14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 246:
 
===== ४) <big>'''सामि''' (२.१.२७)</big> =====
<big>'''सामि''' (२.१.२७) = सामि इति अव्ययशब्दस्य क्त्प्रत्ययान्तेनक्तप्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति | सामि इत्यव्ययमेकपदमिदं सूत्रम् | सामि इत्येतदव्ययम् अर्धशब्दपर्यायः अस्ति, तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीयया सह सम्बन्धः नास्ति | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सामि सुप् क्तेन सुपा सह विभाषा तत्पुरुषः समासः''' |</big>
 
{| class="wikitable sortable mw-collapsible mw-collapsed"
page_and_link_managers, Administrators
5,097

edits