14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 98:
 
 
===== <big>'''१) द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४)</big> =====
<big>द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न इत्येतैः सुबन्तैः सह विकल्पेन समस्यते | द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति | श्रितादिषु गत्यर्थत्वात्कर्तरि क्तप्रत्ययः भवति | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सुप् श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः सुब्भिः सह विभाषा तत्पुरुषः समासः'''  |</big>
 
{| class="wikitable sortable mw-collapsible mw-collapsed"
Line 179:
 
===== '''<big>द्वितीयातत्पुरुषसमासस्य अपवादः</big>''' =====
<big>'''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः इदं सूत्रम् —</big>
 
====== <big>'''प्राप्तापन्ने च द्वितीयया''' (२.२.४)</big> ======
 
 
<big>'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) =</big> <big>प्राप्त-आपन्न इत्येते पदे द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति | एतत् सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैःश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— '''प्राप्तापन्ने सुपौ द्वितीयया सुपा सह विभाषा तत्पुरुषः समासः, अन्यतरस्याम् |'''</big>
 
{| class="wikitable sortable mw-collapsible mw-collapsed"
page_and_link_managers, Administrators
5,154

edits