14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 168:
 
<big>तत्पुरुषसमासस्य प्रसङ्गे एते समासान्ताः विधीयन्ते | अत्र सारांशरूपेण विवरणं दीयते | अग्रे एतेषाम् अध्ययनं भविष्यति   |</big>
 
{| class="wikitable mw-collapsible"
|'''<big>सूत्रक्रमाङ्कः</big>'''
|'''<big>सूत्रं</big>'''
|'''<big>समासान्तप्रत्ययः</big>'''
|'''<big>समासप्रकारः</big>'''
|-
| rowspan="2" |<big><nowiki>5|4|68</nowiki></big>
| rowspan="2" |<big>समासान्ताः</big>
|<big>समासान्त-</big>
| rowspan="2" |
|-
|<big>अधिकारसूत्रम्</big>
|-
| rowspan="2" |<big><nowiki>5|4|86</nowiki></big>
|<big>तत्पुरुषस्याङ्गुलेः</big>
| rowspan="2" |<big>अच्</big>
| rowspan="2" |<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
| <big>संख्याऽव्ययादेः</big>
|-
| rowspan="2" |<big><nowiki>5|4|87</nowiki></big>
|<big>अहस्सर्वैकदेशसंख्यातपुण्याच्च</big>
| rowspan="2" |<big>अच्</big>
| rowspan="2" |<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
| <big>रात्रेः</big>
|-
|<big><nowiki>5|4|88</nowiki></big>
|<big>अह्नोऽह्न एतेभ्यः</big>
|<big>प्रकृत्यादेशः</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|89</nowiki></big>
|<big>न संख्याऽऽदेः समाहारे</big>
|<big>प्रकृत्यादेशनिषेधः</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|90</nowiki></big>
|<big>उत्तमैकाभ्यां च</big>
|<big>प्रकृत्यादेशनिषेधः</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|91</nowiki></big>
|<big>राजाऽहस्सखिभ्यष्टच्‌</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|92</nowiki></big>
|<big>गोरतद्धितलुकि</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|93</nowiki></big>
|<big>अग्राख्यायामुरसः</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
| rowspan="2" |<big><nowiki>5|4|94</nowiki></big>
|<big>अनोऽश्मायस्सरसाम्</big>
| rowspan="2" |<big>टच्</big>
| rowspan="2" |<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
| <big>जातिसंज्ञयोः</big>
|-
|<big><nowiki>5|4|95</nowiki></big>
|<big>ग्रामकौटाभ्यां च तक्ष्णः</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|96</nowiki></big>
|<big>अतेः शुनः</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|97</nowiki></big>
|<big>उपमानादप्राणिषु</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|98</nowiki></big>
|<big>उत्तरमृगपूर्वाच्च सक्थ्नः</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|99</nowiki></big>
|<big>नावो द्विगोः</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|100</nowiki></big>
|<big>अर्धाच्च</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|101</nowiki></big>
|<big>खार्याः प्राचाम्</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|102</nowiki></big>
|<big>द्वित्रिभ्यामञ्जलेः</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|103</nowiki></big>
|<big>अनसन्तान्नपुंसकाच्छन्दसि</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|104</nowiki></big>
|<big>ब्रह्मणो जानपदाख्यायाम्</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|-
|<big><nowiki>5|4|105</nowiki></big>
|<big>कुमहद्भ्यामन्यतरस्याम्‌</big>
|<big>टच्</big>
|<big>तत्पुरुषसमासान्तप्रत्ययः</big>
|}
 
 
==== <big>'''तत्पुरुषसमासान्त-प्रत्ययसम्बद्ध-सूत्रा:'''</big> ====
<big>तत्पुरुषसमासान्त-प्रत्ययसम्बद्ध-सूत्राणां सारांशः दीयते</big>
 
===== <big>'''a)     तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः''' ( ५.४.८६)</big> =====
<big>तत्पुरुषसमासे पूर्वपदं सङ्ख्यावाचकशब्दः उत अव्ययवाचकः शब्दः अस्ति , उत्तरपदं च 'अङ्गुलि' इति शब्दः विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः विधीयते  | यथा – द्वे अङ्गुली प्रमाणम् अस्य = द्व्यङ्गुलम्।</big>
 
===== <big>'''b)    अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७)</big> =====
<big>तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः,  संख्यावाचकः शब्दः, अथवा अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति  | यथा - अहश्च रात्रिश्च एतयोः समाहारः = अहोरात्रः  | सर्वरात्रः, पुण्यरात्रः, पूर्वरात्रः इत्यादीनि उदाहरणानि  |</big>
 
===== <big>'''c)    अह्नोऽह्न एतेभ्यः''' (५.४.८८)</big> =====
<big>यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति  | यथा – सर्वाह्णः, पूर्वाह्णः |</big>
 
===== <big>'''d)    न संख्याऽऽदेः समाहारे''' ( ५.४.८९)</big> =====
<big>समाहारद्विगोः विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति | यथा - द्वयोः अह्नोः समाहारः = द्वयहः |</big>
 
===== <big>'''e)     उत्तमैकाभ्यां च''' ( ५.४.९०)</big> =====
<big>'पुण्य' शब्दस्य विषये तथा च 'एक' शब्दस्य विषये अहन् शब्दस्य अह्न-आदेशः न भवति | यथा - पुण्याहः, एकाहः |</big>
 
===== <big>'''f)      राजाऽहस्सखिभ्यष्टच्‌''' ( ५.४.९१)</big> =====
<big>यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | यथा- महाराजः |</big>
 
===== <big>'''g)    गोरतद्धितलुकि''' ( ५.४.९२)</big> =====
<big>तत्पुरुषसमासे 'गो' इति शब्दः उत्तरपदरूपेण विद्यते, तथा च यत्र तद्धितप्रत्ययस्य लुक् न भवति, तत्र 'टच्' इति समासान्तप्रत्ययः विधीयते  | यथा - परमगवः |</big>
 
===== <big>'''h)    अग्राख्यायामुरसः''' ( ५.४.९३)</big> =====
<big>तत्पुरुषसमासस्य उत्तरपदरूपेण 'अग्रः' अस्मिन् अर्थे 'उरस्' शब्दः विधीयते चेत्, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति  |यथा – अश्वानाम् उरः = अश्वोरसम् |</big>
 
===== <big>'''i)      अनोऽश्मायस्सरसाम् जातिसंज्ञयोः''' ( ५.४.९४)</big> =====
<big>यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण 'अनस्', 'अश्मन्', 'अयस्' तथा 'सरस्' एतेषु कश्चन शब्दः विद्यते, तस्मात् जातौ तथा संज्ञायां गम्यमानायां 'टच्' इति समासान्तप्रत्ययः भवति | यथा - महान् च असौ अनः च = महानसः |</big>
 
===== <big>'''j)      ग्रामकौटाभ्यां च तक्ष्णः''' ( ५.४.९५)</big> =====
<big>यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'ग्राम' तथा 'कौट' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'तक्षन्' इति शब्दः अस्ति, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति | यथा - ग्रामस्य तक्षः = ग्रामतक्षः |</big>
 
===== <big>'''k)     अतेः शुनः''' ( ५.४.९६) </big> =====
<big>यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'अति' तथा उत्तरपदम् 'श्वन्' इति अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति  |यथा – अतिक्रान्तः श्वानम् = अतिश्वः |</big>
 
===== <big>'''l)      उपमानादप्राणिषु''' ( ५.४.९७)</big> =====
<big>उपमानवाची प्रयुक्तः श्वन् शब्दः यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण प्रयुज्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  |परन्तु समस्तपदेन प्राणिनः निर्देशः क्रियते चेत् अयं प्रत्ययः न विधीयते | यथा - आर्कषः श्वा इव = आकर्षश्वः |</big>
 
===== <big>'''m)  उत्तरमृगपूर्वाच्च सक्थ्नः''' ( ५.४.९८)</big> =====
<big>तत्पुरुषसमासे पूर्वपदम् 'उत्तर', 'मृग', 'पूर्व' एतेषु किञ्चन उत उपमानवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'सक्थिन्' शब्दः अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति  |यथा – उत्तरं सक्थि (leg) = उत्तरसक्थम् |</big>
 
===== <big>'''n)    नावो द्विगोः''' ( ५.४.९९)</big> =====
<big>यस्मिन् द्विगुसमासे 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति  | परन्तु द्विगुसमासस्य निमित्तभूतस्य तद्धितप्रत्ययस्य यदि लुक् भवति तर्हि अयम् टच् प्रत्यय न भवति  | यथा - पञ्चानां नवां समाहारः = पञ्चनावः |</big>
 
===== <big>'''o)    अर्धाच्च''' ( ५.४.१००)</big> =====
<big>यस्मिन् तत्पुरुषसमासे 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते तथा च 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति | यथा - अर्धं नावः = अर्धनावः |</big>
 
===== <big>'''p)    खार्याः प्राचाम्''' ( ५.४.१०१)</big> =====
<big>यस्मिन् तत्पुरुषसमासे 'खारी' शब्दः उत्तरपदरूपेण विद्यते, तथा च 'अर्ध' शब्दः पूर्वपदरूपेण विद्यते उत द्विगुसमासविधानम् भवति, तत्र 'टच्' इति समासान्तप्रत्ययः भवति | यथा - अर्धं खार्याः ( quantity) = अर्धखारः |</big>
 
===== <big>'''q)    द्वित्रिभ्यामञ्जलेः''' ( ५.४.१०२)</big> =====
<big>यस्मिन् द्विगुसमासे पूर्वपदम् 'द्वि' उत 'त्रि' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'अञ्जलि' इति शब्दः अस्ति, तस्मात् प्राचामाचार्याणाम् मतेन 'टच्' इति समासान्तप्रत्ययः भवति  |परन्तु प्रक्रियायाम् द्विगुनिमित्तकस्य तद्धितप्रत्ययस्य लुक् भवति चेत् टच्-प्रत्ययः न विधीयते | यथा - द्व्योः अञ्जल्योः समाहारः = द्वयञ्जलः |</big>
 
===== <big>'''r)      अनसन्तान्नपुंसकाच्छन्दसि''' ( ५.४.१०३)</big> =====
<big>यस्य तत्पुरुषसमास्य उत्तरपदस्य अन्ते 'अन्' तथा 'असन्' इति विद्यते, तस्मात् नपुँसकरूपस्य निर्माणे वेदेषु टच् इति समासान्तप्रत्ययः भवति |</big>
 
===== <big>'''s)     ब्रह्मणो जानपदाख्यायाम्''' ( ५.४.१०४)</big> =====
<big>यस्मिन् तत्पुरुषसमासे 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते तथा च येन समस्तपदेन ब्रह्मण जनपदेन सह सम्बन्धः निर्दिश्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति | यथा - सुराष्ट्रे ब्रह्मा = सुराष्ट्रब्रह्म |</big>
 
===== <big>'''t)      कुमहद्भ्यामन्यतरस्याम्‌''' ( ५.४.१०५)</big> =====
<big>यस्मिन् तत्पुरुषसमासे 'कु' उत 'महत्' शब्दः पूर्वपदरूपेण विद्यते, तथा च 'ब्रह्मन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् विकल्पेन 'टच्' इति समासान्तप्रत्ययः भवति | यथा - कुत्सितः ब्रह्मा = कुब्रह्मः |</big>
 
==== <big>५)     '''उत्तरपदाधिकारः'''</big> ====
<big>कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति |अष्टाध्यायाम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३१) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति  | यथा विश्वमित्रः इति समासे पूर्वपदस्य स्वरस्य दीर्घत्वं भूत्वा विश्वामित्रः इति भवति  |</big>