14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,608:
<big>'''द्विषोऽमित्रे''' ( ३.२.१३१) = अमित्रे कर्तरि द्विषेर्धातोः शतृप्रत्ययो भवति | द्विषन्, द्विषन्तौ, द्विषन्तः इति शत्रन्तरूपाणि | अमित्रः नाम शत्रुः इत्यर्थः | द्विषन् नाम शत्रुः इत्यर्थः | भार्या पतिं द्वेष्टि इति वाक्ये अमित्रार्थः नास्ति अपि तु द्वेषः इत्यर्थः अस्ति | '''द्विषोऽमित्रे''' ( ३.२.१३१) इति सूत्रे यदा शत्रुः इति अर्थः विवक्षितः तदा एव द्विष् इति धातुतः शत्रुप्रत्ययः भवति कर्त्रार्थे |</big>
 
<big>'''द्विषः शतुर्वा''' इति वार्तिकम् = द्विषन् इति शतृप्रत्ययान्तस्य योगे षष्ठीविभक्तिः जायते विकल्पेन '''द्विषः शतुर्वा''' इति वार्तिकेन | इदं वार्तिकं तु '''न लोकाव्ययनिष्ठाखलर्थतृनाम्''' ( २.३. ६९) इति सूत्रस्य निषेधकम् अस्ति इत्यतः एव द्विषन् इति शत्रन्तस्य योगे षष्ठी जायते विकल्पेन | अतः चौरस्य चौरं वा द्विषन्, मुरस्य( enemyदैत्यविशेषः) मुरं वा द्विषन्, द्विजस्य द्विजं वा द्विषन् इत्यादयः प्रयोगाः सन्ति |</big>
 
<big>'''उदाहरणानि''' =</big> <big>चौरस्य द्विषन्,</big> <big>मुरस्य द्विषन् ,</big> <big>द्विजस्य द्विषन्</big> <big>|</big>
page_and_link_managers, Administrators
5,097

edits