14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 53:
|-
|25) [https://archive.org/download/samAsaH-pANini-dvArA/179_tatpuruShasamAsaH-punnasmaraNam_2024-02-17.mp4 tatpuruShasamAsaH-punnasmaraNam_2024-02-17]
|-
|26) [https://archive.org/download/samAsaH-pANini-dvArA/180_tatpuruShasaMasaH-punnasmaraNam_2024-02-24.mp4 tatpuruShasaMasaH-punnasmaraNam_2024-02-24]
|}
<big>'''<u>तत्पुरुषसमासः - सामान्यतत्पुरुषस्य सारांशः</u>'''</big>
Line 1,503 ⟶ 1,505:
----'''<big>गुणवचनेभ्यो मतुपो लुगिष्टः इति वार्तिकम् -</big>'''
 
<big>गुणवचनेभ्यो मतुपः लुग्वक्तव्यः</big> <big>|</big> <big>गुणवाचिकेभ्यःगुणवाचकेभ्यः शब्देभ्यः मतुप्प्रत्ययः विधानंमतुप्प्रत्ययविधानं, ततः तस्य लुक् भवति '''गुणवचनेभ्यो मतुपो लुगिष्टः''' इति वार्तिकेन | अतः शुक्लो गुणः एषाम् अथवा एषु इत्यर्थे मतुप्-प्रत्ययः विधीयते '''तदस्यास्त्यस्मिन्निति मतुप्''' ( ५.२.९४) इति सूत्रेण | मतुप् प्रत्ययः अस्य अस्मिन् वा इति अर्थे विधीयते | शुक्ल + मतुप् इति भवति | मतुप् इत्यत्र पकारस्य उकारस्य च इत्संज्ञा भवति, मत् इति अवशिष्यते | '''मादुपधायाश्च मतोर्वोऽयवादिभ्यः''' (८.२.९) इति सूत्रेण मवर्ण-अवर्णान्तात् मवर्ण -अवर्णोपधाच्च यवादिवर्जितात् परस्य मतः मस्य वः स्यात् | मकारान्तात् मकारोपधात् अवर्णान्तात् अवर्णोपधात् च उत्तरस्य मतोः वः इत्ययमादेशो भवति, यवादिभ्यः तु परतो न भवति | शुक्ल इति शब्दः अवर्णान्तः इति कृत्वा मतुप् इत्यत्र मकारस्य वकारादेशं कृत्वा शुक्लवान् इति रूपं सिद्ध्यति | ततः परं '''गुणवचनेभ्यो मतुपो लुगिष्टः''' इति वार्तिकेन मतुप्-प्रत्ययस्य लुक् क्रियते  | अतः शुक्लः इति रूपमेव सिद्ध्यति | एवं शुक्लः इति मतुप् -प्रत्ययान्तः शब्दः निष्पन्नः |</big>
 
<big>शुक्लो गुणोऽस्यास्तीति, शुक्लः दन्तः इति वदामः | शुक्लाः इति पदं गुणोपसर्जनद्रव्यवाची शब्दः अस्ति यतोहि शुक्लाः इति पदं मतुप्प्रत्ययान्तः शब्दः द्रव्यमेव बोधयति | शुक्लाः इति शब्दः दन्ताः इत्यस्य विशेषणम् अस्ति |</big>
Line 1,516 ⟶ 1,518:
----<big>'''अनित्योऽयं गुणेन निषेधः, तदशिष्यं संज्ञाप्रमाणत्वात् इत्यादिनिर्देशात्'''  | अर्थात् '''तदशिष्यं संज्ञाप्रमाणत्वात्''' ( १.२.५३) इति सूत्रे संज्ञाप्रमाणत्वात् इति पदं श्रूयते, तस्य समस्तपदस्य विग्रहवाक्यं संज्ञायाः प्रमाणत्वम् इति | अस्मिन् समासे संज्ञायाः इति षष्ठ्यन्तस्य प्रमाणत्वम् इति गुणवाचिशब्देन सह समासः कृतः पाणिनिना | अत्र कथं षष्ठीसमासः प्राप्तः यतोहि प्रमाणत्वम् इति गुणवाचकः इति कृत्वा समासनिषेधः स्यात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अयं समस्तप्रयोगः एव अस्मान् ज्ञापयति यत् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रस्य द्वारा गुणवाचिशब्दस्य विषये निषेधः अनित्यः वर्तते  | अर्थात् कुत्रचित् समासनिषेधः क्रियते, कुत्रचित् समासनिषेधः न क्रियते इति  |</big> <big>गुणवाचकशब्देन सह षष्ठीसमासनिषेधस्य अनित्यत्वात्</big> <big>केषुचित् स्थलेषु षष्ठीसमासः दृश्यते यथा</big> '''<big>अर्थस्य गौरवम्</big> <big>= अर्थगौरवं,</big> <big>बुद्धेः मान्द्यम् (मन्दता)</big> <big>=</big> <big>बुद्धिमान्द्यम्</big>''' <big>इत्यादयः</big> <big>|</big>
 
<big>३) भारवेः अर्थस्य गौरवम् = अर्थगौरवम्, अर्थस्य गौरवम् |</big>
 
<big>४) बुद्धेः मान्द्यं = बुद्धिमान्द्यं, बुद्धेः मान्द्यम् |</big>
 
<big>५) पदस्य लालित्यम् = पदलालित्यम् |</big>
<big>५) भारवेः अर्थस्य गौरवम् = भारवेः अर्थगौरवम् |</big>
 
<big>६) अग्नेः मान्द्यम् = अग्निमान्द्यम् |</big>
 
 
----<big>'''संख्यानां विषये समासनिषेधः नास्ति -'''</big>
 
page_and_link_managers, Administrators
5,159

edits