14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH

Revision as of 16:55, 15 June 2021 by Vamsisudha (talk | contribs) (Created page with "<big>२०२१ ध्वनिमुद्रणानि</big> {| class="wikitable mw-collapsible" |<big>[https://archive.org/download/samAsaH-pANini-dvArA/58_tatpuruShas...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH

२०२१ ध्वनिमुद्रणानि

१) tatpuruShasamAsaH- paricayaH_ 2021-06-05
२) tatpuruShasamAsaH-- samAsAntHAH+ dvitiiyatatpuruSHaH_ 2021-06-12


तिङन्तपदस्य निर्माणे मातॄणां पद्धति: वैज्ञानिकी, तर्कपूर्णा इति तु वयं जानीमः एव, किन्तु समासपाठ्यक्रमे अपि मातुः पद्धत्यां वैलक्ष्ण्यं वर्तते एव  | माता समासपाठस्य विज्ञानं, समग्रहचिन्तनं च पाठयति यत् न वैयाकरणसिद्धान्तकौमुद्यां न वा लघुसिद्धान्तकौमुद्यां न वा अन्यत्र कुत्रापि लभ्यते  | समासप्रकरणस्य अध्यापनार्थं, छात्राणां सुखबोधनार्थं च मातृभिः समासप्रक्रियायां पञ्च उपाङ्गानि कृतानि | एतादृशक्रमेण समासप्रसङ्गे कीदृशकार्याणि भवितुम् अर्हन्ति; तत्सम्बद्धसूत्राणि च अष्टाध्यायां कुत्र वर्तन्ते इत्यपि ज्ञायते ।