14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,687:
<big>तर्हि समानाधिकरणः इत्यस्य उदाहरणं किं भवति ?</big>
 
<big>समाधानम् = समानाधिकरणःसमानाधिकरणम् इत्यस्य उदाहरणं तदेव भवति यत् '''अधात्वभिहितमसमर्थम्'''अधात्वभिहितम् '''नअसमर्थं''' भवति  | अत्र धातुशब्देन धातुसहचरितः प्रत्ययः उक्तः | समानाधिकरणम् इत्युक्ते धातुसहचरितेन प्रत्ययेन यत् उक्तं तत् | तत्रैव सामर्थ्यं भवति | उपर्युक्तेषु उदाहरणेषु किमपि उदाहरणं धातुतःप्रत्ययेन अभिहितःअभिहितं नास्ति इत्यतः तेएतानि सर्वेसर्वाणि असमर्थाःअसमर्थानि सन्ति | भाष्यकारेण उच्यते यत् समानाधिकरणःसमानाधिकरणं प्रत्ययेन असमर्थः(धातुसहचरितेन भवतिप्रत्ययेन) यःअभिहितं धातुतःनास्ति अभिहितःतत् नास्तिअसमर्थं भवति | '''अधात्वभिहितमसमर्थम्''' इत्युक्ते यःयत् धातुतःप्रत्ययेन अभिहितः(धातुसहचरितेन प्रत्ययेन) भवतिअभिहितं सःनास्ति, तत् असमर्थःअसमर्थं भवति | यःप्रकृतसूत्रे धातुतःसमानाधिकरणदलस्य अभिहितःविषये भवतिषष्ठीसमासप्रतिषेधस्य तस्यउदाहरणं एवतदेव भवति षष्ठीसमासस्ययत् निषेधःप्रत्ययेन भवति(धातुसहचरितेन समानाधिकरणम्प्रत्ययेन) इति विषयेअभिहितमस्ति | यथा- '''सर्पिषः पीयमानस्य''' ( सर्पिः पीयमानम् इत्यर्थः) | पीयमानम् इति कर्मार्थे शानज्प्रत्ययान्तः शब्दः  | पा इति धातुतः कर्मार्थे यक्प्रत्ययः विधीयते शानज्प्रत्ययं निमित्तीकृत्य  | अन्यत् उदाहरणम् अस्ति '''यजुषः क्रियमाणस्य''' ( यजुर्वदेस्य पाठः क्रियमाणः इत्यर्थः) | अत्र उदाहरणद्वये अपि पा,कृ च धातुद्वारा सर्पिः, यजुः च उक्तं भवति  | अतः धातुतः अभिहितः इति कारणेन सर्पिः, यजुः च समर्थः भवति समासार्थम्  | अतः '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः समानाधिकरणःसमानाधिकरणम् इति पदस्यदलस्य उदाहरणं लब्धम् इदानीम् |</big>
 
<big>एवम् उपरि उक्तेषु अर्थेषु षष्ठीतत्पुरुषसमासः निषिध्यते  |</big>
page_and_link_managers, Administrators
5,159

edits