासः न भवति  | अत्र रन्धनाय स्थाली इति व्यस्तप्रयोगः एव तिष्ठति |</big>
 
<big><br />अन्यानि उदाहरणानि</big>
 
<big><br />भूतेभ्यः बलिः = भूतबलिः  | भूत + भ्यस् + बलि + सु ।</big>
 
<big><br />गोभ्यः हितम् = गोहितम्  | गो + भ्यस् + हित + सु  | समासप्रक्रियानन्तरं गोहित इति प्रातिपदिकं निष्पन्नं भवति | अधुना गोहित + सु इति सुप् प्रत्ययः विधीयते | हितम् इति नपुंसकलिङ्गे विवक्षितम् इत्यनेन गोहित इति समस्तपदं नपुंसकलिङ्गे भवति | अधुना '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति | गोहित + सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → गोहित +अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → गोहितम् इति समस्तपदं निष्पन्नं भवति  |</big>
 
<big><br />गोभ्यः सुखं = गोसुखम्</big>
 
<big>गोभ्यः रक्षितं = गोरक्षितम्</big>
 
<big>'''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह समासः '''<u>नित्यः भवति न तु विकल्पेन</u>''' अपि च अर्थ-शब्दस्य लिङ्गं विशेष्यं अनुसृत्य भवति | |अर्थ इति शब्देन प्रयोजनम् इत्यर्थः स्वीक्रियते | '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः विकल्पेन भवति परन्तु अर्थ-शब्देन सह तु समासः नित्यः इति कारणेन एव वार्तिकम् उक्तम्  | नित्यसमासः यतोहि अत्र अस्वपदनिग्रहः भवति।</big>
 
<big><br />सामान्यतया तत्पुरुषसमासे '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन उत्तरपदम् अनुसृत्य समस्तपदस्य लिङ्गं भवति | परन्तु अत्र अर्थ-शब्देन सह समासः यदि भवति तर्हि '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.६) इति सूत्रेण लिङ्गनिर्णयः न भवति अपि तु विशेष्यं अनुसृत्य अर्थ-शब्दस्य लिङ्गं भवति।</big>
 
<big><br />द्विजाय अयं = द्विजार्थः (सूपः) | अलौकिकविग्रहः = द्विज + ङे + अर्थ + सु  |अत्र तदर्थं इति सूचनार्थम् अर्थशब्दस्य प्रयोगः कृतः  | अलौकिकविग्रहे '''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह समासः क्रियते | अत्र सूपः इति पदं विशेष्यम् अस्ति, तत् पदं पुंलिङ्गे अस्ति इति कारणेन समासः पुंलिङ्गे भवति | द्विजार्थः इति समासः निष्पन्नः भवति | यदि विशेष्यं नपुंसकलिङ्गे अथवा स्त्रीलिङ्गे भवति तर्हि समासः द्विजार्थम् अथवा द्विजार्था इति भवति यथा अधः प्रदर्शितः अस्ति |</big>
 
<big><br />द्विजाय इयम् =द्विजार्था (यवागूः)।</big>
 
<big>द्विजाय इदम् = द्विजार्थं (पयः) ।</big>
 
<big>तस्मै इदम् = तदर्थम् ।</big><big><br /></big>
 
<big>भोजनार्थं गच्छामि इति वाक्ये भोजनार्थं क्रियाविशेषणम् अस्ति न तु समासः |'''क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्ग च वक्तव्यम्''' इति वार्तिकेन क्रियाविशेषणं नपुंसकलिङ्गे, द्वितीया विभ्क्तौ एकवचने भवति।</big>
 
<big><br /></big>
 
====== <big> '''d)    पञ्चमीतत्पुरुषसमासः'''</big> ======
<big>पञ्चमी-तत्पुरुषस्य विषये त्रीणि सूत्राणि सन्ति | क्रमेण अलोकयाम।</big>
 
<big><br />1)     पञ्चन्यन्त-सुबन्तस्य भय इति सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति |</big>
 
<big><br /></big>
 
<big>'''पञ्चमी भयेन''' (२.१.३७) = पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विकल्पेन, तत्पुरुषश्च समासो भवति | पञ्चमी प्रथमन्तं, भयेन तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः अ नुवृत्ति-सहित-सूत्रं— '''पञ्चमी सुप् भयेन सुपा सह विभाषा तत्परुषः समासः।'''</big>
 
 
 
 
<big>अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />चोराद्भयं = चोरभयम्  | चोर + ङसि + भय + सु  | '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति  | चोरभय + सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → चोरभय + अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → चोरभयम् इति समस्तपदं निष्पन्नं भवति  |</big>
 
<big><br /></big>
 
<big>'''भयभीतभीतिभीभिरिति वाच्यम्''' इति वार्तिकेन प्रकृतसूत्रे भयेन इति पदस्य स्थाने '''भयभीतभीतिभीभिः''' इति वक्तव्यम् | अनेन भीत-भीति-भी इत्येतैः शब्दैः सह पञ्चम्यन्तं सुबन्तं समस्यते ।</big>
 
<big><br />यथा –</big>
 
<big><br />वृकात् भीतः = वृकभीतः  | वृकभीतिः  | वृकभीः ।</big>
 
<big><br />भाष्यकारेण पञ्चमी भयेन इति सूत्रस्य योगविभागं कृत्वा पञ्चम्यन्तं सुबन्तं  अन्येन सुबन्तेन सह समस्यते | तदनुसृत्य वार्तिकस्य आवश्यकता नास्ति | अतः वृकाद् भीः= वृकभीः, भयाद् भीतः = भयभीतः, सिंहाद् भीतिः = सिंहभीतिः इत्यादयः समासाः भवन्ति |</big>
 
<big><br /></big>
 
<big>2)     पञ्चन्यन्त-सुबन्तस्य अपेत-अपोढ- मुक्त- पतित-अपत्रस्त च इत्येतैः सुबन्तैः सह पञ्चमी-तत्पुरुषसमासः भवति |</big>
 
<big>'''अपेतापोढमुक्तपतितापत्रस्तैरल्पशः''' (२.१.३८) = कुत्रचित् पञ्चम्यन्तं सुबन्तं अपेत-अपोढ-मुक्त-पतित-अपत्रस्त इत्येतैः सह, तत्पुरुषश्च समासो भवति | अपेतश्च अपोढश्च मुक्तश्च पतितश्च अपत्रस्तश्च तेषाम् इतरेतरयोगद्वन्द्वः, अपेतापोढमुक्तपतितापत्रस्तास्तैः |अपेतापोढमुक्तपतितापत्रस्तास्तैः तृतीयान्तम्, अल्पशः अव्ययम् | सूत्रे अल्पशः इत्यस्य अर्थः अस्ति कुत्रचित् | तन्नाम कुत्रचित् पञ्चम्यन्तं सुबन्तं उक्तैः सुबन्तैः सह समासः भवति  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— '''अल्पशः''' '''पञ्चमी सुप् अपेत-अपोढ- मुक्त-पतित-अपत्रस्त सुब्भिः सह विभाषा तत्परुषः समासः।'''</big>
 
<big>सूत्रे अल्पशः इति शब्दस्य प्रयोजनं किम् ? अल्पशः इति योजनेन सूत्रं सूचयति यत् केषाञ्चन पञ्चम्यन्तपदानां एव समासः भवति एतैः उक्तैः शब्दैः सह, सर्वत्र न भवति | प्रासादात् पतितः, भोजनादपत्रस्तः इत्येतेषां समस्तपदानां विषये चतुर्थी-तत्पुरुषः न भवति अपि तु '''कर्तृकरणे कृता बहुलम्''' (२.१.३२) इत्यनेन तृतीया-तत्पुरुषसमासः एव भवति।</big>
 
<big><br />अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />सुखाद् अपेतः = सुखापेतः (सुखात् दूरम् इत्यर्थः)  | सुख + ङसि + अपेत + सु  |</big>
 
<big><br />कल्पनायाः अपोढः = कल्पनापोढः (कल्पनात् बाधितः) ।</big>
 
<big><br />चक्राद् मुक्तः = चक्रान्मुक्तः (चक्रात् मुक्तिः इत्यर्थः)  | अत्र '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यनेन पदान्तस्य यरः अनुनासिको वा स्यात्‌ अनुनासिके परे  | अतः चक्रान्मुक्तः इति समासः भवति |</big>
 
<big><br />स्वर्गात् पतितः = स्वर्गपतितः |</big>
 
<big><br />तरङ्गाद् अपत्रस्तः = तरङ्गापत्रस्तः |</big>
 
 
 
<big>3)     स्तोकार्थे, अन्तिकार्थे, दूरार्थे, कृच्छ्रशब्दः च, यानि पञ्चम्यन्त-पदानि सन्ति, तेषां क्तप्रत्ययान्तेन सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति |</big>
 
 
<big>'''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) =स्तोक-अन्तिक-दूर इत्येवम् अर्थाः शब्दाः, कृच्छ्रशब्दश्च, पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति | स्तोकार्थकः (स्तोकः = अल्पः), अन्तिकार्थकः (अन्तिकः = समीपः), दूरार्थकः तथा कृच्छ्रशब्दः, एतेषां पञ्चंयन्त- सुबन्तपदानां क्तप्रत्ययान्तेन सुबन्तेन सह समासः विकल्पेन भवति, तत्पुरुषश्च समासो भवति |  | स्तोकञ्च अन्तिकञ्च दूर्ञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूराणि, तेऽर्थाः येषां ते स्तोकान्तिकदूरार्थाः, बहिव्रीहिः | स्तोकान्तिकदूरार्थाश्च कृच्छ्रञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूरार्थकृच्छ्राणि | स्तोकान्तिकदूरार्थकृच्छ्राणि प्रथमान्तं, क्तेन तृतीयान्तं, द्विपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति | अत्र पञ्चमी इति शब्दस्य वचनपरिणां कृत्वा बहुवचने भवति |अनुवृत्ति-सहित-सूत्रं— '''स्तोकान्तिकदूरार्थकृच्छ्राणि पञ्चम्यः सुपः सुब्भिः सह विभाषा तत्परुषः समासः।'''</big>
 
<big>अस्मिन् समासे '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण स्तोकादिभ्यः परे या पञ्चमी विभक्तिः अस्ति तस्य लुक न भवति उत्तरपदे परे | तन्नाम स्तोकादिभ्यः परा या पञ्चमी तस्याः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण लुक् न स्यात् | अत्र '''अलुगुत्तरपदे''' (६.३.१) इति सूत्रस्य पूणानुवृत्तिः | '''पञ्चम्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रम् अलुक्समासस्य सूत्रम् अस्ति | अलुक् समासः पृथक् समासः न | एतेषु समासेषु पूर्वपदस्य सुप् प्रत्ययस्य लोपः निषिध्यते सः एव अलुक् समासः इति उच्यते | अलुक् समसे विग्रह समासयोः रूपभेदः न भवति | तर्हि समासः किमर्थं क्रियते इति चेत् समासे कृते स्वरः भिन्नः भवति | वेदेषु एव इदं प्रयोजनम् अस्ति  | अपि च पदानां क्रमे भेदः वर्तते यतोहि यस्य पदस्य उपसर्जनसंज्ञा अस्ति तस्मात् तस्य पूर्वप्रयोगः | समासः नास्ति चेत् स्तोकात् मुक्तः नो चेत् मुक्तः स्तोकात् इति वक्तुं शक्यते | समासे कृते स्तोकमुक्तः इति एव वक्तुं शक्यते | अलुक् समासस्य बहूनि उदाहरणानि सन्ति यथा परस्मैपदम्, आत्मनेपदम् इत्यादीनि |</big>
 
<big>स्तोकातद् मुक्तः = स्तोकान्मुक्तः (विभक्तेः अलुक् भवति) ।</big>
 
<big><br />स्तोकान्मुक्तः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखितः अस्ति।</big>
<big>अलौकिकविग्रहवाक्यं '''→''' स्तोक +ङस् + मुक्त + सु '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | पुनः अत्र '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) इति सूत्रेण स्तोकाद् इति पञ्चम्यन्तं सुबन्तं पदं समर्थेन मुक्त इति क्तान्तसुबन्तेन सह समस्यते।</big>
 
<big>अलौकिकविग्रहवाक्यं '''→''' स्तोक + ङस् + मुक्त + सु '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | पुनः अत्र '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) इति सूत्रेण स्तोकाद् इति पञ्चम्यन्तं सुबन्तं पदं समर्थेन मुक्त इति क्तान्तसुबन्तेन सह समस्यते।</big>
 
<big>स्तोक +ङसि + मुक्त + सु '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण।</big>
 
 
<big>स्तोक + ङसि + मुक्त + सु '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु '''पञ्चम्याः स्तोकादिभ्यः''' (६.३.२) इत्यनेन पञ्चम्याः अलुक् स्यात् |</big>
 
<big>स्तोक + ङसि + मुक्त '''→'''इत्यस्मिन्‌ सु इत्यस्यैव लुक्‌ → स्तोक + ङसि + मुक्त</big>
 
<big>स्तोक + ङसि + मुक्त '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९)  | अस्मिन् सूत्रे पञ्चमी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र स्तोकाद् इति पदं पञ्चम्यन्तं पदम् अतः तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति।</big>
 
 
<big>स्तोक + ङसि + मुक्त '''→''' इदानीं '''टाङसिङसामिनात्स्याः''' (७.१.१२) इत्यनेन अदन्तात् अङ्गात् परस्य टा, ङसिँ, ङस् प्रत्यययानां क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति '''→''' स्तोक + आत् + मुक्त।</big>
 
 
<big>स्तोक + आत् + मुक्त '''→''' अत्र '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिं कृत्वा स्तोकात् + मुक्त इति भवति '''→''' अधुना '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं कृत्वा स्तोकाद् + मुक्त इति भवति, तदनन्तरं '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इति सूत्रेण अनुनासिकसन्धिं कृत्वा स्तोकान्मुक्त इति भवति |</big>
 
 
<big>स्तोकान् + मुक्त '''→''' इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति | '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते | उत्तरपदम् अस्ति मुक्त इति, तस्य लिङ्गं पुंलिङ्गं विवक्षितम्, अतः स्तोकान्मुक्त इति समस्तपदस्य लिङ्गं भवति पुंलिङ्गं '''→ स्तोकान्मुक्त + सु →''' रुत्वविसर्गौ कृत्वा '''स्तोकातन्मुक्तः''' इति समस्तपदं प्रथमाविभक्तौ एकवचने'''।'''</big>
 
<big>एवमेव अन्येषु उदाहरणेषु अपि पूर्वपदस्य विभक्तेः अलुक् भवति '''पञ्चम्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण।</big>
 
<big><br />अन्तिकाद् आगतः = अन्तिकादागतः</big>
 
<big>अभ्याशाद् आगतः = अभ्याशादगतः</big>
 
<big>दूराद् आगतः = दूरादागतः</big>
 
<big>कृच्छ्राद् आगतः = कृच्छ्रादागतः ।</big>
 
<big>स्तोकात् मोक्षः = अत्र समासः न भवति यतोहि मोक्षः इति पदं क्तप्रत्ययान्तः शब्दः नास्ति।</big>
 
 
====== <big>'''e)     सप्तमीत्पुरुषसमासः'''</big> ======
 
 
<big>अष्टाध्यायां पञ्चमी-तत्पुरुषस्य विषये सूत्राणि उक्त्वा तदनन्तरं सप्तमीतत्पुरुषसमासः एव उक्तः न तु षष्ठीतत्पुरुषसमासः | द्विगुसमासस्य, कर्मधार्यसमासस्य च विषये उक्त्वा तदनन्तरमेव षष्ठीतत्पुरुषस्य विषये उच्यते | अतः एव वयमपि प्रथमं सप्तमी-तत्पुरुषसमासस्य विषये पठित्वा तत्पश्चात् षष्ठीतत्पुरुषस्य विषये पठिष्याम | सप्तमीतत्पुरुषस्य विषये नवसूत्राणि सन्ति | २.१.४० इत्यस्मात् सूत्रात् आरभ्य २.१.४८ इति सूत्रपर्यन्तम् | क्रमेण परिशीलयाम।</big>
 
<big>1)     सप्तम्यन्तं पदं शौण्डादिगणे पठितैः शब्दैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>
 
 
<big>'''सप्तमी शौण्डैः''' (२.१.४०) = सप्तम्यन्तं पदं शौण्डाऽदिभिः समर्थसुबन्तपदैः सह समस्यते, तत्पुरुषाश्च समासो भवति | सप्तमी प्रथमान्तं, शौण्डैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने स्वीक्रियते | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् शौण्डैः सुब्भिः सह विभाषा तत्परुषः समासः।'''</big>
 
<big>शौण्डदिगणे एते शब्दाः सन्ति – '''शौण्ड, धूर्त, कित्व, व्याड, प्रवीण, संवीत, अन्तर, अधिकरणार्थप्रधान अन्तर्, अधि, पटु, पण्डित, कुशल, चपल, निपुण।'''</big>
 
 
<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।</big>
 
 
<big>अक्षेषु शौण्डः = अक्षशौण्डः | अक्ष + सुप् + शौण्ड + सु |</big>
 
<big>अक्षेषु धूर्तः = अक्षधूर्तः |</big>
 
<big>काव्ये निपुणः = काव्यनिपुणः | काव्य + ङि + निपुण + सु | एवमेव शास्त्रनिपुणः।</big>
 
<big>कार्ये कुशलः = कार्यकुशलः | एवमेव तर्ककुशलः।</big>
 
<big>गुहायां संवीतः = गुहासंवीतः</big>
 
<big>ईश्वरे अधीनः = ईश्वराधीनः</big>
 
<big>स्त्रीषु धूर्तः = स्त्रीधूर्तः</big>
 
<big>अक्षेषु कितवः = अक्षकितवः</big>
 
<big>अक्षेषु व्याडः = अक्षव्याडः</big>
 
<big>कर्मणी प्रवीणः = कर्मप्रवीणः</big>
 
<big>गुहायां संवीतः = गुहासंवीतः</big>
 
<big>पठने पटुः = पठनपटुः</big>
 
<big>सभायां पण्डितः = सभापण्डितः</big>
 
<big>वाचि चपलः = वाक्चपल।</big>
 
<big><br />शौण्डादिगणे अधि इति शब्दः अपि पठितः अतः तेन सह अपि सप्तमीतत्पुरुषसमासः भवति | यथा —</big> <big>ईश्वरे अधीनः = ईश्वाराधीनः  |</big>
 
 
<big>अलौकिकविग्रहः – ईश्वर + ङि + अधि | '''सप्तमी शौण्डैः''' (२.१.४०) इति सूत्रेण समासे कृते, प्रातिपदिकसंज्ञां कृत्वा, सुप् प्रत्यययोः लुक् भवति | ईश्वरः इति सप्तम्यन्तस्य पूर्वनिपातः भूत्वा ईश्वराधि इति भवति | अधुना '''अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात्‌ खः''' (५.४.७) इति सूत्रेण 'अषडक्ष', 'आशितङ्गु', 'अलङ्कर्म', 'अलम्पुरुषः' एतेभ्यः शब्देभ्यः, तथा च 'अधि' यस्य उत्तरपदम् अस्ति तादृशात् शब्दात् स्वार्थे ख-प्रत्ययः भवति  | अतः ईश्वराधि + ख '''→आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌''' (७.१.२) इति सूत्रेण प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय्- आदेशाः भवन्ति  |अतः ईश्वराधि + ईन '''→''' अग्रे '''यस्येति च''' (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति, अतः ईश्वराध् + ईन '''→''' ईश्वराधीन इति भवति | अधुना सुबुत्पत्तिः भूत्वा ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति।</big>
 
 
<big>यदि अधि इति शब्दः शौण्डादिगणे न पाठितः तर्हि अधि इति अव्ययेन सह अव्ययीभावसमासः कर्तव्यः येन अमादेशं कृत्वा अधीश्वरम् इति समस्तपदं निष्पन्नं भवति | परन्तु अधि शब्दः तु शौण्डादिगणे पाठितः अतः सप्तमीतत्पुरुषसमासः करणीयः येन ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति।</big>
 
 
 
 
<big>2)     सप्तम्यन्तं पदं सिद्ध, शुष्क, पक्व, बन्ध, इत्येतैः सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>
 
<big><br />'''सिद्धशुष्कपक्वबन्धैश्च''' (२.१.४१) = सिद्ध-शुष्क-पक्व-बन्ध इत्येतैः सह सप्तम्यन्तं पदं समस्यते, तत्पुरुषश्च समासो भवति | सिद्धश्च सुष्कश्च पक्वश्च बन्धश्च तेषाम् इतरेतरयोगद्वन्द्वः सिद्धशुष्कपक्वबन्धास्तैः | सिद्धशुष्कपक्वबन्धास्तैः तृतीयान्तं  चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् सिद्धशुष्कपक्वबन्धैश्च सुब्भिः सह विभाषा तत्परुषः समासः ।'''</big>
 
<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति | अस्मिन् सूत्रे ये शब्दाः उक्ताः ते शौण्डादिगणे न सन्ति इत्यतः एव '''सिद्धशुष्कपक्वबन्धैश्च''' (२.१.४१) इति सूत्रं कृतं पाणिनिना |</big>
 
 
 
<big>यथा—</big>
 
<big>साङ्काश्ये सिद्धः = साङ्काश्यसिद्धः  | साङ्काशय + ङि + सिद्ध + सु।</big>
 
<big>आतपे शुष्कः = आतपशुष्कः | आतप + ङि + शुष्क + सु।</big>
 
<big>स्थाल्यां पक्वः = स्थालीपक्वः | स्थाली + ङि + पक्व + सु ।</big>
 
<big>चक्रे बन्धः = चक्रबन्धः | चक्र + ङि+ बन्ध + सु |</big>
 
<big><br />3)     निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>
 
<big>'''ध्वाङ्क्षेण क्षेपे''' (२.१.४२) = निन्दार्थे वर्तमाने  सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते । सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने (निन्दार्थस्य ज्ञाने) | ध्वाङ्क्षः नाम काकः इति  | ध्वाङ्क्षेण तृतियान्तं, क्षेपे सप्तम्यन्तम्  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् ध्वाङ्क्षेण सुपा सह क्षेपे विभाषा तत्परुषः समासः ।'''</big>
 
<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।</big>
 
<big><br />तीर्थे ध्वाङ्क्षः इव = तीर्थध्वाङ्क्षः | अनवस्थितः इत्यर्थः | नाम यथा काकः एकस्मिन् स्थाने न तिष्ठति तथैव यः छात्रः एकस्मिन् स्थाने वासं कृत्वा न पठति परन्तु यः इतः ततः गच्छति पठनार्थम् | तीर्थ + ङी + ध्वाङ्क्ष + सु ।</big>
 
<big><br />तीर्थे काकः इव = तीर्थकाकः | तीर्थ + ङि + काक + सु।</big>
 
<big><br />तीर्थे वायसः इव = तीर्थवायसः | तीर्थ + ङि + वायस + सु | अत्र सर्वत्र तीर्थः नाम गुरुः अथवा गुरुकुलः इति | अतः एव सहपाठिनः इत्यस्य उल्लेखः सतीर्थ्यः इति क्रियते।</big>
 
<big><br />अस्मिन् समासे इव इति पदस्य अर्थः समासे अन्तर्भूतः | यत्र निन्दायाः प्रतीतिः नास्ति तत्र समासः न भवति | यथा तीर्थे ध्वाङ्क्षः तिष्ठति – नाम तीर्थे काकः तिष्ठति इति | अस्मिन् वाक्ये केवलं तीर्थे काकः तिष्ठति इति एव ज्ञायते अतः निन्दा नास्ति, अतः समासः न भवति |</big>
 
 
<big>4)      ऋणे, उद्धारे, सप्तम्यन्तं पदं यत्प्रत्ययान्तेन (कृत्यप्रत्ययान्तेन) सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>
 
<big><br />'''कृत्यैर्ऋणे''' (२.१.४३) = सप्तम्यन्तं पदं कृत्यप्रत्ययान्तैः सह समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने | अवश्यम्भावितार्थे वर्तमाने कृत्यप्रत्ययान्तेन सुबन्तेन सह सप्तम्यन्तं सुबन्तं विकल्पेन समस्यते | ऋणस्य अवधिः निश्चितः चेत् तत्र ऋणशब्दः आवश्यकः, अर्थात् ऋणशब्दः अवश्यम्भावितार्थस्य ( that which is necessary) वाचकः | '''तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, इन्''' - एते प्रत्ययाः कृत्यप्रत्ययाः सन्ति | <u>परन्तु अस्मिन् सूत्रे कृत्यप्रत्ययः इत्यनेन केवलं यत् प्रत्ययस्य एव ग्रहणं इष्यते न अन्यस्य इति उक्तं भाष्ये</u> | कृत्यैः तृतीयान्तम्, ऋणे सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् कृत्यैः सुब्भिः सह ऋणे विभाषा तत्परुषः समासः ।'''</big>
 
 
<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।</big>
 
<big><br />अस्मिन् सूत्रे ऋणम् इति शब्दस्य ग्रहणं नियोगस्य उपलक्षणार्थम् अस्ति, अर्थात् कालस्य निश्चिततां बोधयति | नियोगः नाम निश्चितकालस्य बोधः  | यत्र कालस्य निश्चिततायाः बोधः अस्ति तत्र इदं सूत्रं कार्यं करोति।</big>
 
 
 
<big>अ)   मासे अवश्यं देयम् ऋणम् = मासेदेयम् (ऋणम्) - यत् ऋणं मासे एव अवश्यं प्रतिदापनीयम् |</big>
 
<big><br />मास + ङि + देय + सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते | '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण  | '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | अतः मास + ङि + देय + सु इत्यत्र मास + ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण | ङि इति प्रत्यये '''लशक्वतद्धिते''' इति सूत्रेण ङकारस्य इत्संज्ञा भवति | '''तस्य लोपः''' इत्यनेन ङकारस्य इत्संज्ञा भवति।</big>
 
<big><br />अधुना मास + इ +देय → आद्गुणः इत्यनेन गुणसन्धः भवति → मासेदेय इति भवति।</big>
 
<big>अग्रे सुबुत्पत्तिः भवति अतः मासेदेय + सु → मासदेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि देयम् इति पदं ॠणम् इति पदस्य विशेषणम् अस्ति  | समासः न भवति चेत् वाक्यं भवति मासे देयम् इति  |</big>
 
<big><br /></big>
 
<big>देयम् इति पदं कथं निष्पन्नं भवति?</big>
 
<big>दा इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण | दा + यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः '''→''' दी + य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → दे + य = देय इति प्रातिपदिकम्।</big>
 
 
 
 
<big>आ)  पूर्वाह्णे गेयं = पूर्वाह्णेगेयं सामम् (सामवेदस्य गेयः भागः) | दिनस्य पूर्वभागे गानार्थं योग्यम् अस्ति सामवेदः | पूर्वाह्ण + ङि + गेय + सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते | '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण  | '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | अतः पूर्वाह्ण + ङि + गेय + सु इत्यत्र पूर्वाह्ण + ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण | इति प्रत्यये '''लशक्वतद्धिते''' इति सूत्रेण ङकारस्य इत्संज्ञा भवति | '''तस्य लोपः''' इत्यनेन ङकारस्य इत्संज्ञा भवति।</big>
 
<big><br />अधुना पूर्वाह्णे + इ +गेय → आद्गुणः इत्यनेन गुणसन्धः भवति → पूर्वाह्णेगेय इति भवति।</big>
 
<big>अग्रे सुबुत्पत्तिः भवति अतः पूर्वाह्णेगेय + सु → पूर्वाह्णेगेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि गेयम् इति पदं सामम् इति पदस्य विशेषणम् अस्ति  | समासः न भवति चेत् वाक्यं भवति पूर्वाह्णे गेयम् इति  |</big>
 
<big><br /></big>
 
<big>गेयम् इति पदं कथं निष्पन्नं भवति?</big>
 
<big>गै इति एजन्तधातोः आत्वं भवति '''आदेच उपदेशेऽशिति''' (६.१.४५)  इति सूत्रेण, गा इति भवति | अग्रे  गा  इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण | गा+ यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः '''→''' गी + य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → गे + य = गेय इति प्रातिपदिकम्।</big>
 
<big><br /></big>
 
<big>'''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) = तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |तत्पुरुषे सप्तम्यन्तं, कृति सप्तम्यन्तं, बहुलं प्रथमान्तम् |'''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९)  इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः | '''अलुगुत्तरपदे''' ( ६.३.१) इत्यस्य अधिकारः अस्ति | अनुवृत्ति-सहितसूत्रम्‌— '''तत्पुरुषे सप्तम्याः अलुक् कृति''' '''बहुलम्''' '''|'''</big>
 
 
<big>अस्मिन् सूत्रे बहुलम् इति पदेन कुत्रचित् विकल्पेन भवति कुत्रचित् न भवति |</big>
 
<big>यथा –</big>
 
<big>स्तम्बे रमते = स्तम्बेरमः / स्तम्बरमः | अर्थाः तृणस्य गुच्छं दृष्ट्वा यः रमते यथा गजः, अथवा धेनुः | स्तम्ब + ङि + रम + सु | रमः इति अच्प्रत्ययान्तः शब्दः | अच् प्रत्ययः कृत्प्रत्ययः |</big>
 
<big>कर्णे जपति = कर्णेजपः, कर्णजपः  |</big>
 
<big><br /></big>
 
<big>'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच्‌ इत्यनेन 'ए, ऐ, ओ, औ' | श्‌ इत्‌ यस्य स शित्‌, न शित्‌ अशित्‌, तस्मिन्‌ (विषये) अशिति, नञ्तत्पुरुषः | आत्‌ प्रथमान्तम्‌, एचः षष्ठ्यन्तम्‌, उपदेशे सप्तम्यन्तम्‌, अशिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''एचः धातोः आत्‌ उपदेशे अशिति''' |</big>
 
 
 
<big>5)     संज्ञायां विषये सप्तम्यन्तं पदं सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति | यत्र यत्र संज्ञायाः विषयः अस्ति तत्र समासः नित्यं भवति।</big>
 
<big><br />'''संज्ञायाम्''' (२.१.४४) =  संज्ञायां विषये सप्तयन्तं पदं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | संज्ञा समुदस्य उपाधिः अस्ति | सज्ञायाम् इति सप्तम्यन्तमेकपदं सूत्रम् | यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अयं <u>नित्यसमासः</u> अस्ति यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते | यत्र संज्ञा अस्ति तत्र समासः नित्यः | विग्रहवाक्येन संज्ञायाः बोधः न भवति किन्तु समासानन्तरं संज्ञायाः प्रतीतिः उत्पद्यते | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रं—  '''संज्ञायां सप्तमी सुप् सुपा सह तत्परुषः समासः |'''</big>
 
 
<big>अनेन सूत्रेण यः समासः विधीयते सः नित्यः यतोहि संज्ञायाः प्रतीतिः विग्रहवाक्येन न बुद्ध्यते अतः समासाभावपक्षः न भवति |</big>
 
 
<big>अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति।</big>
 
 
 
 
<big>यथा—</big>
 
<big>अरण्ये तिलकाः = अरण्येतिलकाः (वनस्य नाम) | एतत् पदं संज्ञापदम् अस्ति  | संज्ञार्थस्य विवक्षायां '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण नित्यसमासः भवति | अलौकिकविग्रहवाक्यं – अरण्य + ङि + तिलक + जस् '''→ संज्ञायाम्''' (२.१.४४) सूत्रेण समासविधानं भवति | तत्पश्चात् प्रातिपदिकसंज्ञा विधीयते, सुप् लुक् भवति । '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९)  इति सूत्रेण अदन्तात् अरण्यात् उत्तरस्य सप्तम्याः अलुक् भूत्वा '''→''' अरण्य + इ  इत्यत्र गुणसन्धिं कृत्वा अरण्ये इति भवति  | '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रं वदति हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति |</big>
 
<big><br />वने कशेरुकाः = वनेकशेरुकाः (कशेरुकः = backbone)  | वन + ङि + कसेरुक + जस्  |</big>
 
<big><br />यधि स्थिरः = युधिष्ठिरः  | यध् + ङि = स्थिर + सु | '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रं वदति हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | अनेन सूत्रेण यध् इति हलन्तात् प्रातिपदिकात् उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग्भवति। अतः युधि इति सप्तम्यन्तं रूपं तिष्ठति | तत्पश्चात् '''गवियुधिभ्यां स्थिरः''' (८.३.९५) इति सूत्रेण गवियुधिभ्याम् उत्तरस्य स्थिः इत्यस्य सकारस्य मूर्धन्यादेशो भवति। अतः युधि इत्यस्य उत्तरस्य स्थिरः इत्यस्य सकारस्य षत्वं भवति | यथा -गविष्ठिरः, युधिष्ठिरः इत्यादयः।</big>
 
<big><br />एवमेव वनेकिंशुकाः, वनेहरिद्रकाः, अरण्येमोषकाः, कूपेपिशाचकाः इत्यादीनि उदाहरणानि | एतानि  सर्वाणि पदानि संज्ञा-पदानि सन्ति।</big>
 
 
 
 
<big>'''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) = हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | हल् च अत् च तयोरितरेतरयोगद्वन्द्वः, हलदौ तौ अन्ते यस्य सः हलन्तः तस्मात् हलदन्तात् | हलदन्तात् पञ्चम्यन्तं, सप्तम्याः षष्ठ्यन्तं, संज्ञायां सप्तम्यन्तम् '''अलुगुत्तरपदे''' (६.३.१) इत्यस्य अधिकारः अस्ति | अनुवृत्ति-सहितसूत्रम्‌— '''हलदन्तात्‌ सप्तम्याः अलुक् संज्ञायाम् ।'''</big>
 
<big><br />यथा - युधिष्ठिरः, त्वचिसारः।</big>
 
<big><br />त्वचिसारः = त्वचिसारः | यस्य त्वचि बलम् अस्ति |अत्र सप्तमीतत्पुरुषसमासः भवति '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण | त्वच् + ङि + सार + सु | त्वच् इति हलन्तः शब्दः अतः '''हलदन्तात्‌ सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रेण तस्मात् यः सप्तम्यन्तः सुप्प्रत्ययः अस्ति तस्य लुक् न भवति।</big>
 
<big><br /></big>
 
<big>6)     दिनस्य, रात्रेः च अवयववाचीनि सप्तम्यन्तपदानि क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>
 
 
 
<big>'''क्तेनाहोरात्रावयवाः''' (२.१.४५) = अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति | दिनस्य, रात्रेः  च अवयववाचि सप्तम्यन्तं सुबन्तं क्तप्रत्ययान्तेन सह समस्यते । अहोरात्रावयवाः इत्युक्ते दिनस्य अवयववाची शब्दः अपि च रात्रेः अवयववाची शब्दः इति । अहन् च रात्रिश्च अहोरात्रं, तस्य अवयवाः अहोरात्रावयवाः, द्वन्द्वगर्भषष्ठीतत्पुरुषः | क्तेन तृतीयान्तं, अहोरात्रावयवाः प्रथमान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रं—  '''अहोरात्रावयवाः सप्तम्यः सुपः क्तेन सुपा सह विभाषा तत्परुषः समासः |'''</big>
 
 
<big>यथा—</big>
 
<big>पूर्वाह्णे कृतं = पूर्वाह्णकृतम् | दिनस्य पूर्वभागे सम्पादितम् | पूर्वाह्ण + ङि + कृत + सु | पूर्वाह्णः इति पदं दिनम् इति पदस्य अवयववाचिपदम्।</big>
 
<big>अपररात्रे कृतं = अपररात्रकृतम् | अपररात्र + ङि + कृत + सु | अपररात्रिः इति पदं रात्रिः इति पदस्य अवयववाचिपदम्।</big>
 
<big>एवमेव पूर्वरात्रकृतं, मध्याह्नकृतं, मध्यरात्रकृतम् |</big>
 
 
 
<big>7)     तत्र इति सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>
 
<big><br />'''तत्र''' (२.१.४६) = तत्र इत्येतत् सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |तत्र इति सप्तम्यन्तं सुबन्तं अव्ययं क्तेन सुबन्तेन सह समस्यते  | तत्र इति अव्ययमेकपदं सूत्रम् | '''सप्तम्यास्त्रल्''' (५.३.१०) इति सूत्रेण तद् इति प्रातिपदिकस्य  सप्तम्यन्तात् स्वार्थे "त्रल्" प्रत्ययः भवति , तत्र इति रुपं निष्पन्नं भवति | '''तद्धितश्चासर्वविभक्तिः''' ( १.१.३८) इति सूत्रेण तत्र इति शब्दस्य अव्ययसंज्ञा भवति । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | अधिकारः | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति |अनुवृत्ति-सहित-सूत्रं— '''तत्र सप्तमी सुप् क्तेन सुपा सह विभाषा तत्परुषः समासः |'''</big>
 
 
<big>यथा—</big>
 
<big>तत्र भुक्तं = तत्रभुक्तम् | तत्र + भुक्त + सु  | भुज् इति धातुतः क्तप्रत्ययस्य योजनने भुक्त इति प्रातिपदिकं निष्पद्यते।</big>
 
<big>तत्र भुक्तस्य इदम् इति अर्थे तद्धित - अण्प्रत्ययस्य योजनेन तात्रभुक्तम् इति पदं निष्पन्नं भवति।</big>
 
<big><br />8)     निन्दार्थे सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |</big>
 
<big>'''क्षेपे''' (२.१.४७) = क्षेपे ( निन्दार्थे) गम्यमाने सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | क्षेपे इति सप्तम्यन्तमेकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | अधिकारः | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं—'''क्षेपे''' '''सप्तमी सुप् क्तेन सुपा सह विभाषा तत्परुषः समासः |'''</big>
 
<big>यथा—</big>
 
<big>अवतप्ते नकुलस्थितः = अवतप्तेनकुलस्थितः | यथा आतपे नकुलः इतस्ततः भ्रमति तथैव एतस्य पुरुषस्य गतिः अपि अस्ति | अवतप्ते + ङि + नकुलस्थित +सु   |'''क्षेपे''' (२.१.४७) इति सूत्रेण समासः विधीयते |यथा अस्माभिः पूर्वं दृष्टं, अत्रापि सामन्यसमासप्रक्रिया भवति | परन्तु अत्र '''तत्पुरुषे कृति बहुलम्''' (६.३.१४) इति सूत्रेण अवतप्त+ङि इत्यस्मिन् सुप् लुक् न भवति | अत्र गुणसन्धिं कृत्वा अवतप्ते इति भवति | '''तत्पुरुषे कृति बहुलम्''' (६.३.१४) इति सूत्रं वदति तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति | समस्तपदं भवति अवतप्तेनकुलस्थितः ।</big>
 
 
<big>एवमेव</big>
 
<big>प्रवाहे मूत्रितम् = प्रवाहेमूत्रितम् (नद्यां मूत्रत्यागः) | निन्दार्थे अस्ति।</big>
 
<big>भस्मनि हुतम् = भस्मनिहुतम् | भस्मे हवनं करोति   |निन्दार्थे अस्ति।</big>
 
<big><br /></big>
 
<big>9)     निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति | अत्र समासः नित्यं भवति।</big>
 
<big>'''पात्रेसमितादयश्च''' ( २.१. ४८) = निन्दार्थे (क्षेपे) गम्यमाने पात्रेसमितादयः शब्दाः क्तातेन सुबन्तेन सह समस्यते, तत्पुरुषसंज्ञा च भवति | समुदायः एव निपात्यते | यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अयं <u>नित्यसमासः अस्ति यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते</u> | पात्रेसमितः आदिर्येषां ते पात्रेसमितादयः बहुव्रीहिः | पात्रेसमितादयः प्रथमान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''क्षेपे''' (२.१.४७) इत्यस्मात् सूत्रात् क्षेपे इत्यस्य अनुवृत्तिः भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— '''पात्रेसमितादयश्च सप्तम्यः सुपः क्तेन सुपा सह तत्परुषः समासः |'''</big>
 
 
<big>पात्रेसमितादिगणे बहवः शब्दाः सन्ति | अयं गणः आकृतिगणः अस्ति अतः अन्ये शब्दाः अपि अस्मिन् गणे भवितुम् अर्हन्ति | तेषु केषाञ्चन धातूनां सप्तमीविभक्तेः अलुक् अपि भवति | यथा- पात्रेसमिताः, पात्रेबहुलाः, मातारिपुरुषः, पितरिशूरः, गेहेशूरः इत्यादयः |</big>
 
<big>यथा –</big>
 
<big>पात्रे समिताः = पात्रेसमिताः  | भोजनसमसे एव सङ्गताः, न तु कार्ये | यः भोजनपात्रे एव एकत्रितः अस्ति परन्तु कार्यसमये कुत्रापि न प्रकटितः भवति | '''पात्रेसमितादयश्च''' ( २.१. ४८)  इति सूत्रेण नित्यसमासः भवति | अलौकिकविग्रहवाक्यं – पात्रे + ङि + समिता + जस् '''→ पात्रेसमितादयश्च''' ( २.१. ४८)  सूत्रेण समासविधिः, प्रातिपदिकसंज्ञा विधीयते, सुप् लुक् भवति इति सामन्यसमासक्रमः अस्ति | परन्तु अत्र सुप् लुक् न भवति यतो हि '''पात्रेसमितादयश्च''' ( २.१. ४८)  सूत्रेण निपातनात् विभक्तेः अलुक् भूत्वा पात्रेसमिताः इति समस्तपदं निष्पन्नं भवति |</big>
 
 
<big>सम् + इण् गतौ इति धातुतः क्तप्रत्ययः क्रियते चेत् समितः इति रूपं निष्पन्नं भवति।</big>
 
<big>गेहे शूरः = गेहेशूरः | यः गृहे एव वीरः अस्ति, बहिः भीतः अस्ति | गेह + ङि + शूर + सु | प्रक्रिया यथापूर्वम् |</big>
 
<big>गेहे नर्दी = गेहेनर्दी | गृहे एव यः गर्जति।</big>
 
<big>पात्रेसमितादिगणे बहवः शब्दाः सन्ति तेषु केचन अत्र दीयन्ते '''– पात्रेसमिताः, पात्रेबहुलाः, कूपकच्छपः, कूपमण्डूकः, नगरकाकः, गेहेशूरः, गेहेनर्दी, गोष्ठेशूरः, गोष्ठेपटुः, गोष्ठेपण्डितः इत्यादयः।'''</big>
 
 
<big>पात्रेसमितादिगणः आकृतिगणः अस्ति  |अतः अन्ये शब्दाः अपि तस्मिन् अन्तर्भवन्ति | शिष्टप्रयोगं दृष्ट्वा ज्ञातुं शक्यते अन्ये शब्दाः के इति |</big>
 
 
 
'''<big><u>समासविधायकसूत्रेषु योगविभागस्य कल्पना</u></big>'''
 
 
<big>केषुचित् ग्रन्थेषु समासविधायकसूत्रेषु नाम द्वितीया आरभ्य सप्तमी पर्यन्तं ये मुख्यतत्पुरुषसमासाः सन्ति तेषां योगविभागः क्रियते | अस्य कारणम् इदम् यत् शिष्टैः बहवः तत्पुरुषसमासाः प्रयुक्ताः येषां समर्थनं '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०) एतैः सूत्रैः न सम्भवति यतो हि एतेषु सूत्रेषु श्रित, बलि, भय इत्यादाभिः शब्दैः सह एव समासस्य विधानं क्रियते | अतः एतेषां सूत्राणां विभजनं कृत्वा  विविधानां तत्पुरुषसमासप्रयोगानां समर्थनं भवति | एतादृशविभजनस्य नाम योगविभागः इति कथ्यते | यथा '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रे द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते, अन्यैः पदैः सह न समस्यते | अतः एव अस्य सूत्रस्य योगविभागं कृत्वा सूत्रद्वयं कुर्मः | प्रथमसूत्रेण  द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते।</big>
 
<big>द्वितीयसूत्रेण द्वितीयान्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते | अत्र न कस्यापि शब्दविशेषस्य अपेक्षा नास्ति अतः अनेकेषु स्थलेषु समासः सम्भवति | एतादृशः योगविभागः '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०), एतेषां सूत्राणां विषये अपि क्रियते ।</big>
 
<big><br />एतादृशयोगविभागेन एतेषां समासानां समर्थनं भवति –</big>
 
<big>१)      वेदं विद्वान् = वेदविद्वान् | वेद + अम् + विद्वस् + सु | द्वितीयातत्पुरुषसमासः।</big>
 
<big>२)     मदेन अन्धः = मदान्धः  | मद + टा + अन्ध + सु | तृतीयातत्पुरुषसमासः।</big>
 
<big>३)     धर्माय नियमः = धर्मनियमः  | धर्म +ङे + नियम + सु  | चतुर्थीतीयातत्पुरुषसमासः।</big>
 
<big>४)     द्विजाद् इतरः = द्विजेतरः | द्विज + ङसि + इतर + सु | पञ्चमीतत्पुरुषसमासः।</big>
 
<big>५)     भुवने विदितः = भवनविदितः | संसारे यः प्रसिद्धः । भवन + ङि + विदित + सु | द्वितीयातत्पुरुषसमासः।</big>
 
<big><br /></big>
 
====== '''<big>f)      षष्ठीतत्पुरुषसमासः</big>''' ======
<big>अष्टाध्यायां द्वितीयाध्यायस्य प्रथमपादे पञ्चमीतत्पुरुषसमासस्य अनन्तरं षष्ठीतत्पुरुषसमासं त्यक्त्वा सप्तमीतत्पुरुषस्य विषये उक्तम् अस्ति | तत्पश्चात् कर्मधारयस्य विषये उक्तम् | अग्रे द्वितीयाध्यायस्य द्वितियपादे आदौ षष्ठीतत्पुरुषस्य अपवादाः उक्ताः २.२.१ इत्यस्मात् सूत्रात् आरभ्य - २.२.७ इति सूत्रपर्यन्तं, तदनन्तरं षष्ठीतत्पुरुषस्य विषये उक्तम् अस्ति |</big>
 
<big>षष्ठीतत्पुरुषस्य विषये विधायकं सूत्रम् अस्ति '''षष्ठी''' (२.२.८) इति | अनेन सूत्रेण यत् किमपि षष्ठ्यन्तं सुबन्तं, सुबन्तेन सह समस्यते, षष्ठीतत्पुरुषसमासः च भवति | इदं सूत्रं स्वतन्त्रम् अस्ति यतोहि एतत् सूत्रं अन्यं सूत्रम् अवलम्ब्य नास्ति | एतस्य अधिकनियमाः न सन्ति |अन्यानि समाससूत्राणि तु बद्धानि सन्ति।</big>
 
<big><br />यदि विशेषणं पूर्वं वक्तुम् इच्छामः तर्हि '''विशेषणं विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रस्य आवश्यकता अस्ति | '''विशेषणं विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रे विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | यथा नीलं च तत् उत्पलं च, नीलोत्पलम् इति समासः।</big>
 
<big><br />यदि विशेष्यं पूर्वं वक्तुम् इच्छामः तर्हि '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति | '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इति सूत्रे साधारणधर्मस्य अप्रयोगे सति उपमेयं व्याघ्रादिभिः उपमानवचनैः सह समस्यते, तत्पुरुषश्च समासो भवति  | '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति, अन्यत्र सर्वत्र '''षष्ठी''' (२.२.८) इति सूत्रेण विशेष्यं पूर्वं तिष्ठति | अनयो सूत्रयोः विवरणम् अग्रे कर्मधारयसमासे दक्ष्यामः | अत्र स्मर्तव्यः अंशः अयं यत् '''षष्ठी''' (२.२.८)  इति सूत्रं पूर्वसूत्राणाम् अपवादः अस्ति यतोहि इदं सूत्रं पूर्वसूत्राणां पूर्वनिपातनक्रमस्य परिवर्तनं करोति | तदर्थम् एव अन्यानि तत्पुरुष-समास-सम्बद्धसूत्राणि उक्त्वा तदनन्तरम् इदं '''षष्ठी''' (२.२.८)  इति सूत्रं उक्तम् |</big>
 
<big><br /></big>
 
<big>'''षष्ठी''' (२.२.८) = षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रं— '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः ।'''</big>
 
<big><br />अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />आस्मिन् सूत्रे षष्ठ्यन्तं सुबन्तं अन्येन सुबन्तेन सह समस्यते, अत्र कोऽपि विशिष्टनियमः नास्ति।</big>
 
<big><br />यथा - राज्ञः पुरुषः = राजपुरुषः | राजन् + ङस् + पुरुष + सु  |</big>
 
<big><br />'पुरुष + सु + राजन् + ङस्‌ ' इति अलौकिकविग्रहवाक्यम् ।</big>
 
<big><br />'पुरुष + सु + राजन् + ङस्‌ ' → समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | तदनन्तरं '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण विशिष्ट -तत्पुरुषसंज्ञा अपि विधीयते  | '''षष्ठी''' (२.२.८) इति विधायकसूत्रेण राज्ञः इति षष्ठ्यन्तं सुबन्तं, पुरुषः इति समर्थेन सुबन्तेन सह समस्यते ।</big>
 
<big><br />'पुरुष + सु + राजन् + ङस्‌ ‘→ समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण ।</big>
 
<big><br />'पुरुष + सु + राजन् + ङस्‌ ‘→ इदानीं सुप्‌-प्रत्ययौ लुकौ (लोपौ) भवतः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः ङस्‌, सु इत्यनयोः लुक्‌ भवति।</big>
 
<big><br />पुरुष + राजन् → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमाविभक्त्यां यत् पदं निर्दिष्टम् अस्ति समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति  | अत्र समासविधायकसूत्रम् अस्ति '''षष्ठी''' (२.२.८) इति | अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जनसंज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति  | अस्माकम् उदाहरणे राजन् इति पदं षष्ठयन्तं पदम्, अतः तस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति ।</big>
 
<big><br />राजन् + पुरुष → '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति  | अत्र च 'राजन्' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा ? उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति अतः पदसंज्ञा अस्त्येव | राजन् इत्यस्य पदसंज्ञा अस्ति इति कृत्वा एव अग्रिमसोपने राजन् इत्यस्य नकारस्य लोपः भवति।</big>
 
<big><br />राजन् + पुरुष → '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति | राजन् इत्यस्य पदसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति अतः राजन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण → राज + पुरुष।</big>
 
<big><br />राज + पुरुष → इदानीं लिङ्गस्य, वचनस्य च निर्णयः भवति | '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इत्यनेन  समासे उत्तरपदस्य यत् लिङ्गम् अस्ति तदेव लिङ्गं भवति द्वन्द्वतत्पुरुषयोः  | उत्तरपदम् अस्ति  पुरुष-इति, तस्य लिङ्गं अस्ति पुल्लिङ्गम्, अतः राजपुरुष इति समस्तपदस्य लिङ्गं भवति पुल्लिङ्गम्  | सामान्यतया समासः प्रथमा विभक्तौ एकवचने एव उच्यते | अतः  राजपुरुषः इत्यस्य वचनं भवति एकवचनम्  | तदनन्तरम् अस्माकं विवक्षानुगुणं वाक्ये समस्तपदस्य विभक्तेः परिवर्तनं कृत्वा प्रयोगः करणीयः।</big>
 
<big><br />राज + पुरुष  → '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) इति सूत्रेण सुबुत्पत्तिः भवति पुंलिङ्गे।</big>
 
<big><br />राज + पुरुष + सु → राजपुरुषसु इति भवति |अधुना उकारस्य इत् संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन | '''तस्य लोपः''' (१.३.९) इत्यनेन उकारस्य लोपः भवति | अधुना '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | राजपुरुषरु इति भवति | उकारस्य इत्संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति '''तस्य लोपः''' (१.३.९) इत्यनेन  | राजपुरुषर् इति भवति | अधुना '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति अवसानावस्थायाम् | अतः  राजपुरुषः इति समस्तपदं सिद्धम् | सामान्यतया समासः प्रथमपुरुषैकवचने एव क्रियते  | तदनन्तरं विवक्षानुगुणं विभक्तेः परिवर्तनं कृत्वा वाक्ये प्रयुज्यते।</big>
 
<big><br />ब्राह्मणः कम्बलः = ब्राह्मणकम्बलः  |</big>
 
<big><br />आत्मनः ज्ञानम् = आत्मज्ञानम् | आत्मन् + ङस् + ज्ञान + सु  | प्रक्रियायाम् '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः स्थाने अम्-आदेशः भवति  | आत्मज्ञान + सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → आत्मज्ञान + अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → आत्मज्ञानम् इति समस्तपदं निष्पन्नं भवति  |</big>
 
<big><br />मनसः विकारः = मनोविकारः  | मनस् + ङस् + विकार + सु  | प्रक्रिया यथापूर्वम् | मनस् + विकार  इति स्थितौ, '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति | अतः मनरु +विकार इति भवति | उकारस्य इत्संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति '''तस्य लोपः''' (१.३.९) इत्यनेन  | मनर् + विकार इति भवति | अधुना '''हशि च''' (६.१.११४) इत्यनेन अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः हशि परे → मन + उ + विकार →  '''आद्गुणः''' ( ६.१.८७) इति सूत्रेण गुणसन्धिः → मनो + विकार → अधुना सुबुत्पत्तिः → मनोविकारः इति समासः ।</big>
 
<big><br /></big>
 
<big>सतां सङ्गतिः = सत्सङ्गतिः  | सत् + आम् + सङ्गति + सु  |</big>
 
<big><br />'''अतोऽम्''' ( ७.१.२४) = अकारान्तात् नपुंसकात् अङ्गात्  सु-अम्- प्रत्ययोः अम् इति आदेशः भवति | अतः पञ्चम्यन्तं, अम् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अङ्गस्य''' ( ६.४.१) इत्यस्य अधिकारः | '''स्वमोर्नपुंसकात्‌''' (७.१.२३) इति सूत्रस्य पूर्णानुवृत्तिः अस्ति | अनुवृत्ति-सहितसूत्रम्‌ —  '''नपुंसकात् अतः अङ्गात्  स्वमोः अम् |'''</big>
 
<big><br /></big>
 
<big>'''अमि पूर्वः''' (६.१.१०७) = अक् वर्णात् अमि परे पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति | अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम्  | '''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति सहितसूत्रम् — '''अकः अमि पूर्वपरयोः एकः पूर्वः संहितायाम्।'''</big>
 
 
 
<big>'''हशि च (६.१.११४) =''' प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च  | हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अतो रोरप्लुतादप्लुते (६.१.११३)''' इत्यस्मात्‌ अप्लुतात्‌, अतः, रोः इत्येषाम्‌ अनुवृत्तिः  | '''ऋत उत्‌''' (६.१.१११) इत्यस्मात्‌ उत्‌ इत्यस्य अनुवृत्तिः  | '''संहितायाम्‌ (६.१.७१)''' इत्यस्य अधिकारः  | अनुवृत्ति-सहितसूत्रं— ''' अप्लुतात्‌ अतः रोः उत्‌ हशि च संहितायाम्‌ |'''</big>
 
<big><br />'''षष्ठीतत्पुरुषसमासस्य अपवादाः'''</big>
 
<big><br />'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् आरभ्य '''ईषदकृता''' (२.२.७) इति सूत्रं पर्यन्तम् षष्ठीतत्पुरुषसमासस्य अपवादाः उक्ताः | आहत्य अत्र सप्तसूत्राणि सन्ति | एतानि सूत्राणि षष्ठीतत्पुरुषसमासस्य अपवादाः यतोहि एतानि सूत्राणि '''षष्ठी''' (२.२.८) इति सूत्रस्य पूर्वनिपातनस्य क्रमं परिवर्तयन्ति | एतैः अपवादसूत्रैः षष्ठ्यन्तस्य पदस्य परनिपातः भवति | तात्पर्यं यत् षष्ठ्यन्तं पदं उत्तरपदे भवति समासे  |</big>
 
<big><br />लोके '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रमेव सामान्यतया प्रथमा-तत्पुरुषसमासः इति व्यवहारः दृश्यते | परन्तु व्याकरणे इदं सूत्रं एकदेशिसमासः इति उच्यते  | एतत् सूत्रं '''षष्ठी''' (२.२.८) इति सूत्रस्य अपवादः अस्ति।</big>
 
<big><br />1)     पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति।</big>
 
<big>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) = पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | एकत्वसंख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते  | एतत् सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः | एकदेशः इति शब्दः अवयवार्थे अस्ति, एकदेशी (अवयवी) शब्दः समुदायार्थे अस्ति | पूर्वञ्च परञ्च अधरञ्च उत्तरञ्च तेषां समाहारद्वन्द्वः पूर्वोपराधरोत्तरम् | एकदेशः अस्य अस्ति इति  एकदेशी, तेन एकदेशिना | एकं च तद् अधिकरणम् एकाधिकरणम्, तस्मिन् कर्मधारयः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌— '''पूर्वापराधरोत्तरम् सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्परुषः समासः ।'''</big>
 
<big><br /></big>
 
<big>अस्मिन् सूत्रे '''पूर्वापराधरोत्तरम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''पूर्वापराधरोत्तरम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />सामान्यतया अवयविवाचकात् शब्दात् षष्ठीविभक्तिः भवति  | अवयववाचकस्य प्रथमा भवति | यदि मम हस्तः इति वदामः चेत् मम शरीरम् अवयवी अस्ति, हस्तः अवयवः अस्ति | मम इति अवयविवाचकस्य पदस्य षष्ठीविभक्तिः; हस्तः इति अवयवस्य प्रथमाविभक्तिः भवति |</big>
 
 
<big>यथा –</big>
 
<big>मम पुस्तकं =  मत्पुस्तकम् | षष्ठीतत्पुरुषसमासः अस्ति ।</big>
 
<big>राज्ञः हस्तः = राजहस्तः | षष्ठीतत्पुरुषसमासः अस्ति ।</big>
 
<big>राज्ञः पादः = राजपादः | षष्ठीतत्पुरुषसमासः अस्ति ।</big>
 
<big>गुरोः चरणः = गुरुचरणः | षष्ठीतत्पुरुषसमासः अस्ति ।</big>
 
<big><br />सर्वत्र अवयविवाचकस्य षष्ठी भवति | यत्र पूर्वपदस्य षष्ठीविभक्तिः अस्ति तत्र षष्ठीतत्पुरुषसमासः भवति '''षष्ठी''' (२.२.८)  इति सूत्रेण | षष्ठ्यन्तस्य पदस्य पूर्वनिपातः भवति  | तस्य अपवादत्वेन '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१)  इति सूत्रम् उक्तम् | अनेन सूत्रेण षष्ठ्यन्तस्य पूर्वनिपातनक्रमस्य परिवर्तनम् इष्यते  | षष्ठ्यन्तस्य पदस्य श्रवणम् उत्तरपदे भवति, तन्नाम तस्य परनिपातः भवति  |</big>
 
<big><br />कायस्य पूर्वम् इति विग्रहे षष्ठी इत्यनेन सूत्रेण समासः विधीयते येन कायपूर्वम् इति षष्ठीतत्पुरुषसमासः स्यात् '''षष्ठी''' (२.२.८) इति सूत्रेण | परन्तु अत्र पूर्वकायः इति समासः इष्यते | तदर्थं '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रं कृतम् | अयमेव एकदेशिसमासः इति उच्यते – पूर्वम् इति शब्दस्य श्रवणं प्रथमम् इष्यते इत्यतः प्रथमातत्पुरुषः इति व्यवहारः दृश्यते लोके, परन्तु शास्त्रे अयं समासः एकदेशिसमासः इति उच्यते।</big>
 
<big><br /></big><big>यथा –</big>
 
<big><br />पूर्वं कायस्य = पूर्वकायः  | काय + ङस् + पूर्व + सु  | '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' इति सूत्रेण पूर्वापराधरोत्तरम् इत्यनेन निर्दिष्टस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वं''' (२.२.३०) इति सूत्रेण | अतः पूर्व इति पदस्य पूर्वनिपातः भवति |</big>
 
<big><br />अपरं कायस्य = अपरकाय: | काय + ङस् + अपर + सु  |</big>
 
<big>अधरं कायस्य = अधरकायः।</big>
 
<big><br />'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकदेशिना इति पदस्य किं प्रयोजनम् ?</big>
 
<big><br />एकदेशिना इति पदस्य प्रयोजनं यत् अवयविवाचकेन सुबन्तेन सह एव समासः भवति | यदि षष्ठ्यन्तं पदं अवयविवाचकं नास्ति तर्हि समासः न भवति | यथा पूर्वं नाभेः कायस्य इति वाक्यम्  | अर्थात् नाभेः पूर्वं पर्यन्तं शरीरस्य अर्धः भागः | अस्मिन् वाक्ये नाभिः अवयवी नास्ति इत्यतः पूर्वनाभः इति समासः न भवति।</big>
 
 
 
<big>'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकाधिकरणे इत्यस्य प्रयोजनं किम् ?  </big>
 
<big>एकत्वसङ्ख्याविशिष्टः चेत्  एव अवयवी इति स्वीक्रियते  | अवयवी एकवचनान्तः भवेत्  | एकत्वसङ्ख्याविशिष्टेन अवयविना सह समासः भवति किन्तु बहुत्वसंख्याविशिष्टः अवयवी चेत् समासः न भवति | यथा पूर्वश्छात्राणाम् इति उदाहरणे अवयवी “छात्राणां” बहुवचने अस्ति, अतः समासः न भवति | पूर्वश्छात्राणाम् इति भिन्ने पदे स्तः, अत्र केवलं सन्धिः एव कृतः।</big>
 
<big><br />सर्वोऽप्येकदेशोऽह्ना समस्यते,  '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रं ज्ञापकम् अस्ति | अर्थात् यद्यपि पूर्वोक्तान् (पूर्व, अपर, अधर, उत्तर च) शब्दान् विहाय अन्यैः एकदेशिवाचिभिः शब्दैः सह अह्न इति शब्दस्य '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रेण समासः न भवति, तथापि सूत्रे पठितेभ्यः शब्देभ्यः भिन्नानां एकदेशभूतानां शब्दानां समासस्य स्वीकारः दृश्यते | तस्य प्रमाणम् अस्ति '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रम् | अस्मिन् सूत्रे साय + अहन् इति समासं कृत्वा सायाह्नः इति शब्दः निष्पन्नः अस्ति | तदनन्तरं साय पूर्वकः अहन् इति शब्दस्य स्थाने अहन् आदेशः भवति विकल्पेन ङि इति प्रत्यये परे | यावत् पर्यन्तं समासः न भवति तावत् पर्यन्तं सायाह्न इति पदं न भवति | अतः पाणिनिसूत्रम् एव ज्ञापकम् अस्ति यत् अवयववाचिना शब्देन सह अहन् इति शब्दस्य समासः भवति इति  |</big>
 
<big><br />अस्य ज्ञापकस्य प्रसक्तिः कालवाचकशब्दस्य कृते अपि अस्ति इति कारणेन एकदेशिना सुबन्तेन सह कालवाचकस्य शब्दस्य अपि समासः भवति | अतः एव मध्यरात्रः, पश्चिमरात्रः इत्यादीनि समस्तपदानि भवन्ति।</big>
 
<big><br />मध्यम् अह्नः = मध्याह्नः  |</big>
 
<big>अलौकिकविग्रहः → अहन् + ङस् + मध्य + सु  | पूर्वोक्तस्य ज्ञापकस्य बलेन समासं कृत्वा मध्य इति एकदेशिशब्दस्य पूर्वनिपातः भूत्वा → मध्य + अहन् इति भवति | '''राजाहस्सखिभ्यष्टच्‌''' ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | अतः मध्य + अहन् + टच् → मध्य + अहन् + अ इति भवति टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |</big>
 
<big><br /></big>
 
<big>अधुना '''अह्नोऽह्न एतेभ्यः''' (५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति | अस्माकम् उदाहरणे ‘मध्य’ इति एकदेशिवाचकः शब्दः पूर्वपदे अस्ति, अहन् शब्दः उत्तरपदे अस्ति, अतः '''अह्नोऽह्न एतेभ्यः''' (५.४.८८) इति सूत्रेण  उत्तरपदात् टच् इति तद्धितप्रत्ययः विधीयते अपि च अहन् शब्दस्य स्थाने अह्न इति आदेशः भवति  | मध्य + अह्न + अ → अग्रे '''यस्येति च''' (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति  |अत मध्य + अह्न् + अ इति भवति → मध्य + अह्न इति भवति | अग्रे '''अकः सवर्णे दीर्घः''' इत्यनेन मध्याह्न इति शब्दः निष्पद्यते |अधुना तस्मात् शब्दात् सु प्रत्ययः क्रियते चेत् मध्याह्नः इति समस्तपदं निष्पद्यते |</big>
 
<big><br />अपरं अह्नः = अपराह्नः।</big>
 
<big><br />एवमेव मध्यं रात्रेः = मध्यरात्रः इति समस्तं पदं भवति | रात्रि + ङस् + मध्य + सु  | मध्य शब्दस्य पूर्वनिपातः भूत्वा मध्यरात्रि इति शब्दः निष्पद्यते | अधुना '''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' (५.४.८७) इति सूत्रेण यस्य तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः अथवा एकदेशवाचकः शब्दः, वा संख्यावाचकः शब्दः, वा अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति  |</big>
 
<big><br />मध्यरात्रि + अच् → मध्यरात्रि + अ → अत्र '''यस्येति च''' (६.४.१४८) इति सूत्रेण रात्रिः इति शब्दस्य इकारलोपः भूत्वा मध्यरात्र इति शब्दः निष्पन्नः भवति | अधुना सु प्रत्ययः क्रियते → मध्यरात्र + सु→ मध्यरात्रः इति समस्तपदं निष्पन्नं भवति ।</big>
 
<big><br />पश्चिमं रात्रेः = पश्चिमरात्रः | यथा मध्यरात्रः इत्यस्य प्रक्रिया आसीत् तथैव अत्रापि भवति | अत्र '''यस्येति च''' (६.४.१४८) इति सूत्रेण रात्रिः इति शब्दस्य इकारलोपः भूत्वा पश्चिमरात्रः इति समस्तं पदं निष्पन्नम् |</big>
 
<big><br />'''यस्येति च''' (६.४.१४८) = भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च च लोपः भवति ईकारे परे, तद्धितप्रत्यये परे  | इश्च अश्च यम्, समाहारद्वन्द्वः तस्य यस्य | यस्य षष्ठ्यन्तम्, ईति सम्प्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | '''भस्य''' (६.४.१२९) इत्यस्य अधिकारः  | '''ढे लोपोऽकद्र्वाः'''   (६.४.१४७) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः। '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः  | '''नस्तद्धिते  '''(६.४.१४४) इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—  '''भस्य अङ्गस्य यस्य च लोपः ईति तद्धिते'''  |    </big>
 
<big><br />2)     अर्धम् इत्येतद् नपुंसकं एकदेशिनैकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति।</big>
 
<big>'''अर्धं नपुंसकम्''' (२.२.२) <sub>=</sub> अर्धम् इत्येतद् नपुंसकं एकदेशिनैकाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति | एतद् सूत्रं षष्ठीसमासापवादः अस्ति  | अर्ध इति शब्दः समांशस्य वाचकः अस्ति, नित्यं नपुंसकलिङ्गे भवति | तादृशः अर्धशब्दः एकत्वसङ्ख्यायुक्तेन अवयविवाचकेन सुबन्तेन सह विकल्पेन समस्यते | अर्धं प्रथमान्तं, नपुंसकं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''अर्धं सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्परुषः समासः ।'''</big>
 
<big><br />अस्मिन् सूत्रे नित्यं नपुंसकलिङ्गे यः अर्ध-शब्दः अस्ति, तस्य एकत्वसंख्याविशिष्टेन अवयविना सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति।</big>
 
<big><br />‘अर्ध” इति शब्दः समांशवाची अपि अंशसामन्यवाची इति द्विधा भवति | समे अंशः अर्ध शब्दः नपुंसकलिङ्गे एव भवति | अंशसामन्यवाची तु पुंलिङ्गे नपुंसकलिङ्गे च भवति | अत्र अमरकोशः एव प्रमाणम् | यदा किमपि वस्तु छिद्यते,  कर्त्यते तदा भागद्वयं भवति | उभौ अपि भागौ समानाकारकौ यदा भवतः तदा अर्धम् इति नपुंसकलिङ्गविशिष्टस्य प्रयोगः भवति | यदा भागयोः समता नास्ति तदा अर्धः इति पुंलिङ्गप्रयोगः | नपुंसकलिङगवाची अर्ध-शब्दः (अर्धम् इत्येतत् ) प्रथमा तत्पुरुषसमासं प्राप्नोति '''अर्धं नपुंसकम्''' (२.२.२) इत्यनेन | यथा अर्धफलम् इति प्रयोगे, अर्धशब्दः समांशवाची एव स्यात् इति स्मर्तव्यम् | यदि अर्धशब्दः समांशवाची न तहि फलस्य अर्धः फलार्धः इति षष्ठीतत्पुरुषसमासः भवति | षष्ठीतत्पुरुषस्थले अर्धशब्दः असमांशवाची न तु समांशवाची।</big>
 
<big><br />अस्मिन् सूत्रे '''अर्धम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तेस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''अर्धम्''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />यथा—</big>
 
<big>अर्धं पिप्पल्याः = अर्धपिप्पली | पिप्पल्याः अर्धः भागः | यदि एतत् सूत्रं नास्ति तर्हि '''षष्ठी''' (२.२.८) इति सूत्रेण पिप्पल्यर्धः इति समासः निष्पद्यते | तन्न इष्टम् अतः अत्र '''अर्धं नपुंसकम्''' (२.२.२) इति सूत्रस्य आवश्यकता  |</big>
 
<big><br />अलौकिकविग्रहः → पिप्पली + ङस् + अर्ध + सु→ समासप्रक्रियां कृत्वा अर्धपिप्पली इति समस्तपदं निष्पद्यते | अत्र '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति द्वन्द्वस्य तत्पुरुषस्य च | अतः समासस्य लिङ्गं भवति स्त्रीलिङ्गम् | अर्धपिप्पली इति समासः।</big>
 
 
 
<big>अर्धं शरीरस्य = अर्धशरीरम् | अयं समासः नपुंसकलिङ्गे भवति ।</big>
 
<big>अर्धम् आसनस्य = अर्धासनम् | अयं समासः नपुंसकलिङ्गे भवति ।</big>
 
<big><br /></big>
 
<big>3)     द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति।</big>
 
<big><br /></big>
 
<big>'''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) = द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | द्वितीयञ्च तृतीयञ्च चतुर्थ च तुर्यं च तेषाम् इतरेतरयोगद्वन्द्वः द्वितीयातृतीयचतुर्थतुर्याणि प्रथमान्तम्, अन्यतरस्याम् विभक्तिप्रतिरूपकमव्ययम् | अयं समासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति  | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकदेशिना, एकाधिकरणे, च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''द्वितीय-तृतीय-चतुर्थ-तुर्याणि सुपः एकदेशिना एकाधिकरणे सुपा सह विभाषा तत्परुषः समासः अन्यतरस्याम्।'''</big>
 
<big><br />अस्मिन् सूत्रे '''द्वितीय-तृतीय-चतुर्थ-तुर्याणि''' इति पदानि प्रथमाविभक्तौ सन्ति, अतः तेषां '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''द्वितीया-तृतीया-चतुर्थ-तुर्याणि''' इति पदानां पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
 
 
<big>अस्मिन् सूत्रे '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति, अतः समासः विकल्पेन भवति तर्हि सूत्रे किमर्थं पुनः अन्यतरस्याम् इत्युक्तम्?</big>
 
<big>उत्तरमस्ति यत् पुनः अन्यतरस्याम् इति कथनेन '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रेण प्राप्तस्य षष्ठीतत्पुरुषसमास-निषेधं बाधयित्वा षष्ठीसमासः अपि विकल्पेन भवति इत्यर्थः सिध्यति | षष्ठीसमासः क्रियते चेत् षष्ठ्यन्तस्य पदस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अपि भवति | षष्ठीसमासः इत्युक्ते यः समासः '''षष्ठी''' (२.२.८) इति सूत्रेण क्रियते ।</big>
 
<big><br />यथा –</big>
 
<big>द्वितीयं भिक्षायाः = द्वितीयभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३)  इति सूत्रेण । अयं समासः  षष्ठीतत्पुरुषसमासः अपवादः अस्ति  | द्वितीय + अम् + भिक्षा + ङस्  इति अलौकिकविग्रहः | पक्षे  भिक्षाद्वितीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति |</big>
 
<big><br />तृतीयं भिक्षायाः = तृतीयभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण । अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति  | तृतीय + अम् + भिक्षा + ङस् इति अलौकिकविग्रहः | पक्षे   भिक्षातृतीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति।</big>
 
<big><br />चतुर्थं भिक्षायाः = चतुर्थभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण । अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति | चतुर्थ + अम् + भिक्षा + ङस् इति अलौकिकविग्रहः | पक्षे भिक्षाचतुर्थम् इति षष्ठीतत्पुरुषसमासः अपि भवति।</big>
 
<big><br />तुर्यं भिक्षायाः = तुर्यभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण | अयं समासः  षष्ठीतत्पुरुषसमासः अपवादः अस्ति | तुर्य + अम् + भिक्षा + ङस्  इति अलौकिकविग्रहः | पक्षे भिक्षातुर्यम् इति षष्ठीतत्पुरुषसमासः अपि भवति।</big>
 
 
 
<big>4)     प्राप्त-आपन्न इत्येतौ द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति |</big>
 
<big><br />'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) = प्राप्त-आपन्न इत्येते पदे द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति | प्राप्तं च आपन्नं च तयोरितरेतरद्वन्द्वः प्राप्तापन्ने | प्राप्तापन्ने प्रथमान्तं, द्वितीयया तृतीयान्तम्, अ लुप्तप्रथमाकं पदं, त्रिपदं सूत्रम् | एतत् सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः अस्ति | यदि '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण प्राप्त आपन्न, अनयोः शब्दयोः समासः भवति तर्हि प्राप्त, आपन्न इति शब्दौ उत्तरपदे स्तः पूर्वपदे तु द्वितीयन्तं पदं भवति | किन्तु अनयोः शब्दयोः पूर्वप्रयोगः इष्यते तर्हि '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रस्य आवश्यकता अस्ति | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति | '''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌ — '''प्राप्तापन्ने सुपौ एकदेशिना अधिकरणे सुपा सह विभाषा तत्परुषः समासः, अन्यतरस्याम्।'''</big>
 
<big>अस्मिन् सूत्रे '''प्राप्तापन्ने''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''प्राप्तापन्ने''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः अस्ति  | यदि '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण समासः भवति तर्हि प्राप्तः, आपन्नः च अनयोः पदयोः पूर्वनिपातः न सम्भवति  | '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण जीविकाप्राप्तः इति समासः भवति यतो हि द्वितीयान्तं पदं पूर्वपदे अस्ति, प्राप्तः इति पदम् उत्तरपदे अस्ति ।</big>
 
<big><br />यदि प्राप्तः, आपन्नः च अनयोः पदयोः पूर्वनिपातः इष्यते चेत् तर्हि '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रस्य आवश्यकता अस्ति | '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रे प्राप्तापन्ने इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
 
 
 
<big>'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं तु '''विभाषा''' (२.१.११) इत्यस्य अधिकारे अस्ति तर्हि पुनः किमर्थं अन्यतरस्याम् इति पदस्य अनुवृत्तिः क्रियते '''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात् ?</big>
 
<big><br />उत्तरम् अस्ति यत् प्रकृतसूत्रस्य प्रवृत्तेः अभावपक्षे व्यस्तप्रयोगः सम्भवति यतोहि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |अपि च अन्यतरस्याम् इत्यनेन द्वितीयतत्पुरुषसमासः अपि सम्भवति '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण  |अत एव आहत्य '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति द्वाभ्यां सूत्राभ्यां त्रयः प्रयोगाः सम्भवन्ति | प्राप्तजीविकः, जीविकाप्राप्तः, अथवा व्यस्तप्रयोगः जीविकां प्राप्तः इति ।</big>
 
<big><br /></big>
 
<big>यथा –</big>
 
<big>प्राप्तः जीविकां = प्राप्तजीविकः |</big>
 
<big>अलौकिकविग्रहः भवति प्राप्त + सु + जीविका + अम्  | '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रेण समासः भवति | प्रातिपदिकसंज्ञानन्तरं, सुप् लुक् भवति | प्राप्तशब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य  पूर्वनिपातः च भवति | प्राप्तजीविका इति नूतनप्रातिपदिकं निष्पद्यते | जीविका इति पदं नियतविभक्तौ अस्ति इति कारणेन '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण जीविका इति पदस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | उपसर्जनसंज्ञकस्त्रीप्रत्ययान्तस्य जीविका इति शब्दस्य ह्रस्वत्वं भवति '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इत्यनेन सूत्रेण | अतः प्राप्तजीविक इति भवति | '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति  इति कृत्वा समासः स्त्रीलिङ्गे स्यात् यतोहि जीविका स्त्रीलिङ्गे अस्ति  | परन्तु '''द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः वाच्यः''' इति वार्तिकेन निषेधः क्रियते इति कारणेन विशेष्यपदस्य अनुसारं समासः पुंलिङ्गे भवति | ततः सुप्प्रत्ययस्य विधानानन्तरं  प्राप्तजीविकः इति भवति |</big>
 
<big><br />'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति इति कृत्वा समासाभावे व्यस्तप्रयोगः सम्भवति, अतः जीविकां प्राप्तः इति वाक्यं भवति  | अपि च अन्यतरस्याम् इत्यनेन द्वितीयतत्पुरुषसमासः अपि सम्भवति '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण  | द्वितीयातत्पुरुषसमासे, जीविका शब्दस्य पूर्वनिपातः भवति अतः जीविकाप्राप्तः इति समासः सिद्धः | आहत्य '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति द्वाभ्यां सूत्राभ्यां त्रयः प्रयोगाः सम्भवन्ति – प्राप्तजीविकः, जीविकाप्राप्तः, जीविकां प्राप्तः इति व्यस्तप्रयोगः ।</big>
 
<big><br /></big>
 
<big>आपन्नो जीविकाम् = आपन्नजीविकः  |अलौकिकविग्रहः आपन्न + सु + जीविका + अम्  | यथापूर्वं त्रयः प्रयोगाः सम्भवन्ति – आपन्नजीविकः, जीविकापन्नः, जीविकाम् आपन्नः इति व्यस्तप्रयोगः ।</big>
 
 
 
<big>'''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) = विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पुर्वनिपातः न भवति | एका विभ्क्तिर्यस्य तद् एकविभक्तिः, बहुव्रीहिः | पर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः | न पूर्वनिपातोऽपूर्वनिपातस्तस्मिन्नपुर्वनिपाते, नञ्तत्पुरुषः | एकविभक्तिः प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् | प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्यमात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः  | अनुवृत्ति-सहित-सूत्रम्‌— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् ।'''</big>
 
 
 
 
<big>'''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) = उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति | गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वओ गोस्त्रियौ, तयोर्गिस्त्रियोः | गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् | '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः ।'''</big>
 
 
 
<big>5)      परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते, तत्पुरुषश्च समासो भवति |</big>
 
<big>'''कालाः परिमाणिना''' (२.२.५) = कालवाचकाः परिच्छेद्यवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | सूत्रस्थ परिमाणिन् शब्दः परिच्छेद्यवाची अस्ति, अर्थात् इयत्तायाः बोधकः | अस्मिन् सूत्रे समस्यमानौ द्वौ शब्दौ  अपि कालवाचिनौ एव स्तः | एकः शब्दः कालस्य अवधिं सूचयति, अन्यः शब्दः कालस्य अवधिं पूरयितुं समयविशिष्टस्य शब्दं सूचयति | अयमेव परिच्छेदक -परिच्छेद्यभावः अर्थात् विशेषण- विशेष्यभावः एकार्थीभावसम्बन्धेन सिद्धः भवति  | कालाः प्रथमान्तं, परिमाणिना तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''कालाः सुपः परिमाणिना सुपा सह विभाषा तत्परुषः समासः।'''</big>
 
<big>अस्मिन् सूत्रे '''कालाः''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''कालाः''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
 
 
<big>यथा—</big>
 
<big>मासो जातस्य = मासजातः | अलौकिकविग्रहः - मास + सु + जात + ङस्  | अत्र मास इति कालविशेष-बोधकशब्दः अवदिसूचकः जात इति शब्देन सह समस्यते '''कालाः परिमाणिना''' (२.२.५) इति सूत्रेण  | मासजातः इति समस्तपदं निष्पन्नं भवति  |</big>
 
<big><br />द्वयोः अह्नोः समाहारः द्व्यहः, द्व्यहो जातस्य यस्य स इति विग्रहः = द्व्यहजतः  | जन्मात् द्वे दिने जाते  |</big>
 
<big><br />प्रथमं द्वयोः अह्नोः समाहारः इति द्विगुसमासः भवति '''तद्धितार्थोत्तरपदसमाहारे च''' (२.१.५१) इत्यनेन | अलौकिकविग्रहः भवति द्वि + ओस् + अहन् + ओस् | द्विगुसमासानन्तरं द्व्यहन् इति भवति | '''राजाहस्सखिभ्यष्टच्‌''' ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | अतः द्व्यहन् + टच् → द्व्यहन् + अ इति भवति  टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् | '''न सङ्ख्यादेः समाहारे''' ( ५.४.८९)  इति सूत्रेण समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति  | अतः '''अह्नष्टखोरेव''' ( ६.४.१४५) इति सूत्रेण अहनि इत्येतस्य टखोः एव परतः टिलोपो भवति |अतः द्व्यहन् + अ → अन् इति टिभागः अस्ति, तस्य लोपः भवति '''अह्नष्टखोरेव''' ( ६.४.१४५) इति सूत्रेण  | द्व्यह इति रूपं निष्पन्नं भवति |</big>
 
 
<big>'''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण रात्र-अह्न-अहाः इत्येते द्वन्द्वतत्पुरुषौ पुंस्येव भवन्ति  |</big>
 
<big><br />अधुना प्रकृतसमासः क्रियते –</big>
 
<big>द्व्यहो जातस्य यस्य स इति लौकिकविग्रहः | यद्यपि अत्र विग्रहवाक्यं बहुव्रीहिसमासः इति चिन्तयेयम् परन्तु अत्र बहुव्रीहिसमासः नास्ति  | द्व्यह + सु + जात + ङस् इति अलौकिकविग्रहः | कालाः '''परिमाणिना''' (२.२.५) इति सूत्रेण समासः विधीयते | द्व्यह इति पदस्य पूर्वनिपातः भवति यतोहि अयं शब्दः कालवाचकः अस्ति | समासप्रक्रियानन्तरं द्व्यहजातः समासः निष्पद्यते ।</big>
 
<big><br />'''पूर्वत्र तु न सङ्ख्यादेः समाहारे इति निषेधः  |''' अर्थात् पूर्वत्र नाम प्रकृतसूत्रस्य उदाहरणे द्व्यहजातः इत्यस्मिन् अह्न इति आदेशः न भवति यतोहि सङ्ख्यादेः समाहरे इत्यनेन निषेधः भवति ।</big>
 
 
 
 
<big>'''उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्''' इति वार्तिकेन त्रयाणां पदानां योगे अपि तत्पुरुषसमासः भवति | उत्तरपदेन परिमाणवाचिना शब्देन सह द्विगुसमासं कर्तुं अनेकानां पदानां तत्पुरुषसमासः भवति | यत्र पदद्वयात् अधिकानि पदानि भवन्ति तत्र अनेन वार्तिकेन एव व्यवस्था क्रियते अपि च तेषु यदि परिमाणिवाचकः शब्दः उत्तरपदे अस्ति तर्हि तत् पदं कालवाचकैः सह समस्यते यतोहि पूर्ववर्तिनः कालवाचिनः = परिमाणवाचिनः द्विगुसमासः निष्पन्नः भवति  |</big>
 
<big><br />द्वे अहनी जातस्य सः = द्व्यहजातः | अह्नोऽह्नः – इति वक्ष्यमाणोऽह्नादेशः | द्वे अहनी जातस्य यस्य सः लौकिकः विग्रहः | द्वि + औ + अहन् + औ + जात + ङस् इति अलौकिकविग्रहः | अर्थात् त्रयाणां पदानां समासः क्रियमाणः अतः '''उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्''' इति वार्तिकेन समासः विधीयते | समासप्रक्रियानन्तरं द्वि + अहन् + जात इति प्रातिपदिकं निष्पन्नं भवति | उत्तरपदे जात इति शब्दः अस्ति | अतः द्व्यहन् इति समाहारार्थकद्विगुः न भवति | किन्तु उत्तरपदनिमित्तकद्विगुः भवति | द्वि + अहन् → यण् सन्धिः भूत्वा द्व्यहन् भवति | ततः '''राजाहस्सखिभ्यष्टच्‌''' (५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | अतः द्व्यहन् + टच् → द्व्यहन् + अ इति भवति टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् | अधुना '''अह्नोऽह्नः एतेभ्यः''' (५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति | अतः द्व्यहन इति शब्दे यः अहन् इति शब्दः अस्ति, तस्य स्थाने अह्न इति आदेशः भवति | द्व्यह्नजात इति प्रातिपदिकं निष्पन्नं , तस्मात् सुबुत्पत्तिः भवति द्व्यह्नजातः इति समासः सिद्धः भवति |</big>
 
 
'''<big>नञ्तत्पुरुषसमासः</big>'''
 
<big>6)     नञ् समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |</big>
 
<big><br />'''नञ्''' (२.२.६) = नञ् इति अव्ययं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | अत्र नञ् इति अव्ययम् अस्ति | नञ् इत्यस्मिन् ञकारस्य इत् संज्ञा भवति '''हलन्त्यम्''' (१.३.३) इत्यनेन, न इति अवशिष्यते | नञ् प्रथमान्तम् एकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''नञ् सुप् सुपा सह विभाषा तत्परुषः समासः ।'''</big>
 
<big>अस्मिन् सूत्रे '''नञ्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं '''नञ्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />एकः नञ् तु अव्ययम् अस्ति, तस्य विषये उपरितनसूत्रेण उक्तम् | अपरः नञ् अपि अस्ति | सः नञ् तु प्रत्ययः अस्ति | नञ् इति प्रत्ययः विधीयते अनेन सूत्रेण '''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌''' (४.१.८७) | '''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌''' (४.१.८७) इति सूत्रेण पञ्चमाध्यायस्य प्रथमपादस्य समाप्तिं पर्यन्तम् उक्तेषु सर्वेषु अर्थेषु स्त्री-शब्दात् 'नञ्' तथा 'पुंस्' शब्दात् 'स्नञ्'तद्धितप्रत्ययः विधीयते ।</big>
 
<big>निषेधार्थके नञ् इति पदम् अस्ति अपि च न इति पदम् अपि अस्ति, एतौ द्वौ शब्दौ उपलब्धौ स्तः समासार्थम् | द्वयम् अपि अव्ययमेव किन्तु समासः तु नञ् इति शब्देन सह एव भवति न तु “न” इति शब्देन सह | अत एव नैकधा इति प्रयोगः अपि दृश्यते, अत्र तु समासः नास्ति | नाम न + एकधा = नैकधा इति । यदि नञ् इति अव्ययस्य समर्थेन सुबन्तेन सह समासः भवति तर्हि अनेकधा इति रूपं निष्पन्नम् | नञ् + एकधा = अनेकधा ।</big>
 
<big>नञ् इति शब्दस्य षडर्थाः सन्ति |</big>
 
 
<big>यथा –</big>
 
'''<big>तत्सादृशयमभावश्च तदन्यत्वं तदल्पता।</big>'''
 
'''<big>अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः।</big>'''
<big>अर्थात् येन शब्देन सह नञ् इति शब्दस्य सम्बन्धः भवति सः नञ् शब्दः एतेषु अर्थेषु अन्यतमं अर्थं स्वीकरोति - सादृश्यार्थे, अभावार्थे, अन्यत्वार्थे, अल्पतार्थे, अप्राशस्त्यार्थे, विरोधार्थे वा |प्रकरणानुसारं तत्तत् अर्थं स्वीकुर्मः |</big>
 
<big>अर्थात् येन शब्देन सह नञ् इति शब्दस्य सम्बन्धः भवति सः नञ् शब्दः एतेषु अर्थेषु अन्यतमं अर्थं स्वीकरोति - सादृश्यार्थे, अभावार्थे, अन्यत्वार्थे, अल्पतार्थे, अप्राशस्त्यार्थे, विरोधार्थे वा | प्रकरणानुसारं तत्तत् अर्थं स्वीकुर्मः |</big>
 
<big>१)      सादृश्यार्थे = अब्राह्मणः इति उदाहरणे ब्राह्मणः सदृशः इत्यर्थः।</big>
 
<big>२)     अभावार्थे = अपापम् इत्यत्र पापस्य अभावः इत्यर्थः ।</big>
 
<big>३)     अन्यत्वार्थे = अनश्वः इत्यत्र अश्वः भिन्नः इत्यर्थः।</big>
 
<big>४)     अल्पतार्थे = अनुदरा कन्या इत्यत्र अल्पा उदरा कन्या इत्यर्थः ।</big>
 
<big>५)     अप्राशस्त्यार्थे = अपशवः इत्यत्र पशूनां न्यूनतायाः (अप्राशस्त्यस्य) बोधः अस्ति ।</big>
 
<big>६)     विरोधार्थे = अधर्मः इत्यत्र विरोधस्य बोधः भवति ।</big>
 
 
 
<big>यथा—</big>
 
<big>न ब्राह्मणः = अब्राह्मणः – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते।</big>
 
<big>न पापम् = अपापम् – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते।</big>
 
<big>न अश्वः = अनश्वः – –अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते | तदनन्तरं '''तस्मान्नुडचि''' (६.३.७४) इति सूत्रेण नुडागमः भवति अच् वर्णस्य | नुट् टित् अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन अश्व इत्यस्य आद्यवयवः भवति।</big>
 
<big><br />'''न लोपो नञ्''' (६.३.७३) = नञो नकारस्य लोपो भवति उत्तरपदे | न लोपः प्रथमान्तं, नञः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | अस्मिन् सूत्रे '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌ — '''नञः न लोपः उत्तरपदे।'''</big>
 
<big>'''तस्मान्नुडचि''' (६.३.७४) = तस्मात् लुप्तनकारात् परे अजादेः उत्तरपदयस्य नुट् आगमः भवति | तस्मात् पञ्चम्यन्तं, नुट् प्रथमान्तम्, अचि सप्तम्यन्तं त्रिपदमिदं सूत्रम् | '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन नुडागमः अच् वर्णस्य आद्यवयवः भवति  | अस्मिन् सूत्रे '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे अपि च '''न लोपो नञ्''' (६.३.७३) इत्यस्मात् सूत्रात् नञ् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''तस्मात् नञः नुट् अचि।'''</big>
 
 
 
 
 
 
<big>7)     ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |</big>
 
<big><br />'''ईषदकृता''' (२.२.७) = ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | न कृत् अकृत्, तेन अकृता | ईषद् अव्ययम्, अकृता तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्‌ — '''ईषद् सुप्  अकृता सुपा सह विभाषा तत्परुषः समासः।'''</big>
 
<big>अस्मिन् सूत्रे '''ईषद्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरम् ईषद् इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big>यथा—</big>
 
<big><br />ईषत् पिङ्गलः = ईषत्पिङ्गलः | किञ्चित् पीतः इत्यर्थः | पिङ्गल इति शब्दः अव्युत्पन्नः अतः अकृदन्तं पदम् अस्ति ।</big>
 
<big><br />ईषत् रक्तम् = ईषद्रक्तम्  | किञ्चित् रक्तवर्णीयम् इत्यर्थः | अत्र रक्तम् इति क्तान्तपदम् अस्ति इति कृत्वा '''ईषदकृता''' (२.२.७) इत्यनेन तु समासः न भवति | तदर्थम् अत्र '''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन गुणवाचिना कृदन्तपदेन सह अपि ईषत् इति शब्दस्य समासः भवति यतोहि रक्तम् गुणवाचिपदम् अस्ति।</big>
 
<big><br />'''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन ईषद् इति शब्दः गुणवाचिना सुबन्तेन सह समस्यते ।</big>
 
<big><br />ईषद् गार्ग्यः = अत्र समासः न भवति | गार्ग्यः अकृदन्तं पदम् अस्ति परन्तु गुणवाची नास्ति अतः '''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन समासः न भवति | अत्र '''ईषदकृता''' (२.२.७) इत्यनेन अपि न भवति यतोहि समासः अनभीष्टः।</big>
 
 
 
<big>'''षष्ठीतत्पुरुषसमासस्य निषेधकसूत्राणि''' —</big>
 
<big><br />'''याजकादिभिश्च''' (२.२.९) इत्यस्मात् सूत्रात् आरभ्य '''कर्तरि च''' (२.२.१६) इति सूत्रपर्यन्तं षष्ठीसमासस्य निषेधकसूत्राणि सन्ति | अग्रे एतेषां सूत्राणां चर्चा क्रियते।</big>
 
<big><br />१)      षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति।</big>
 
<big>'''याजकादिभिश्च''' (२.२.९) = षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति | याजकः आदिर्येषां ते याजकादयः तैः याजकादिभिः | याजकादिभिः तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्परुषः समासः च।'''</big>
 
<big><br />अस्मिन् सूत्रे षष्ठी इति अनुवृत्तं पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण।</big>
 
<big><br />'''तृजाकाभ्यां कर्तरि इत्यस्य प्रतिप्रसवोऽयम्  | याजकादिभिश्च''' (२.२.९) इति सूत्रं '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रस्य अपवादः अस्ति | तृजकाभ्यां कर्तरि (२.२.१५)  इति सूत्रस्य प्रतिप्रसवोऽयम् | अर्थात् केनचित् सूत्रेण किमपि कार्यं विधीयते, तस्य निषेधः भवति अन्येन सूत्रेण | तदनन्तरं, यदा तस्य कार्यं पुनः विधीयते अन्येन सूत्रेण तदा प्रतिप्रसवः इत्युच्यते | '''षष्ठी''' (२.२.८) इति सूत्रेण षष्ठ्यन्तपदस्य समर्थेन सुबन्तेन सह समासः विधीयते तदा '''तृजकाभ्यां कर्तरि''' ( २.२.१५) इति सूत्रं तत्कार्यं निषेधयति | इदानीं '''याजकादिभिश्च''' (२.२.९) इत् सूत्रम् आगत्य वदति यद् याजकादिगणे पठितेभ्यः शब्देभ्यः षष्ठीतत्पुरुषसमासः भवति इति।</big>
 
<big><br /></big>
 
<big>याजकादिगणे एते शब्दाः अन्त्रर्भूताः ­— याजक, पूजक, परिचारक, परिषेचक, स्नातक, अध्यापक, उत्सादक, उद्वर्तक, होतृ, पोतृ, भर्तृ, रथगणक, चन्दन, पत्तिगणक, कपित्था च।</big>
 
<big><br />यथा –</big>
 
<big>ब्राह्मणस्य याजकः = ब्राह्मणयाजकः | ब्राह्मण + ङस् + याजक + सु  |'''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | पुनः तस्य कार्यस्य विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण  |</big>
 
<big><br />देवानां पूजकः = देवपूजकः | देव + ङस् + पूजक + सु  | '''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | पुनः तस्य कार्यस्य विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण  |</big>
 
<big><br />'''गुणात्तरेण तरलोपश्चेति वक्तव्यम्''' | वार्तिकार्थः एवम् अस्ति – तरप् -प्रत्ययान्तः शब्दः यः गुणवाची अस्ति, तस्य षष्ठ्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति तथा च तरप् प्रत्ययस्य लोपः भवति | '''षष्ठी''' (२.२.८)  इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्यां  | अनयोः सूत्रस्य विवरणम् अग्रे वक्ष्यते | प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपं करोति  | अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते  |</big>
 
<big><br />सर्वेषां श्वेततरः = सर्वश्वेतः | नाम सर्वेषाम् अपेक्षया यः श्वेतः अस्ति सः सर्वश्वेतः |</big>
 
 
<big>अलौकिकविग्रहः = सर्व +आम् + श्वेततर+सु |</big>
 
 
<big>अत्र श्वेत इति प्रातिपदिकात् '''द्विवचनविभज्योपपदे तरबीयसुनौ''' (५.३.५७) इति सूत्रेण अतिशयार्थे तरप् -प्रत्ययः विधीयते, श्वेततरः इति पदं निष्पन्नं भवति  | '''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते  '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्यां  | '''गुणात्तरेण तरलोपश्चेति वक्तव्यम्'''  इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपं करोति | सर्वश्वेत इति प्रातिपदिकं सिद्धं भवति | समासप्रक्रियां कृत्वा सर्वश्वेतः इति समासः सिद्ध्यति |</big>
 
<big><br />सर्वेषां महत्तरः = सर्वमहान्  |अलौकिकविग्रहः = सर्व + आम् + महत्तर + सु  | सर्व + महत् → सर्वमहत् + सु → सर्वमहान् |</big>
 
<big><br />'''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकम् '''|''' वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति  | प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति  | पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना | समान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण  | '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते  | यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन   |</big>
 
 
 
 
<big>'''कृद्योगा च षष्ठी समस्यत इति वाच्यम्'''  | कृद्योगे या षष्ठी, तदन्तं सुबन्तं समर्थेन सुबन्तेन सह विकल्पेन समस्यते | वार्तिकस्य उपयोगिता एवम् अस्ति – सामान्यतः षष्ठीसमासस्य निषेधकम् वार्तिकम् अस्ति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति | अस्य वार्तिकस्य बाधकं अस्ति प्रकृतवार्तिकम् | '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्'''  इति वार्तिकेन  षष्ठीसमासः विधीयते  |</big>
 
<big><br />'''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण या षष्ठी विहिता भवति सा कृद्योगा षष्ठी इति उच्यते | कर्तृकर्मणोः '''कृति''' (२.३.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिः भवति | भवतः पठनम् | भवत्याः हसनम्  |</big>
 
<big><br />इध्मस्य प्रव्रश्चनः = इध्मप्रव्रश्चनः | काष्ठस्य छेदनं कर्तुं मुद्गरः इत्यर्थः |इध्म नाम काष्ठम् इत्यर्थः | प्रव्रश्चन नाम मुद्गरः इत्यर्थः |</big>
 
 
<big>अलौकिकविग्रहः = इध्म + ङस् + प्रव्रश्चन + सु  | अस्मिन् उदाहरणे '''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण षष्ठी विहिता अस्ति, अतः इयं षष्ठी प्रतिपदविधाना इत्युच्यते  | '''षष्ठी''' (२.२.८) इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन | '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन यः निषेधः प्राप्तः, तं निषेधं बाधित्वा पुनः '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्''' इति वार्तिकेन विकल्पेन षष्ठीसमासः क्रियते | समासप्रक्रियां कृत्वा इध्मप्रव्रश्चनः इति समासः सिद्धः भवति  |</big>
 
 
 
 
 
 
<big>२)      निर्धारणे या षष्ठी सा न समस्यते।</big>
 
<big><br />'''न निर्धारणे''' (२.२.१०) = पूर्वेण समासे प्राप्ते प्रतिषेधः आरभ्यते | निर्धारणे या षष्ठी विहिता, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह तत्पुरुषसमासः '''न''' भवति | न इत्यव्ययं, निर्धारणे सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प् राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''न निर्धारणे''' '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः।'''</big>
 
<big>निषेधस्य इयत्ता सूचनार्थं निधारणे इति शब्दयस्य प्रयोगः कृतः अनेन सूत्रेण | कारकप्रकरणे '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणार्थं, निर्धारणार्थं षष्ठी विभक्तेः वा सप्तमी विभक्तेः प्रयोगः भवति | संज्ञा, जातिः, क्रिया अथवा गुणः, एतेषाम् आधारेण समूहात् एकस्य पृथक्करणं निर्धारणम् इति उच्यते |</big>
 
<big>निर्धारणार्थं त्रयः विषयाः आवश्यकाः – १) समुदायः; २) यस्य निर्धारणं क्रियते; ३) निर्धारणस्य हेतुः च।</big>
 
 
<big>यथा –</big>
 
<big>नॄणां द्विजः श्रेष्ठः – अस्मिन् उदाहरणे जातेः आधारेण द्विजः श्रेष्ठः इति उच्यते  | '''यतश्च निधारणम्''' (२.३.४१) इत्यनेन सूत्रेण निर्धारणार्थे षष्ठी विभक्तिः भूत्वा नृणां द्विजः श्रेष्ठः इति वाक्यं सिद्धम् | परन्तु '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण प्राप्तस्य षष्ठीविभक्त्यन्तस्य समर्थेन सुबन्तेन सह समासः निषिध्यते '''न निर्धारणे''' (२.२.१०) इति सूत्रेण  | अतः नॄणां द्विजः इति व्यस्तप्रयोगः एव सम्भवति  | नृद्विजः इति समासः न भवति  |</big>
 
 
<big>यथा छात्राणां छात्रेषु वा मैत्रः पटुः | '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते | तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण | अत्रापि व्यस्तप्रयोगः एव सम्भवति  |</big>
 
<big>यथा गवां गोषु वा कृष्णा बहुक्षीरा | अस्मिन् उदाहरणे गुणस्य आधारेण कृष्णा बहुक्षीरा इति उच्यते | '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते | तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण | अत्रापि व्यस्तप्रयोगः एव सम्भवति  |</big>
 
 
 
<big>'''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकम् '''|''' वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति | प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति | पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना | समान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण | '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते | यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन |</big>
 
<big>सर्पिषः ज्ञानम् | अत्र सर्पिष् इति शब्दे '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण षष्ठीविभक्तिः विहिता अस्ति | '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण जानातेः अज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् | अस्मिन् उदाहरणे प्रतिपदविधाने षष्ठी अस्ति  | '''षष्ठी''' (२.२.८)  इति सूत्रेण षष्ठीसमासः प्राप्तः भवति, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकेन | अतः व्यस्तप्रयोगः एव सम्भवति – सर्पिषः ज्ञानम् इति  |</big>
 
 
 
<big>३)     षष्ठ्यन्तं समर्थं सुबन्तं पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्-संज्ञकप्रत्ययान्तशब्दः, अव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचिशब्दः इत्येतैः शब्दैः सह न समस्यते |</big>
 
<big>'''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) = पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते | षष्ठ्यन्तं समर्थं सुबन्तं पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्- संज्ञकप्रत्ययान्तशब्दः, अव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचि शब्दः, इत्येतैः शब्दैः सह न समस्यते | सुहितार्थाः बहुव्रीहिः | पूरणं च गुणश्च सुहितार्थाश्च सत् च अव्ययं च तव्यश्च समानाधिकरणं च तेषां समाहारद्वन्द्वः; पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणं, तेन | पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तृतीयान्तम् एकपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रम्‌ — '''षष्ठी सुप् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन सुपा सह न तत्परुषःसमासः।'''</big>
 
 
<big>'''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे पूरण इति शब्देन पूरणार्थकप्रत्ययस्य ग्रहणं भवति | सुहित इति शब्दस्य तृप्तिः इत्यर्थः | तृप्तिः इति शब्दस्य अर्थः इति शब्देन सह योगात् तृप्यर्थकशब्दस्य ग्रहणं भवति | सत्-शब्दस्य द्वारा लट्, लृट्, लकारयोः स्थाने आदेशरूपेण विधीयमानः सत्-संज्ञक- शब्दानां ग्रहणं भवति | '''तौ सत्''' (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः | अतः सत्- शब्दः इत्युक्ते शत्रन्तशब्दः, शानजन्तशब्दः, तयोः ग्रहणं भवति | समानाधिकरणं नाम समानाश्रयौ पदार्थौ इति | आश्रयः नाम समानविभक्तिः इति | अर्थात् ययोः शब्दयोः समानविभक्तिः वर्तते, तयोः समानाधिकरणं वर्तते</big>
 
 
<big>यथा— अग्रे सर्वत्र षष्ठीसमास्य निषेधः भवति ।</big>
 
'''<big>१)     पूरणप्रत्ययान्तशब्दस्य उदाहरणम्</big>'''
 
<big>सतां षष्ठः – सज्जनानां षष्ठः इत्यर्थः | षण्णां षष्ठः इत्यर्थे षष् इति शब्दात् '''तस्य पूरणे डट्''' ( ५.२.४८) इति सूत्रेण षष्ठीसमर्थात् सङ्ख्यावाचिनः शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'डट्' प्रत्ययः विधीयते | षष् + डट् → षष् + अ  → '''षट्कतिकतिपयचतुरां थुक्''' (५.२.५१) इति सूत्रेण षष्, कति, कतिपय तथा चतुर् - एतेषाम् विषये 'पूरणः' अस्मिन् अर्थे विहिते 'डट्' प्रत्यये परे अङ्गस्य 'थुक्' आगमः भवति → षष् + थ् + अ → षकारस्य योगेन थकारस्य स्थाने ठकारादेशः भवति '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन → षष्ठ इति प्रातिपदिकं सिद्धं भवति | षष्ठः इति पदं पूरणप्रत्ययान्तः शब्दः | अत्र सतां इति पदस्य षष्ठः इति समर्थेन सुबन्तेन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः सत्षष्ठः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – सतां षष्ठः इति  |</big>
 
 
<big>पुरुषाणां प्रथम: अत्रापि षष्ठीतत्पुरुषसमासः न भवति।</big>
 
 
 
 
<big>'''२)    ''' '''गुणवाचकशब्दस्य उदाहरणम्'''</big>
 
<big>काकस्य कार्ष्ण्यम् (blackness) – कृष्णस्य भावः कार्ष्णयम्  | काकस्य इति षष्ठ्यन्तस्य कार्ष्ण्यम् इति गुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः काककार्ष्ण्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – काकस्य कार्ष्ण्यम् इति  |</big>
 
<big><br /></big><big>ब्राह्मणस्य शुक्लाः (दन्ताः) – ब्राह्मणस्य इति षष्ठ्यन्तस्य शुक्लः इति गुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः ब्राह्मणशुक्लाः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य शुक्लाः इति ।</big>
 
 
<big>शुक्लः इति पदं मतुप् प्रत्ययान्तः शब्दः | शुक्लो गुणः एषाम् इत्यर्थे मतुप्-प्रत्ययः विधीयते, ततः परं '''गुणवचनेभ्यो मतुपो लुगिष्टः''' इति वार्तिकेन मतुप् -प्रत्ययस्य लुक् क्रियते  |एवं शुक्लः इति मतुप् -प्रत्ययान्तः शब्दः निष्पन्नः |</big>
 
 
<big>'''अनित्योऽयं गुणेन निषेधः , तदशिष्यं संज्ञाप्रमाणत्वात् इत्यादिनिर्देशात्''' | अर्थात् '''तदशिष्यं संज्ञाप्रमाणत्वात्''' (१.२.५३) इति सूत्रे संज्ञाप्रमाणत्वात् इति समस्तपदस्य विग्रहवाक्यम् अस्ति संज्ञायाः प्रमाणत्वम् इति | अस्मिन् समासे प्रमाणत्वम् इति षष्ठ्यन्तस्य गुणवाचिशब्दस्य प्रयोगः समासे कृतः पाणिनिना | अतः अयं प्रयोगः एव ज्ञापयति यत् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रस्य द्वारा गुणवाचिशब्दस्य विषये निषेधः अनित्यः, अर्थात् कुत्रचित् निषेधः क्रियते, कुत्रचित् निषेधः न क्रियते इति  |</big>
 
 
<big>तेन अर्थगौरवम्, बुद्धिमान्द्यम् इत्यादीनि समस्तपदानि सिद्धानि | तेन इति गुणवाचकशब्देन सह षष्ठीसमासनिषेधस्य अनित्यत्वात् अर्थस्य गौरवम्, बुद्धेः मान्द्यम् (मन्दता) इत्यादिषु स्थलेषु षष्ठीसमासः भवति ।</big>
 
<big>अर्थस्य गौरवम् = अर्थगौरवम् |</big>
 
<big>बुद्धेः मान्द्यं = बुद्धिमान्द्यम् ।</big>
 
<big>लोके अन्यानि उदाहरणानि</big>
 
<big>भारवेः अर्थस्य गौरवम् = भारवेरर्थगौरवम् ।</big>
 
<big>अग्नेः मान्द्यम् = अग्निमान्द्यम् ।</big>
 
 
<big><br />'''३)     सुहितार्थास्तृप्त्यर्था:''' – '''सुहितार्थशब्दः इत्यनेन तृप्त्यर्थकशब्दानां ग्रहणं भवति।'''</big>
 
<big>फलानां सुहिताः | फलानां तृप्तिः इत्यर्थः | सुहिताः इति पदं सुदितार्थे अस्ति  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः फलसुहिताः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – फलानां सुहिताः इति ।</big>
 
 
<big>तृतीयासमासस्तु स्यादेव | अर्थात् उक्तनिषेधः केवलं षष्ठीतत्पुरुषसमासस्य विषये न तु तृतीयातत्पुरुषसमासस्य विषये | अतः फलैः सुहिताः इत्यत्र कारणत्वस्य विवक्षायां फलैः इति तृतीयान्तं सुबन्तं सुहिताः इति सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति, अनेन फलसुहिताः इति समासः निष्पन्नः भवति  |एवमेव फलतृप्तिः इत्यपि समासः सिद्धः भवति ।</big>
 
 
 
'''<big>४)    सत् इत्यनेन शत्रृप्रत्ययान्त-शब्दानां, शानच्प्रत्ययान्त-शब्दानां ग्रहणं भवति।</big>'''
 
<big><br />सत्संज्ञकप्रत्ययं उप्युज्य यः शब्दः निष्पन्नः, तेन सह षष्ठीतत्पुरुषसमासः न भवति |'''तौ सत्''' (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः।</big>
 
<big><br />द्विजस्य कुर्वन्, कुर्वाणो वा |कुर्वन्, कुर्वाणः नाम किङ्करः, सेवकः इत्यर्थः | अस्मिन् उदाहरणे शतृ-प्रत्ययान्त-शब्दस्य, शानच्-प्रत्ययान्त-शब्दस्य च प्रयोगः दृश्यते  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः द्विजकुर्वन्, द्विजकुर्वाणः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इति  |एवमेव ब्राह्मणस्य कुर्वन्</big>
 
 
 
'''<big>५)    अव्ययम्</big>'''
 
<big>अव्ययेन सह षष्ठीसमासस्य निषेधः अस्ति |</big>
 
 
<big>ब्राह्मणस्य कृत्वा – कृत्वा इति शब्दे कृ इति धातुतः क्त्वा प्रत्ययः विधीयते | क्त्वाप्रत्ययान्त-शब्दः '''क्त्वातोसुन्कसुनः''' (१.१.४०) इति सूत्रेण अव्ययसंज्ञां प्राप्नोति | ब्राह्मणस्य कृत्वा इति उदाहरणे '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः ब्राह्मणकृत्वा इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कृत्वा इति</big>
 
<big>अस्मिन् सूत्रे अव्ययम् इत्यनेन केवलं तादृशानाम् अव्ययानां ग्रहणम् अस्ति यत् कृत्प्रत्ययान्तम् अस्ति | '''पूर्वोत्तरसाहचर्यात् कृदव्ययमेव गृह्यते'''  | अर्थात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति अव्ययम् इति शब्दात् पूर्वं सत्शब्दस्य विषये उक्तं, सत्प्रत्ययान्तः कृत्प्रत्ययान्तः अस्ति; तत्पश्चात् तव्यप्रत्ययान्तस्य विषये वक्यते, सोपि  कृत्प्रत्ययान्तः अस्ति | अतः पूर्वं तथा परं विद्यमानः कृत्प्रत्ययबोधकः शब्दः अस्ति, तस्य साहचर्यात् अव्ययम् इति शब्दस्य द्वारा अपि कृत्प्रत्ययान्तं अव्ययं एव गृह्यते  |</big>
 
<big>पूर्वोक्तनियमेन तद्धितप्रत्ययान्तेन अव्ययेन सह षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति  |</big>
 
 
<big>उदाहरणम् –</big>
 
<big>तस्य उपरि = तदुपरि | उपरि इति तद्धितप्रत्ययान्तम् अव्ययम् अस्ति ।</big>
 
 
 
 
'''<big>६)    तव्यप्रत्ययान्त-शब्दः</big>'''
 
<big>तव्यप्रत्ययान्तेन शब्देन सह षष्ठीसमासस्य निषेधः अस्ति |</big>
 
<big>ब्राह्मणस्य कर्तव्यम्  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः ब्राह्मणकर्तव्यम् इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कर्तव्यम् इति ।</big>
 
<big>प्रकृतसूत्रे केवलं तव्यप्रत्ययान्तशब्दस्य एव निषेधः कृतः न तु तव्यत्प्रत्ययान्तस्य  | अतः तव्यत्प्रत्ययान्तेन शब्देन सहः षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति  |</big>
 
 
<big>स्वस्य कर्तव्यम् = स्वकर्तव्यम्  | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः नास्ति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण यतोहि कर्तव्यम् इति पदं तव्यत्प्रत्ययान्तः अस्ति | यद्यपि तव्य, तव्यत्, द्वयोः समानरूपं भवति तथापि स्वरभेदः अवश्यम् अस्ति  |</big>
 
 
 
 
'''<big>७)    समानाधिकरणेन</big>'''
 
<big><br />समानाधिकरणशब्देन सह षष्ठीसमासस्य निषेधः अस्ति |</big>
 
<big>तक्षकस्य सर्पस्य = तक्षकस्य, सर्पस्य इति द्वे पदे षष्ठीविभक्तौ स्तः | द्वयोः पदयोः समानविभक्तिकत्वम् अस्ति इति कारणात् द्वयोः पदयोः सामानाधिकरण्यम् अस्ति | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः तक्षकसर्पस्य इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – तक्षकस्य सर्पस्य इति ।</big>
 
<big>एवम् उपरि उक्तेषु अर्थेषु षष्ठीतत्पुरुषसमासः निषिध्यते  |</big>
 
 
 
<big>४)     षष्ठ्यन्तं सुबन्तं पूजार्थे, सत्कारार्थे यः क्तप्रत्ययः विधीयते, तदन्तेन सुबन्तेन सह न समस्यते ।</big>
 
<big>'''क्तेन च पूजायाम्''' (२.२.१२) = षष्ठ्यन्तस्य समर्थस्य सुबन्तस्य, पूजार्थे, सत्कारार्थे यः क्तप्रत्ययः विधीयते, तदन्तेन सुबन्तेन सह न समस्यते  | कृदन्तप्रकरणे पूजार्थे क्तप्रत्ययः विधीयते '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इत्यनेन सूत्रेण | अस्मिन् सूत्रे पूजायाम् इति पदं क्तप्रत्ययस्य उपलक्षणम् अस्ति | अर्थात् '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इत्यनेन सूत्रेण यः क्तप्रत्ययः विधीयते इच्छार्थे, बुद्ध्यर्थे, पूजार्थे च तस्य सङ्केतः अस्ति | क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''पूजायां''' '''षष्ठी सुप्  क्तेन सुपा सह  न तत्परुषः समासः च ।'''</big>
 
 
<big>यथा—</big>
 
<big>राज्ञां मतः = मतः इति क्तप्रत्ययान्तः शब्दः इच्छार्थे अस्ति | मन् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति, अतः मतः इति रूपं निष्पन्नं भवति | मतः इति क्तप्रत्ययान्तस्य राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजमतः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां मतः इति ।</big>
 
 
 
 
<big>राज्ञां बुद्धः, = बुद्धः इति क्तप्रत्ययान्तः शब्दः बुद्ध्यर्थे अस्ति | बुध् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति,  बुद्धः इति रूपं निष्पन्नम् | बुद्धः इति क्तप्रत्ययान्तस्य राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः भवति '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजबुद्धः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां बुद्धः इति ।</big>
 
<big><br />राज्ञां पूजितः= पूजितः इति क्तप्रत्ययान्तः शब्दः पूजार्थे अस्ति |पूज् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति,  पूजितः इति रूपं निष्पन्नम् | पूजितः इति क्तप्रत्ययान्तस्य  राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण | अतः राजपूजितः इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – राज्ञां पूजितः इति ।</big>
 
<big><br />'''राजपूजितः''' इति तृतीयासमासः क्वचित् दृश्यते लोके, तस्य समर्थनं कथं करणीयः यतोहि उपरि उक्तं समासः न भवति इति ?</big>
 
<big>राजपूजितः इति समासः दृश्यते परन्तु अत्र पूजितः इति पदं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण वर्तमानार्थे न विहितम् अस्ति | परन्तु पूजितः इति क्तप्रत्ययान्तः शब्दः '''निष्ठा''' (३.२.१०२) इति सूत्रेण भूतार्थे विहितः वर्तते | अतः '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण समासस्य निषेधः इति विषयः नास्ति  |</big>
 
 
<big>सामान्यतः क्तप्रत्ययान्तः शब्दः कर्मार्थे अथवा भावार्थे एव प्रयुक्तः भवति  | तथा च क्तप्रत्ययान्तस्य शब्दस्य योगे कर्ता तृतीयाविभक्तिं प्राप्नोति '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण  | अतः राज्ञा जनः पूजितः इति वाक्यं सम्भवति | '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तरि करणे च कारके तृतीयाविभक्तिः भवति |</big>
 
<big>तत्पश्चात् राज्ञा पूजितः इति पदयोः तृतीयातत्पुरुषसमासः क्रियते '''कर्तृकरणे कृता बहुलम्‌''' ( २.१.३२) इति सूत्रेण  | '''कर्तृकरणे कृता बहुलम्‌''' ( २.१.३२) इति सूत्रेण कर्तरि करणे च यत् तृतीयान्तं पदं, तत् पदं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति।</big>
 
<big>'''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) = मतिः इत्युक्ते इच्छा | बुद्धिः इत्युक्ते ज्ञानम् | पूजा इत्युक्ते सत्कारः | एतदर्थेभ्यः च धातुभ्यः वर्तमानार्थे क्तप्रत्ययः भवति | यथा – राज्ञां मतः | राज्ञाम् इष्टः | राज्ञां बुद्धः | राज्ञां ज्ञातः | राज्ञां पूजितः | राज्ञामर्चितः |</big>
 
 
 
 
<big>५)     षष्ठ्यन्तं समर्थं सुबन्तम् अधिकरणार्थे विहितस्य क्त्प्रत्ययस्य, तदन्तेन सुबन्तेन सह न समस्यते ।</big>
 
<big><br />'''अधिकरणवाचिना च''' (२.२.१३) = अधिकरणार्थे विहितः क्त्प्रत्ययः, तदन्तेन-सुबन्तेन  सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते  |अधिकरणार्थे '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण क्तप्रत्ययः विधीयते | तादृशस्य क्तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति | अधिकरणं वक्ति इति अधिकरणवाची, तेन | अधिकरणवाचिना तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''क्तेन च पूजायाम्''' (२.२.१२) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | अनुवृत्ति-सहित-सूत्रम्‌— '''षष्ठी सुप्  अधिकरणवाचिना क्तेन सुपा सह  न तत्पुरुषः समासः च।'''</big>
 
 
<big>यथा—</big>
 
<big>इदम् एषाम् आसितम् – आस् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, आसित इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे आसितम् इति क्तप्रत्ययान्तशब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषाम् आसितम् ।</big>
 
<big><br />इदम् एषां गतं – गम् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, गत इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे गतम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां गतम्।</big>
 
<big><br />इदम् एषां भुक्तम् – भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् | अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्त आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां भुक्तम्।</big>
 
<big><br />'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) = ध्रौव्यं , गतिः, प्रत्यवसानं च अर्थो येषामिति विग्रहः  | ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति | ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः (food) इति स्वनिकायप्रसिद्धिः | निकाय इत्युक्ते विषयः इत्यर्थः ।</big>
 
 
 
 
 
 
<big>६)     ''' '''कृद्योगे कर्मणि या षष्ठी प्राप्ता, तादृशस्य षष्ठ्यन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति |</big>
 
<big><br />
'''कर्मणि च''' (२.२.१४) = '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रस्य द्वारा कर्मार्थे विहितं षष्ठ्यन्तं, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति | अर्थात् कर्मणि च या षष्ठी सा न समस्यते | कर्मणि सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''कर्मणि षष्ठी सुप्  सुपा सह न तत्पुरुषः समासः च।'''</big>
 
<big><br />'''कर्तृकर्मणोः कृति''' (२.४.६५) = कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति |कृष्णस्य कृतिः  | जगतः कर्ता कृष्णः ।</big>
 
<big>'''उभयप्राप्तौ कर्मणि''' (२.३.६६) = पूर्वसूत्रेण या षष्ठी प्राप्ता सा अनेन सूत्रेण नियम्यते | तत्र कर्मण्येव षष्ठीविभक्तिः भवति, न तु कर्तरि |</big>
 
 
 
<big>यथा –</big>
 
<big>आश्चर्यः गवां दोहः अगोपेन इति वाक्यम् ।</big>
 
<big>वाक्यार्थः अस्ति गोपं विहाय अन्यपुरुषः धेनूनां दोहनं करोति इति आश्चर्यस्य विषयः अस्ति | गोः दोहति इति वाक्ये गोः इति कर्मपदम् अस्ति | दोहति इति तिङन्तपदस्य स्थाने यदि कृत्प्रत्ययान्तस्य प्रयोगः क्रियते तर्हि कर्मणि षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण | दुहिर् अर्दने इति धातुतः घञ् प्रत्ययः क्रियते चेत् दोहः इति कृत्प्रत्ययान्तः शब्दः निष्पन्नः भवति | दोहः इति पदस्य कर्म अस्ति गोः इति पदम् | सामान्यतया कर्मणि द्वितीयाविभक्तिः भवति इति जानीमः परन्तु कृत्प्रत्ययस्य योगे कर्मणि द्वितीया न भवति अपि तु षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण  | गोः इति कर्मणः कृत्योगे '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण षष्ठीविभक्तिः प्राप्यते येन गवाम् इति रूपं सिद्धं भवति | गवां इति षष्ठ्यन्तस्य पदस्य  दोहः इति कृदन्त-शब्देन सह यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण,  तस्य निषेधः क्रियते '''कर्मणि च''' (२.२.१४) इति सूत्रेण, अतः षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – आश्चर्यः गवां दोहः अगोपेन  इति।</big>
 
<big><br />७)    कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः | कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते |</big>
 
<big>'''तृजाकाभ्यां कर्तरि''' (२.२.१५) = कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते | कर्मणि या षष्ठी सा कर्तरि तृचा अकेन च सह न समस्यते | कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः | कृद्योगे कर्तरि या षष्ठी प्राप्ता '''कर्तृकर्मणोः कृति''' (२.४.६५) इत्यनेन, तदन्तस्य सुबन्तस्य कर्त्रर्थे तृच्प्रत्ययान्तेन, अकशब्दान्तेन च सह न समस्यते | अक-शब्देन ण्वुल्-प्रत्ययस्य ग्रहणं भवति  | '''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः विधीयते, अनुबन्धलोपानन्तरं वु इति अवशिष्यते | '''युवोरनाकौ''' ( ७.१.१) इति सूत्रेण वु इत्यस्य स्थाने अक इति आदेशः भवति | अतः '''तृजाकाभ्यां कर्तरि''' (२.२.१५)  इति सूत्रे अक इति शब्दस्य द्वारा ण्वुल् -प्रत्ययान्तस्य एव  ग्रहणं भवति | कर्तरि इति पदं तृजाकाभ्याम् इति पदस्य विशेषणम् अस्ति | अर्थात् तृच् प्रत्ययः अथवा अक प्रत्ययः यः कर्त्रर्थे विहितः इत्यर्थः | तृच् -प्रत्ययः, ण्वुल् -प्रत्ययः च कृत्प्रत्ययौ स्तः | '''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति | तृच् च अकश्च तयोरितरेतरयोगद्वन्द्वः तृजकौ, ताभ्यां तृजकाभ्याम् | तृजकाभ्यां तृतीयान्तं, कर्तरि सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''कर्मणि''' '''षष्ठी सुप्  कर्तरि तृजाकाभ्यां सुब्भ्यां सह न तत्पुरुषः समासः ।'''</big>
 
 
<big>यथा—</big>
 
<big>अपां स्रष्टा – जलस्य सृष्टिकर्ता इत्यर्थः | अत्र सृज् इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, स्रष्टा इति पदं निष्पन्नं भवति प्रथमाविभक्तौ एकवचने  |</big>
 
<big>आपः इति नित्यं स्त्रीलिङ्गशब्दः अस्ति, अप् इति प्रातिपदिकम्  | अपां स्रष्टा इति वाक्ये स्रष्टा इति कृत्प्रत्ययान्तः शब्दः कर्त्रर्थे विहितः अस्ति | स्रष्टा इति कृद्योगे अप्-शब्दस्य षष्ठीविभक्तिः विधीयते, अतः अपाम् इति भवति | अपां स्रष्टा इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – अपां स्रष्टा इति ।</big>
 
<big>एवमेव व्रजस्य भर्ता – यः व्रजस्य  भरणं करोति इत्यर्थः | अत्र भृ इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, भर्ता इति पदं  निष्पन्नं भवति प्रथमाविभक्तौ एकवचने | भर्ता इति कृद्योगे व्रजशब्दस्य षष्ठीविभक्तिः विधीयते, अतः व्रजस्य इति भवति | व्रजस्य भर्ता इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – व्रजस्य भर्ता ।</big>
 
<big><br />ओदनस्य पाचकः – पच् इति धातुतः कर्त्रर्थे ण्वुल् (अक) प्रत्ययं योजयित्वा पाचकः इति पदं निष्पन्नं भवति | पाचकः इति कृद्योगे ओदन-शब्दस्य षष्ठीविभक्तिः विधीयते, अतः ओदनस्य इति भवति | ओदनस्य पाचकः इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – ओदनस्य पाचकः।</big>
 
 
<big>ईक्षूणां (sugarcane) भक्षणम् = इक्षुभक्षिका | भक्षिका इति कृदन्तं पदम् अस्ति तथापि अत्र षष्ठीसमासः दृश्यते, किमर्थम् ?</big>
 
 
 
<big>'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रे कर्तरि इति उक्तम्, तस्य प्रयोजनं किम् ?</big>
 
<big>कर्त्रर्थे विहितस्य तृच् प्रत्ययान्तेन शब्देन अथवा ण्वुल् प्रत्ययान्तेन शब्देन सह एव षष्ठीतत्पुरुषसमासः निषिध्यते | भावार्थे विहितस्य तृच् प्रत्ययान्तेन शब्देन अथवा ण्वुल् प्रत्ययान्तेन शब्देन सह यः षष्ठीसमासः भवति तस्य निषेधः न भवति '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः इक्षुभक्षिका इति षष्ठीसमासः भवति यतः ण्वुल्-प्रत्ययः भावार्थे विहितः अस्ति | भक्ष् इति धातुतः धात्वर्थनिर्देशार्थं भावार्थे ण्वुल् प्रत्ययः क्रियते चेत् भक्षिका इति रूपं निष्पन्नम् | ईक्षूणां भक्षणम् इत्यस्मिन् कर्त्रर्थे ण्वुल् प्रत्ययः नास्ति भावार्थे एव अस्ति इत्यतः षष्ठीसमासः सम्भवति | अतः इक्षुभक्षिका इति षष्ठीसमासः भवति  |</big>
 
 
<big>पत्यर्थस्य भर्तृ-शब्दस्य तु याजाकादित्वात् समासः – भुवः भर्ता | भर्तृ-शब्दस्य द्वौ अर्थौ स्तः – पतिः, भरणं च | यदि पतिः इत्यस्मिन् अर्थे भर्तृ-शब्दः प्रयुज्यते तदा तु सः शब्दः याजकादिगणे पठितः अतः '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण समासः प्राप्यते | अर्था याजकादिगणपाठसामर्थ्यात् कर्त्रर्थकप्रत्ययस्य योगे अपि प्रकृतसूत्रेण विधीयमानः षष्ठीसमासनिषेधः प्रवृत्तः न भवति अपितु विशेषविधानस्य कारणेन '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रस्य बाधकं सूत्रं भवति '''याजकादिभिश्च''' (२.२.९) इति सूत्रम् | अतः भुवः भर्त्ता इति विग्रहे '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण '''भूभर्ता''' इति समासः सिद्ध्यति | भूभर्ता नाम पृथिव्याः पतिः इति | एवं '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रं बाधित्वा '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण समासः क्रियते, अतः प्रतिप्रसवः इति उच्यते | बाधकस्य बाधकः प्रतिप्रसवः इति उच्यते | आदौ षष्ठीसमासस्य प्राप्तिः, तस्य निषेधः भवति '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण | पुनः '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण विशेषविधानं क्रियते येन षष्ठीसमासः पुनः विधीयते | अयमेव प्रतिप्रसवः इत्युच्यते  |</big>
 
 
<big>त्रिभुवनस्य विधाता = त्रिभुवनविधाता | अत्र समासः कथं सिद्ध्यति यतोहि विधाता इति तृजन्तः शब्दः अस्ति अतः अत्र '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासः निषिध्यते खलु ?</big>
 
<big>तस्य समाधानं काशिकायां दीयते यत् विधातृ इति वस्तुतः तृच्प्रत्ययान्तः शब्दः नास्ति अपि तु तृन्प्रत्ययान्तः | '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण केवलं तृजन्तस्य पदस्य एव समासः निषिध्यते न तु तृन्-प्रत्ययान्तरस्य | अत्रतु विधातृ इति प्रातिपदिकं तृन्प्रत्ययं योजयित्वा निर्मितम् अस्ति,  अतः '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति  सूत्रेण निषेधः प्रवृत्तः न भवति | अतः त्रिभुवनविधाता इति षष्ठीसमासः सिद्ध्यति | त्रिभुवनम् इति पदम् अपि समस्तपदमेव | तस्य विग्रहः अस्ति त्रयाणां भुवनानां समाहारः इति | अयं द्विगुसमासः अस्ति | तस्य विवरणम् अग्रे करिष्यते |</big>
 
 
 
 
<big>'''याजकादिभिश्च''' (२.२.९) = षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति | याजकः आदिर्येषां ते याजकादयः तैः याजकादिभिः | याजकादिभिः तृतीयान्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः  | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌ — '''षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्परुषः समासः च।'''</big>
 
<big><br /></big>
 
<big>८)      कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति |कर्तरि षष्ठ्या अकेन न समासः |</big>
 
<big><br />'''कर्तरि च''' (२.२.१६) = कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति | कर्तरि षष्ठ्या अकेन न समासः | अक इति स्वयं प्रत्ययः नास्ति परन्तु ण्वुल्-प्रत्ययस्य स्थाने अक इति आदेशः भवति | कर्तरि सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः | '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''कर्तरि''' '''षष्ठी सुप् अकेन सुपा सह विभाषा न तत्पुरुषः समासः च।'''</big>
 
<big>यथा—</big>
 
<big>भवतः शायिका = शीङ् स्वप्ने इति धातुतः ण्वुल् प्रत्ययं योजयित्वा शायिका इति स्त्रीलिङ्गपदं निष्पन्नम् | भवतः इति शब्दे कर्त्रर्थे षष्ठीविभक्तिः अस्ति | भवतः शायिका, अनयोः पदयोः योगे यः षष्ठीसमासः प्राप्तः, तस्य निषेधः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रेण | अतः भवत्शायिका इति समासः न भवति |</big>
 
 
<big>'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् केवलं अक इत्यस्य अनुवृत्तिः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रे | अत्र  तृच् इत्यस्य अनुवर्तनं न भवति यतो हि तृच् प्रत्ययः '''कर्तरि कृत्''' ( ३.४.६७) इति सूत्रस्य आधारेण कर्त्रर्थे एव विधीयते | फलितार्थः एवं यत्  यदि प्रत्ययः कर्त्रर्थे अस्ति तर्हि कर्ता उक्तः भवति तेनैव प्रत्ययेन | कर्ता उक्तः इति कारणेन कर्तुः प्रथमा भवति अतः कर्त्रर्थे षष्ठी न भवत्येव | यदा कर्त्रथे षष्ठी एव न सम्भवति तर्हि तया सह समासस्य प्रसङ्गः अपि न सम्भवति |यदि प्राप्तिः एव नास्ति तर्हि तस्य निषेधः कथं वा स्यात् ।</big>
 
 
 
 
 
 
<big>षष्ठीसमासनिषेधकप्रकरणं समाप्तम् | अग्रे एकं सूत्रम् अस्ति षष्ठीसमासस्य विषये | अधुना पर्यन्तं समाससूत्रेषु '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारः इत्यनेन कारणेन समासस्य विधिः विकल्पेन भवति स्म | अग्रेमे सूत्रे समासः नित्यं भवति | तदनन्तरं पुनः समासः विकल्पेन भवति |</big>
 
<big><br /><u>क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः नित्यः, तत्पुरुषश्च समासो भवति।</u></big>
 
 
<big>'''नित्यं क्रीडा जीविकयोः''' (२.२.१७) = क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य, अकप्रत्ययान्तेन सुबन्तेन सह नित्यं समासः, तत्पुरुषश्च समासो भवति | नित्यम् इति पदस्य ग्रहणेन आगम्यमाना विभाषा इति अधिकारस्य निवृत्तिः भवति | समासस्य नित्यता इति कारणेन पक्षे विग्रहवाक्यं न भवति | क्रीडा च जीविका च तयोरितरेतरयोगद्वन्द्वः क्रीडाजीविके, तयोः क्रीडाजीविकयोः | नित्यमिति क्रिया विशेषणं द्वितीयान्तं, क्रीडाजीविकयोः सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः | '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति  | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''षष्ठी सुप् अकेन सुपा सह नित्यं तत्पुरुषः समासः ।'''</big>
 
<big>क्रीडा इत्यस्य उदाहरणम् –</big>
 
<big>उद्दालकपुष्पाणां भञ्जनम् = उद्दालकपुष्पभञ्जिका (उद्दालकानां पुष्पाणि भज्यते यत्र क्रीडायां ण्वुल्-प्रत्ययः- a sort of game played by the people in which Uddālaka flowers are broken or crushed).</big>
 
 
<big>उद्दालकस्य पुष्पाणि इति षष्ठीसमासः भूत्वा तदनन्तरम् उद्दालकपुष्पाणां भञ्जनम् इति उद्दालकपुष्पभञ्जिका इति समासः भवति | भञ्ज् इति धातुतः '''संज्ञायाम्''' (३.३.१०९) इति सूत्रेण भावार्थे ण्वुल् प्रत्ययः विधीयते |</big>
 
 
<big>अलौकिकविग्रहः –</big>
 
<big>उद्दालकपुष्प + आम् + भञ्जिका + सु  | अत्र '''कर्तरि च''' (२.२.१६) इति सूत्रेण षष्ठीसमासः निषिध्यते, तस्य प्रतिप्रसवः भवति '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इत्यनेन सूत्रेण अतः षष्ठीसमासः पुनः विधीयते नित्यरूपेण | समाससंज्ञानन्तरं समासस्य प्रातिपदिकसंज्ञा भवति, सुब्लिक् भवति, उद्दालकपुष्प इत्यस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति | अतः उद्दालकपुष्पभञ्जिका इति समासः निष्पध्यते | अत्र समासः नित्यः अतः विग्रहवाक्यं न भवति  |</big>
 
 
 
 
<big>जीविकाम् इत्यस्य उदाहरणम् –</big>
 
<big>दन्तानां लेखकः = दन्तलेखकः | दन्तानां कला-विशेषेण यः जीविकां चालयति अथवा लोकप्रचलितानां कथानां लेखकः दन्तलेखकः इति उच्यते | यः तादृशीं कथां लिखित्वा जीवनं चालयति इत्यर्थः | दन्तानां लेखनेन जीवति इति अस्वपद-विग्रहवाक्यम् | अत्र लिख् इति धातुतः ण्वुल् प्रत्ययं योजयित्वा, अकादेशं कृत्वा लेखकः इति रूपं सिद्धम् | '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासस्य निषेधः प्राप्तः आसीत् | अधुना '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इति सूत्रेण तस्य प्रतिप्रसवः भूत्वा नित्यसमासः भवति | अतः दन्तलेखकः इति समासः निष्पद्यते ।</big>
 
 
<big>ओदनस्य भोजकः इत्यत्र समासः नास्ति यतोहि क्रीडा अथवा जीविका इत्यस्मिन् अर्थे नास्ति षष्ठ्यन्तं पदम्  |</big>
 
<big><br />'''तत्पुरुषोऽनञ् कर्मधारयः''' (२.४.१९) = अधिकारसूत्रम् अयम् उत्तरसूत्रेषु उपतिष्ठते | यद्यपि इदं सूत्रम् अधिकारसूत्रम् अस्ति तथापि यदि एतस्य सूत्रस्य अर्थस्य अपेक्षा वर्तते तदा सूत्रार्थः एवं भवति - नञ्समासं कर्मधारयं च वर्जयित्वा अन्ये तत्पुरुषसमासाः नपुंसकलिङ्गे भवन्ति | अस्य सूत्रस्य अधिकारः '''विभाषा सेनासुराच्छायाशालानिशानाम्''' ( २.४.२५) इति सूत्रं पर्यन्तम् अस्ति | नञ् च कर्मधार्यश्च तयोः समाहारद्वन्द्वः नञ्कर्मधारयः, सौत्रं पुंस्त्वम् | न नञ्कर्मधार्यः अनञ्कर्मधारयः | तत्पुरुषः प्रथमान्तम्, अनञ्कर्मधारयः प्रथमान्तम् | '''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रं— '''तत्पुरुषोऽनञ् कर्मधारयः नपुंसकम् ।'''</big>
 
<big> </big>
 
<big><br />इति सामान्यतत्पुरुषसमासः इति विषयः समाप्तः।</big>
 
Vidhya  March 2020