14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,517:
 
<big>३) कण्टकस्य ( thorn) तैक्ष्ण्यम् ( sharpness)</big> <big>–</big> <big>तीक्षणस्य भावः तैक्ष्ण्यम् | तैक्ष्ण्यम् इति केवलगुणवाचिशब्दः अस्ति |</big>
----<big>'''अनित्योऽयं गुणेन निषेधः, तदशिष्यं संज्ञाप्रमाणत्वात् इत्यादिनिर्देशात्'''  | अर्थात् '''तदशिष्यं संज्ञाप्रमाणत्वात्''' ( १.२.५३) इति सूत्रे संज्ञाप्रमाणत्वात् इति पदं श्रूयते, तस्य समस्तपदस्य विग्रहवाक्यं संज्ञायाः प्रमाणत्वम् इति | अस्मिन् समासे संज्ञायाः इति षष्ठ्यन्तस्य प्रमाणत्वम् इति गुणवाचिशब्देन सह समासः कृतः पाणिनिना | अत्र कथं षष्ठीसमासः प्राप्तः यतोहि प्रमाणत्वम् इति गुणवाचकः इति कृत्वा समासनिषेधः स्यात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अयं समस्तप्रयोगः एव अस्मान् ज्ञापयति यत् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रस्य द्वारा गुणवाचिशब्दस्य विषये निषेधः अनित्यः वर्तते  | अर्थात् कुत्रचित् समासनिषेधः क्रियते, कुत्रचित् समासनिषेधः न क्रियते इति  |</big> <big>गुणवाचकशब्देन सह षष्ठीसमासनिषेधस्य अनित्यत्वात्</big> <big>केषुचित् स्थलेषु षष्ठीसमासः दृश्यते यथा|</big> '''<big>अर्थस्य गौरवम्यथा</big> <big>= अर्थगौरवं,</big> <big>बुद्धेः मान्द्यम् (मन्दता)</big> <big>=</big> <big>बुद्धिमान्द्यम्</big>''' <big>इत्यादयः</big> <big>|</big>-
 
<big>) भारवेः अर्थस्य गौरवम् = अर्थगौरवम्, अर्थस्य गौरवम् |</big>
 
<big>) बुद्धेः मान्द्यं = बुद्धिमान्द्यं, बुद्धेः मान्द्यम् |</big>
 
<big>) पदस्य लालित्यम् = पदलालित्यम् |</big>
 
<big>) अग्नेः मान्द्यम् = अग्निमान्द्यम् |</big>
 
<big>६) अग्नेः मान्द्यम् = अग्निमान्द्यम् |</big>
 
 
page_and_link_managers, Administrators
5,097

edits