14---samAsaH/03C---tatpuruShasamAsaH---karmadhArayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2:
 
=== <big>3) कर्मधारयसमासः</big> ===
<big>कर्मधारयसमासः तत्पुरुषसमासस्य एव एकः प्रकारः अस्ति।अस्ति । यत्र तत्पुरुषसमासे समानाधिकरण्यं वर्तते तत्र कर्मधारयः इति संज्ञा भवति तत्पुरुषसमासस्यैव।कर्मधारयसमासेतत्पुरुषसमासस्यैव । कर्मधारयसमासे पूर्वपदम् अपि प्रथमाविभक्तौ भवति, उत्तरपदम् अपि प्रथमाविभक्तौ एव भवति, पूर्वोत्तरपदयोः समानाधिकरण्यं भवति।भवति ।<br /></big>
 
<big><br />'''तत्पुरुषः समानाधिकरणः कर्मधारयः''' ( १.२.४२) = तत्पुरुषः इति समासविशेषस्य संज्ञां वक्ष्यति।वक्ष्यति । सः तत्पुरुषः समानाधिकरणपदः कर्मधारयसंज्ञो भवति।भवति । समानाधिकरणः इति शब्दः समानविभक्तिकत्वं बोधयति । समासे यदि पूर्वपदस्य अपि च उत्तरपदस्य समानविभक्तिः भवति तर्हि सः समासः कर्मधारयसंज्ञां प्राप्नोति।प्राप्नोति । तत्पुरुषः प्रथमान्तं, समानाधिकरणः प्रथमान्तं, कर्मधारयः प्रथमान्तं, त्रिपदमिदं सूत्रम्।सूत्रम् । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः।अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः।अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः।अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः।अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌—समानाधिकरणःतत्परुषःसूत्रम् — समानाधिकरणःतत्परुषः समासः कर्मधारयः ।</big>
 
<big><br /></big>
Line 10:
<big><br /></big>
 
<big>'''कडाराः कर्मधारये''' ( २.२.३८) = कडारादयः कर्मधारये समासे विकल्पेन पूर्वं प्रयोक्तव्याः।प्रयोक्तव्याः । कर्मधारयसमासे कडारादिशब्दानां पूर्वनिपातः भवति।भवति । कडाराः प्रथमान्तं, कर्मधारये सप्तम्यन्तम्।सप्तम्यन्तम् । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः।अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः।अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः।अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''आकडारात् एका संज्ञा''' (१.४.१) इत्यस्य अधिकारः।अधिकारः । '''वाहिताग्न्यादिषु''' (२.२.३७) इत्यस्मात् सूत्रात् वा इत्यस्य अनुवृत्तिः।अनुवृत्तिः । '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इत्यस्मात् सूत्रात् पूर्वम् इत्यस्य अनुवृत्तिः।अनुवृत्तिः । अनुवृत्ति-सहित-सूत्रम्‌ — '''कडाराः पूर्वं कर्मधारये समासे वा''' ।</big>
 
<big><br />
कडारादिगणे एते शब्दाः सन्ति -कडार, गडुल, काण, खञ्ज, कुण्ठ, खञ्जर, खलति, गौर, वृद्ध, भिक्षुक, पिङ्गल, तनु, वटर।</big>
 
<big><br />
<big>कडारादिगणे एते शब्दाः सन्ति -कडार, गडुल, काण, खञ्ज, कुण्ठ, खञ्जर, खलति, गौर, वृद्ध, भिक्षुक, पिङ्गल, तनु, वटर।</big>
यथा –</big>
 
<big><br />
कडारश्चासौ जैमिनिश्च = कडारजैमिनिः</big>
 
<big>यथा –<br /big>
विकल्पेन विग्रहः एवम् अपि भवति - मिनिश्चासौ कडारश्च = जैमिनिकडारः</big>
 
 
<big>कडारश्चासौ जैमिनिश्च = कडारजैमिनिः</big>
 
 
<big>विकल्पेन विग्रहः एवम् अपि भवति- मिनिश्चासौ कडारश्च = जैमिनिकडारः</big>
 
<big><br /></big>
Line 28:
=== <big><u>पुंवद्भावः</u></big> ===
 
<big><br />
 
<big>समासे पुंवद्भावः सम्भवति यत्र सामानाधिकरण्यं विद्यते | समानम्‌ अधिकरणं इत्यस्य भावः सामानाधिकरण्यम्‌ | नाम समासे पदद्वयम्‌ अस्ति चेत्‌, तयोः समानः आधारः अस्ति चेत्‌ तर्हि सामानाधिकरण्यम्‌ अस्ति | समानः आधारः इत्यस्य कृते समान-विभक्तिकत्वम्‌ अपि अपेक्ष्यते, एकार्थबोधकत्वम्‌ अपि अपेक्ष्यते |</big>
 
<big>यथा –</big>
 
<big><br />
उत्तमा + बालिका → उत्तमबालिका</big>
 
<big><br />
<big>उत्तमा + बालिका → उत्तमबालिका</big>
अस्मिन्‌ उदाहरणे समान-विभक्तिकत्वम्‌ अपि अस्ति, एकार्थबोधकत्वम्‌ अपि अस्ति | नाम द्वौ अपि शब्दौ प्रथमान्तौ स्तः, अतः तयोः समान-विभक्तिकत्वम्‌ | तथा च द्वयोः अपि अर्थः सा बालिका — अतः एकार्थबोधकत्वम्‌ अपि अस्ति | समान-विभक्तिकत्वम्‌ अपि अस्ति, एकार्थबोधकत्वम्‌ अपि अस्ति — अतः सामानाधिकरण्यम्‌ अस्ति | सामानाधिकरण्यम्‌ अस्ति, अतः पुंवद्भावः सम्भवति | इति नियमः |</big>
 
<big><br />
समासे यत्र सामानाधिकरण्यं, तत्र स्त्रीलिङ्गे पुंवद्भावः भवति इति साधारणनियमः |</big>
 
<big><br />
<big>अस्मिन्‌ उदाहरणे समान-विभक्तिकत्वम्‌ अपि अस्ति, एकार्थबोधकत्वम्‌ अपि अस्ति | नाम द्वौ अपि शब्दौ प्रथमान्तौ स्तः, अतः तयोः समान-विभक्तिकत्वम्‌ | तथा च द्वयोः अपि अर्थः सा बालिका— अतः एकार्थबोधकत्वम्‌ अपि अस्ति | समान-विभक्तिकत्वम्‌ अपि अस्ति, एकार्थबोधकत्वम्‌ अपि अस्ति— अतः सामानाधिकरण्यम्‌ अस्ति | सामानाधिकरण्यम्‌ अस्ति, अतः पुंवद्भावः सम्भवति | इति नियमः |</big>
तर्हि सामानाधिकरण्यं केषु समासेषु प्राप्यते ? कर्मधारय-समासे बहुव्रीहि-समासे च | अन्यत्र न |</big>
 
<big><br />
उदाहरणार्थं रामकृष्णौ इति द्वन्द्वसमासः | अत्र समान-विभक्तिकत्वम्‌ अस्ति किल | रामः च कृष्णः च, रामकृष्णौ | रामः अपि प्रथमान्तः, कृष्णः अपि प्रथमान्तः | किन्तु रामः रामं बोधयति, कृष्णः कृष्णं बोधयति | सामानाधिकरण्यम्‌ इत्युक्ते समान-विभक्तिकत्वम्‌ एव न | एकार्थबोधकत्वम्‌ अपि आवश्यकम्‌ | रामकृष्णौ इति पदे एकार्थबोधकत्वं नास्ति | अतः सामानाधिकरण्यं नास्ति |</big>
 
<big><br />
<big>समासे यत्र सामानाधिकरण्यं, तत्र स्त्रीलिङ्गे पुंवद्भावः भवति इति साधारणनियमः |</big>
अतः स्त्रीयां द्वन्द्वसमासः अस्ति चेत्‌, समान-विभक्तिकत्वम्‌ भवेत्‌ किन्तु सामानाधिकरण्यं नास्ति अतः पुंवद्भावः न भवति | लीलासीते इति |</big>
 
<big><br />
शुद्धभाषा इति पदे सामानाधिकरण्यम्‌ अस्ति, अतः पुंवद्भावः |</big>
 
<big><br />
<big>तर्हि सामानाधिकरण्यं केषु समासेषु प्राप्यते? कर्मधारय-समासे बहुव्रीहि-समासे च | अन्यत्र न |</big>
अत्र प्रश्नः उदेति, कुत्र कुत्र पंवद्भावो भवति ? यथा आम्रः इति वृक्षः 'आम्रवृक्षः' इति स्थले तादृशवृक्षविशेषः स्त्रीलिङ्गशब्दः अस्ति चेत्‌, पंवद्भावो भवति किम्‌ ? उत्तरत्वेन सामानाधिकरण्यम्‌ इति तु अपेक्षितमेव; इदमपि संयोजनीयम्‌ अस्ति यत्‌ भाषितपुंस्कानामेव पंवद्भावो भवति | भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः | तदा स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | भाषितः पुमान्‌ येन सह, भाषितपुंस्कः |</big>
 
 
<big>उदाहरणार्थं रामकृष्णौ इति द्वन्द्वसमासः | अत्र समान-विभक्तिकत्वम्‌ अस्ति किल | रामः च कृष्णः च, रामकृष्णौ | रामः अपि प्रथमान्तः, कृष्णः अपि प्रथमान्तः | किन्तु रामः रामं बोधयति, कृष्णः कृष्णं बोधयति | सामानाधिकरण्यम्‌ इत्युक्ते समान-विभक्तिकत्वम्‌ एव न | एकार्थबोधकत्वम्‌ अपि आवश्यकम्‌ | रामकृष्णौ इति पदे एकार्थबोधकत्वं नास्ति | अतः सामानाधिकरण्यं नास्ति |</big>
 
 
<big>अतः स्त्रीयां द्वन्द्वसमासः अस्ति चेत्‌, समान-विभक्तिकत्वम्‌ भवेत्‌ किन्तु सामानाधिकरण्यं नास्ति अतः पुंवद्भावः न भवति | लीलासीते इति |</big>
 
 
<big>शुद्धभाषा इति पदे सामानाधिकरण्यम्‌ अस्ति, अतः पुंवद्भावः |</big>
 
 
<big>अत्र प्रश्नः उदेति, कुत्र कुत्र पंवद्भावो भवति? यथा आम्रः इति वृक्षः 'आम्रवृक्षः' इति स्थले तादृशवृक्षविशेषः स्त्रीलिङ्गशब्दः अस्ति चेत्‌, पंवद्भावो भवति किम्‌? उत्तरत्वेन सामानाधिकरण्यम्‌ इति तु अपेक्षितमेव; इदमपि संयोजनीयम्‌ अस्ति यत्‌ भाषितपुंस्कानामेव पंवद्भावो भवति | भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः | तदा स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | भाषितः पुमान्‌ येन सह, भाषितपुंस्कः |</big>
 
 
<big>यथा विद्या एव धनं, विद्याधनम्‌ | विद्या-शब्दः भाषितपुंस्कः नास्ति | किमर्थमिति चेत्‌, यद्यपि विद्या इति शब्दे टाप्‌ इति स्त्रीप्रत्ययः अस्ति (प्रमुखेषु स्त्रीप्रत्ययेषु टाप्‌-प्रत्ययः अन्यतमः), तथापि "पूर्वं विद्यः इति शब्दः आसीत्‌, ततः परं टाप्‌-प्रत्ययः योजितः", इति नास्ति | विद्या-शब्दस्य पुंलिङ्गरूपमेव न भवति; सदा टाप्‌-प्रत्ययान्तमेव भवति |</big>
 
<big><br />
यथा विद्या एव धनं, विद्याधनम्‌ | विद्या-शब्दः भाषितपुंस्कः नास्ति | किमर्थमिति चेत्‌, यद्यपि विद्या इति शब्दे टाप्‌ इति स्त्रीप्रत्ययः अस्ति (प्रमुखेषु स्त्रीप्रत्ययेषु टाप्‌-प्रत्ययः अन्यतमः), तथापि "पूर्वं विद्यः इति शब्दः आसीत्‌, ततः परं टाप्‌-प्रत्ययः योजितः", इति नास्ति | विद्या-शब्दस्य पुंलिङ्गरूपमेव न भवति; सदा टाप्‌-प्रत्ययान्तमेव भवति |</big>
 
<big><br /></big>
 
<big>पुंलिङ्गे यस्य प्रयोगो भवति, तस्मात्‌ शब्दात्‌ स्त्रीप्रत्ययस्य योजनेन तस्य स्त्रीलिङ्गत्वं यदि सम्पादितं, तर्हि सः शब्दः भाषितपुंस्कः | 'माला’, 'नासिका’, एतादृशबहवः शब्दाः सन्ति ये नित्यस्त्रीलिङ्गशब्दाः; तेषां स्त्रीप्रत्ययः भवत्येव |</big>
 
<big><br />
सुन्दरी इति शब्दः भाषितपुंस्कः यतोहि सन्दरः इत्येवं पुंलिङ्गे व्यवहारः अस्ति; स्त्रीलिङ्गविवक्षायां ङीप्‌-प्रत्ययः योज्यते, अनेन च सुदरी इति रूपं भवति | इदं विशेष्यनिघ्नपदमिति उच्यते |</big>
 
<big><br />
<big>सुन्दरी इति शब्दः भाषितपुंस्कः यतोहि सन्दरः इत्येवं पुंलिङ्गे व्यवहारः अस्ति; स्त्रीलिङ्गविवक्षायां ङीप्‌-प्रत्ययः योज्यते, अनेन च सुदरी इति रूपं भवति | इदं विशेष्यनिघ्नपदमिति उच्यते |</big>
त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य, तादृशविशेषणं पूर्वपदमस्ति चेदेव पुंवद्भावो भवति | अतः विशेषणपूर्वपद-कर्मधारयसमासः अस्ति चेत्‌ भवति | सुन्दरी नदी → सुन्दरनदी |</big>
 
<big><br />
बहुव्रीहिसमासे अपि भवति | तत्र समानाधिकरणबहुवीहिसामासः इति कश्चन प्रमुकप्रकारकः बहुव्रीहिः | यथा विशाला नासिका यस्य सः, विशालनासिकः | अपि च विशाला नासिका यस्याः सा, विशालनासिका | विशाला इति शब्दः भाषितपुंस्कः | तर्हि तादृशबहुव्रीहिसमासः यः अपरस्मिन्‌ सन्दर्भे, अपरस्मिन्‌ अर्थे विशेषणपूर्वपद-कर्मधारयसमासः भवितुम्‌ अर्हति स्म, तस्मिन्नपि पुंवद्भावो भवति | उभयत्र सामानाधिकरण्यम्‌ अस्ति |</big>
 
<big><br />
<big>त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य, तादृशविशेषणं पूर्वपदमस्ति चेदेव पुंवद्भावो भवति | अतः विशेषणपूर्वपद-कर्मधारयसमासः अस्ति चेत्‌ भवति | सुन्दरी नदी → सुन्दरनदी |</big>
कर्मधारयसमासे विशेषणोत्तरपदः इत्यपि अस्ति; तत्र पुंवद्भावः न सम्भवति यतोहि पूर्वपदं विशेष्यं, नियतलिङ्गम्‌ | विशेषणोभयपदे कर्मधारये पूर्वपदं भाषितपुंस्कम्‌ अस्ति चेत्‌, पुंवद्भावो भवति | यथा शीतम्‌ उष्णं, शीतोष्णम्‌ | रोटिका पूर्णतया शीता अपि नास्ति, पूर्णतया उष्णा अपि नास्ति इति कृत्वा द्वयोः गुणयोः तस्यां समावेशः | शीता च सा उष्णा च, शीतोष्णा रोटिका |</big>
 
<big><br />
आहत्य विशेषणपूर्वपद-कर्मधारयसमासः, विशेषणोभयपद-कर्मधारयसमासः, समानाधिकरणबहुवीहिसामासे च, एतेषु त्रिषु स्थलेषु पुंवद्भावो भवति |</big>
 
<big><br />
<big>बहुव्रीहिसमासे अपि भवति | तत्र समानाधिकरणबहुवीहिसामासः इति कश्चन प्रमुकप्रकारकः बहुव्रीहिः | यथा विशाला नासिका यस्य सः, विशालनासिकः | अपि च विशाला नासिका यस्याः सा, विशालनासिका | विशाला इति शब्दः भाषितपुंस्कः | तर्हि तादृशबहुव्रीहिसमासः यः अपरस्मिन्‌ सन्दर्भे, अपरस्मिन्‌ अर्थे विशेषणपूर्वपद-कर्मधारयसमासः भवितुम्‌ अर्हति स्म, तस्मिन्नपि पुंवद्भावो भवति | उभयत्र सामानाधिकरण्यम्‌ अस्ति |</big>
अपरेषु स्थलेषु कर्मधारयसमासः भवति — मेघः इव श्यामः मेघश्यामः इति उपमानपूर्वपद-कर्मधारयसमसः, नरः व्याघ्रः इव नरव्याघ्रः इति उपमानोत्तरपद-कर्मधारयसमसः, किन्तु एषु प्रकारेषु पूर्वपदं विशेषणं नास्ति इति कारणतः पुंवद्भावः न सम्भवति |</big>
 
<big><br />
अतः यत्र सामानाधिकरण्यम्‌ अस्ति (अनेन एकार्थबोधकत्वम्‌ अस्ति, समान-विभक्तिकत्वञ्च अस्ति),अपि च (१) पूर्वपदं विशेषणं अस्ति,(२) स च पूर्वपदं भाषितपुंस्कम्‌ अस्ति, तत्र पुंवद्भावः |</big>
 
<big><br />
<big>कर्मधारयसमासे विशेषणोत्तरपदः इत्यपि अस्ति; तत्र पुंवद्भावः न सम्भवति यतोहि पूर्वपदं विशेष्यं, नियतलिङ्गम्‌ | विशेषणोभयपदे कर्मधारये पूर्वपदं भाषितपुंस्कम्‌ अस्ति चेत्‌, पुंवद्भावो भवति | यथा शीतम्‌ उष्णं, शीतोष्णम्‌ | रोटिका पूर्णतया शीता अपि नास्ति, पूर्णतया उष्णा अपि नास्ति इति कृत्वा द्वयोः गुणयोः तस्यां समावेशः | शीता च सा उष्णा च, शीतोष्णा रोटिका |</big>
कर्मधारयसमासे, बहुव्रीहौ च पुंवद्भावः भवति एतेन सूत्रेण -<br /></big>
 
<big>'''पुंवत् कर्मधारयजातीयदेशीयेषु''' (६.३.४२) = कर्मधारये समासे, जातीय, देशीय च इत्येतयोश्च प्रत्यययोः, भाषितपुंस्कादनूङ् स्त्रियाः पुंवद् भवति । कर्मधारयश्च जातीश्च देशीयश्च तेषामितरेतरयोगद्वन्द्वः कर्मधारयजातीयदेशीयास्तेषु कर्मधारयजातीयदेशीयेषु । पुंवद् अव्ययं, कर्मधार्यजातीयदेशीयेषु सप्तम्यन्तम् । '''स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु''' ( ६.३.३४) इत्यस्मात् सूत्रात् स्त्रियाः, भाषितपुंस्कात् तथा अनूङ् इत्यस्य अनुवृत्तिः अस्ति । अनुवृत्ति-सहित-सूत्रम्‌ — '''कर्मधारयजातीयदेशीयेषु स्त्रियाः भाषितपुंस्कात् अनूङ् पुंवत्''' ।</big>
 
<big><br />
<big>आहत्य विशेषणपूर्वपद-कर्मधारयसमासः, विशेषणोभयपद-कर्मधारयसमासः, समानाधिकरणबहुवीहिसामासे च, एतेषु त्रिषु स्थलेषु पुंवद्भावो भवति |</big>
यथा –</big>
 
<big><br />
महती नवमी = महानवमी । अत्र '''सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः''' (२.१.६१) इत्यनेन कर्मधारयसमासः विधीयते। महती शब्दस्य '''पुंवद्भावः भूत्वा आन्महतः समानाधिकरणजातीययोः''' (६.३.४६) इति सूत्रेण महत् शब्दस्य तकारस्य आकारादेशः भवति । '''आन्महतः समानाधिकरणजातीययोः''' (६.३.४६) इति सूत्रं वदति समानाधिकरणे उत्तरपदे जातीये च प्रत्यये परे महतः शब्दस्य आकारादेशो भवति । महादेवः। महाब्राह्मणः । महाबाहुः । महाबलः । जातीये- महाजातीयः ।</big>
 
<big><br />
<big>अपरेषु स्थलेषु कर्मधारयसमासः भवति— मेघः इव श्यामः मेघश्यामः इति उपमानपूर्वपद-कर्मधारयसमसः, नरः व्याघ्रः इव नरव्याघ्रः इति उपमानोत्तरपद-कर्मधारयसमसः, किन्तु एषु प्रकारेषु पूर्वपदं विशेषणं नास्ति इति कारणतः पुंवद्भावः न सम्भवति |</big>
कृष्णा चतुर्दशी = कृष्णचतुर्दशी ।</big>
 
<big><br />
महती चासौ प्रिया = महाप्रिया ।</big>
 
<big><br />
<big>अतः यत्र सामानाधिकरण्यम्‌ अस्ति (अनेन एकार्थबोधकत्वम्‌ अस्ति, समान-विभक्तिकत्वञ्च अस्ति),अपि च (१) पूर्वपदं विशेषणं अस्ति,(२) स च पूर्वपदं भाषितपुंस्कम्‌ अस्ति, तत्र पुंवद्भावः |</big>
पाचिका चासौ स्त्री = पाचकस्त्री ।</big>
 
<big><br />
दत्ता चासौ भार्या = दत्तभार्या ।</big>
 
<big><br />
<big>कर्मधारयसमासे, बहुव्रीहौ च पुंवद्भावः भवति एतेन सूत्रेण -<br /></big>
पञ्चमी चासौ भार्या = पञ्चमीभार्या ।</big>
 
<big><br />
<big>'''पुंवत् कर्मधारयजातीयदेशीयेषु''' (६.३.४२) = कर्मधारये समासे, जातीय, देशीय च इत्येतयोश्च प्रत्यययोः, भाषितपुंस्कादनूङ् स्त्रियाः पुंवद् भवति। कर्मधारयश्च जातीश्च देशीयश्च तेषामितरेतरयोगद्वन्द्वः कर्मधारयजातीयदेशीयास्तेषु कर्मधारयजातीयदेशीयेषु। पुंवद् अव्ययं, कर्मधार्यजातीयदेशीयेषु सप्तम्यन्तम्। '''स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु''' ( ६.३.३४) इत्यस्मात् सूत्रात् स्त्रियाः, भाषितपुंस्कात् तथा अनूङ् इत्यस्य अनुवृत्तिः अस्ति। अनुवृत्ति-सहित-सूत्रम्‌ — '''कर्मधारयजातीयदेशीयेषु स्त्रियाः भाषितपुंस्कात् अनूङ् पुंवत्'''।</big>
सुकेशी चासौ भार्या = सुकेशभार्या ।</big>
 
<big><br />
पाचिका जातीया = पाचिकजातीया ।</big>
 
<big>पाचिका देशीया = पाचिकदेशीया ।</big><div>
<big>यथा –</big>
 
 
<big>महती नवमी = महानवमी। अत्र '''सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः''' (२.१.६१) इत्यनेन कर्मधारयसमासः विधीयते। महती शब्दस्य '''पुंवद्भावः भूत्वा आन्महतः समानाधिकरणजातीययोः''' (६.३.४६) इति सूत्रेण महत् शब्दस्य तकारस्य आकारादेशः भवति । '''आन्महतः समानाधिकरणजातीययोः''' (६.३.४६) इति सूत्रं वदति समानाधिकरणे उत्तरपदे जातीये च प्रत्यये परे महतः शब्दस्य आकारादेशो भवति। महादेवः। महाब्राह्मणः। महाबाहुः। महाबलः। जातीये- महाजातीयः।</big>
 
 
<big>कृष्णा चतुर्दशी = कृष्णचतुर्दशी।</big>
 
 
<big>महती चासौ प्रिया = महाप्रिया।</big>
 
 
<big>पाचिका चासौ स्त्री = पाचकस्त्री।</big>
 
 
<big>दत्ता चासौ भार्या = दत्तभार्या।</big>
 
 
<big>पञ्चमी चासौ भार्या = पञ्चमीभार्या।</big>
 
 
<big>सुकेशी चासौ भार्या = सुकेशभार्या।</big>
 
 
<big>पाचिका जातीया = पाचिकजातीया।</big>
 
 
<big>पाचिका देशीया = पाचिकदेशीया।</big><div>
 
</div><big>सम्प्रति कर्मधारयसमाससम्बद्धसूत्राणि क्रमेण पठिष्यामः । कर्मधारयसमासस्य प्रभेदान् परिशीलयामः।</big>
 
<big><br /></big>
 
<big>१) '''विशेषणपूर्वपदकर्मधारयसमासः''' - पूर्वकाल, एक, सर्व, जरत्, पुराण, नव, केवल इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति।भवति ।</big><div style="margin-left:40px">
 
</div>
<big>'''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) = पूर्वकाल, एक, सर्व, जरत्, पुराण, नव, केवल इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति।भवति । पूर्वकालश्च एकश्च सर्वश्च जरत् च पुराणश्च नवश्च केवलश्च तेषामितरेतरयोगद्वन्द्वः पूर्वकालैकसर्वजरत्पुराणनवकेवलाः।पूर्वकालैकसर्वजरत्पुराणनवकेवलाः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः प्रथमान्तं, समानाधिकरणेन तृतीयान्तम्।तृतीयान्तम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति।भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः।अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः।अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः।अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रम्‌ — '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः सुपः समानाधिकरणेन सुपा सह विभाषा तत्परुषः समासः''' ।</big>
 
<big><br />
<br />अस्मिन् सूत्रे '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
 
<big><br />
<big><br />अस्मिन् सूत्रे '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण।</big>
उदा-</big>
 
<big><br />
एकश्चासौ नाथः – एकनाथः</big>
 
<big>उदा-<br /big>
सर्वे च ते याज्ञिकाः = सर्वयाज्ञिकाः</big>
 
<big><br />
जरन्तश्च ते नैयायिकाः = जरन्नैयायिकाः (वृद्धनैयायिकाः) ।</big>
 
<big><br />
<big>एकश्चासौ नाथः – एकनाथः</big>
पुराणाश्च ते मीमांसकाः च = पुराणमीमांसकाः</big>
 
 
<big>सर्वे च ते याज्ञिकाः = सर्वयाज्ञिकाः</big>
 
 
<big>जरन्तश्च ते नैयायिकाः = जरन्नैयायिकाः (वृद्धनैयायिकाः) ।</big>
 
 
<big>पुराणाश्च ते मीमांसकाः च = पुराणमीमांसकाः</big>
 
 
<big>नवाश्च ते पाठकाः च = नवपाठकाः</big>
 
<big><br />
नवाश्च ते पाठकाः च = नवपाठकाः</big>
 
<big><br /></big>
<big>केवलाश्च ते वैयाकरणाः च = केवलवैयाकरणाः</big><div style="margin-left:40px">
 
<big><br /></big>
 
</div>
<big>२) '''दिग्वाचिनः शब्दाः, सङ्ख्यावाची शब्दः च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति <u>संज्ञायां</u> विषये'''।</big>
 
<big><br />
'''दिक्संख्ये संज्ञायाम्‌''' (२.१.५०) = दिग्वाचिनः शब्दाः, सङ्ख्या च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति <u>संज्ञायां</u> विषये । दिक् च सङ्ख्या च तयोरितरेतरद्वन्द्वो दिक्सङ्ख्ये । दिकसङ्खये प्रथमान्तं, संज्ञायां सप्तम्यन्तं, द्विपदमिदम् सूत्रम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः । समानाधिकरणेन इत्यस्य अधिकारः द्वितीयाध्यायस्य प्रथमपादस्य अन्तपर्यन्तम् अस्ति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अत्र सुप् इति शब्दस्य विभक्तिपरिमाणः इति कृत्वा प्रथमाविभक्तौ द्विवचने भवति । अनुवृत्ति-सहित-सूत्रम्‌ — '''संज्ञायां दिक्सङ्ख्ये सुपि समानाधिकरणेन सुपा सह विभाषा तत्परुषःसमासः''' ।</big>
 
<big><br />
<big>'''दिक्संख्ये संज्ञायाम्‌''' (२.१.५०) = दिग्वाचिनः शब्दाः, सङ्ख्या च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति <u>संज्ञायां</u> विषये। दिक् च सङ्ख्या च तयोरितरेतरद्वन्द्वो दिक्सङ्ख्ये। दिकसङ्खये प्रथमान्तं, संज्ञायां सप्तम्यन्तं, द्विपदमिदम् सूत्रम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः।समानाधिकरणेन इत्यस्य अधिकारः द्वितीयाध्यायस्य प्रथमपादस्य अन्तपर्यन्तम् अस्ति। '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''विभाषा''' (२.१.११) इत्यस्य अधिकारः। '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः। '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अत्र सुप् इति शब्दस्य विभक्तिपरिमाणः इति कृत्वा प्रथमाविभक्तौ द्विवचने भवति । अनुवृत्ति-सहित-सूत्रम्‌— संज्ञायां दिक्सङ्ख्ये सुपि समानाधिकरणेन सुपा सह विभाषा तत्परुषःसमासः, ।</big>
वस्तुतः इदं सूत्रं केवलं वदति यत्‌ दिगवाचकं, सङ्ख्यावाचकं सुबन्तं पदं च समानाधिकरणेन सुबन्तेन सह द्विगुतत्पुरुषसमासः भवति <u>केवलं संज्ञायां विषये एव</u> । अयं च समासः '''विशेषणं विशेष्येण बहुलम्''' (२.१.५७) इत्यनेन एव सिद्धः खलु | तर्हि पुनः संज्ञायाम् इति कथनस्य का आवश्यकता ? '''सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति''' | अयं समासः पुनः उक्तः यतोहि अनेन नियमयति; इदं सूत्रं नियमसूत्रम्‌ | संज्ञायाः इत्यस्य पुनः कथनेन केवलं संज्ञायाम् एव दिग्वाचकं सुबन्तम् अपि च संङ्ख्यावाचि सुबन्तं, तयोः समासः भवति समानाधिकरणेन सुबन्तेन सह, न अन्यत्र इति फलितार्थः |</big>
 
<big><br />
<u>दिग्वाचकपदेन सह समासस्य उदाहरणम्</u></big>
 
<big>पूर्वा + इषुकामशमी = पूर्वेषुकामशमी (पूर्वा इति दिग्वाचकः शब्दः अस्ति । समासानन्तरं पूर्वेषुकामशमी इति ग्रामवाचकं पदं भूत्वा संज्ञार्थम् अपि सूचयति । अर्थात् पूर्वेषुकामशमी इति एकः प्राचीनः ग्रामः।</big>
<big>वस्तुतः इदं सूत्रं केवलं वदति यत्‌ दिगवाचकं, सङ्ख्यावाचकं सुबन्तं पदं च समानाधिकरणेन सुबन्तेन सह द्विगुतत्पुरुषसमासः भवति <u>केवलं संज्ञायां विषये एव</u>। अयं च समासः '''विशेषणं विशेष्येण बहुलम्''' (२.१.५७) इत्यनेन एव सिद्धः खलु | तर्हि पुनः संज्ञायाम् इति कथनस्य का आवश्यकता? '''सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति''' | अयं समासः पुनः उक्तः यतोहि अनेन नियमयति; इदं सूत्रं नियमसूत्रम्‌ | संज्ञायाः इत्यस्य पुनः कथनेन केवलं संज्ञायाम् एव दिग्वाचकं सुबन्तम् अपि च संङ्ख्यावाचि सुबन्तं, तयोः समासः भवति समानाधिकरणेन सुबन्तेन सह, न अन्यत्र इति फलितार्थः |</big>
 
<big><br /></big>
 
<big><br /></big>
<big><u>दिग्वाचकपदेन सह समासस्य उदाहरणम्</u></big>
 
<big><br />
<big>पूर्वा + इषुकामशमी = पूर्वेषुकामशमी (पूर्वा इति दिग्वाचकः शब्दः अस्ति। समासानन्तरं पूर्वेषुकामशमी इति ग्रामवाचकं पदं भूत्वा संज्ञार्थम् अपि सूचयति। अर्थात् पूर्वेषुकामशमी इति एकः प्राचीनः ग्रामः।</big>
<u>सङ्ख्यावाचिपदेन सह समासस्य उदाहरणम्</u></big>
 
<big><br />
सप्त च ते ऋषयः च = सप्तर्षयः सप्तानाम् ऋषिनां समूहः इति कारणेन सप्तर्षयः पदं संज्ञार्थे अस्ति। सप्त इति पदं संङ्ख़्यावाचकं पदम् अस्ति । अलौकिकविग्रहः – सप्तन् + जस् + ऋषि + जस् । अत्र '''दिक्संख्ये संज्ञायाम्‌''' (२.१.५०) इति सूत्रेण कर्मधारयसमासः भवति ।</big>
 
<big><br />
 
उत्तराः वृक्षाः, अत्र उत्तरवृक्षाः इति समासः न भवति '''दिक्संख्ये संज्ञायाम्‌''' (२.१.५०) इति सूत्रेण यतः उत्तरवृक्षाः इति संज्ञापदं नास्ति । एवमेव पञ्चब्राह्मणाः इति समासः अपि न भवति '''दिक्संख्ये संज्ञायाम्‌''' (२.१.५०) इति सूत्रेण ।</big>
 
 
 
<u><big>सङ्ख्यावाचिपदेन सह समासस्य उदाहरणम्</big></u>
 
 
<big>सप्त च ते ऋषयः च = सप्तर्षयः सप्तानाम् ऋषिनां समूहः इति कारणेन सप्तर्षयः पदं संज्ञार्थे अस्ति। सप्त इति पदं संङ्ख़्यावाचकं पदम् अस्ति। अलौकिकविग्रहः – सप्तन् + जस् + ऋषि + जस्। अत्र '''दिक्संख्ये संज्ञायाम्‌''' (२.१.५०) इति सूत्रेण कर्मधारयसमासः भवति।</big>
 
 
<big>उत्तराः वृक्षाः, अत्र उत्तरवृक्षाः इति समासः न भवति '''दिक्संख्ये संज्ञायाम्‌''' (२.१.५०) इति सूत्रेण यतः उत्तरवृक्षाः इति संज्ञापदं नास्ति।एवमेव पञ्चब्राह्मणाः इति समासः अपि न भवति '''दिक्संख्ये संज्ञायाम्‌''' (२.१.५०) इति सूत्रेण।</big>
 
<big><br /></big>
 
<big>'''३) विशेषणोत्तरपदकर्मधारयः''' - निन्दवाचकस्य सुबन्तस्य समानाधिकरणेन निन्द्यबोधकेन सुबन्तेन सह विकल्पेन समासः भवति, तत्पुरुषश्च भवति।भवति ।</big>
 
<big><br />
'''कुत्सितानि कृत्सनैः''' (२.१.५३) = निन्दवाचकस्य सुबन्तस्य समानाधिकरणेन निन्द्यबोधकेन सुबन्तेन सह विकल्पेन समासः भवति, तत्पुरुषश्च भवति । कुत्सितवाचीनि सुबन्तानि कुत्सनवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। कुत्सितः इति पदस्य अर्थः – निन्दितः इति, कुत्सनम् इति पदस्य अर्थः – निन्दायाः हेतुः इति ।कुत्सितानि प्रथमान्तं, कुत्सनैः तृतीयान्तम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः। '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — '''कुत्सितानि सुपः कुत्सनैः समानाधिकरणैः सुब्भिः सह विभाषा तत्परुषःसमासः''' ।</big>
 
<big><br />
<big>'''कुत्सितानि कृत्सनैः''' (२.१.५३) = निन्दवाचकस्य सुबन्तस्य समानाधिकरणेन निन्द्यबोधकेन सुबन्तेन सह विकल्पेन समासः भवति, तत्पुरुषश्च भवति। कुत्सितवाचीनि सुबन्तानि कुत्सनवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। कुत्सितः इति पदस्य अर्थः – निन्दितः इति, कुत्सनम् इति पदस्य अर्थः – निन्दायाः हेतुः इति ।कुत्सितानि प्रथमान्तं, कुत्सनैः तृतीयान्तम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः। '''विभाषा''' (२.१.११) इत्यस्य अधिकारः। '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌ — '''कुत्सितानि सुपः कुत्सनैः समानाधिकरणैः सुब्भिः सह विभाषा तत्परुषःसमासः''' ।</big>
अस्मिन् सूत्रे '''कुत्सितानि''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्'''रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''कुत्सितानि''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
 
<big><br />
यथा—</big>
 
<big><br />
<big>अस्मिन् सूत्रे '''कुत्सितानि''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्'''रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं '''कुत्सितानि''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण।</big>
वैयाकरणश्चासौ खसूचिश्च = वैयाकरणखसूचिः ।</big>
 
<big><br />
मीमांसकश्चासौ दुर्दुरूढश्च = मीमांसकदुर्दुरूढः (मीमांसकः यः नास्तिकः) ।</big>
 
<big>'''४) पापः च अणकः च, एतयोः शब्दयोः कुत्सितवाचकैः समानाधिकरणैः शब्दैः सह समासः, तत्पुरुषश्च समासो भवति।'''</big>
<big>यथा—</big>
 
<big>'''पापाणके कुत्सितैः''' (२.१.४४) = पापः च अणकः च, एतयोः शब्दयोः कुत्सितवाचकैः समानाधिकरणैः शब्दैः सह समासः, तत्पुरुषश्च समासो भवति। एतत् सूत्रं पूर्वसूत्रस्य अपवादः अस्ति। पापश्च अणकश्च तयोरितरेतरयोगद्वन्द्वः पापाणके। पापाणके प्रथमाद्विवचनान्तं, कुत्सितैः तृतीयान्तम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः। '''विभाषा''' (२.१.११) इत्यस्य अधिकारः। '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌ — '''पापाणके सुपौ कुत्सितैः समानाधिकरणैः समानाधिकरणैः सुब्भिः सह विभाषा तत्परुषःसमासः''' ।</big>
 
<big>एतत् सूत्रं पूर्वसूत्रस्य अपवादः अस्ति यतो हि पापः तथा अणकः, तयोः शब्दयोः नापितः, कुलालः इत्यादिभिः शब्दैः सह समासः '''कुत्सितानि कृत्सनैः''' (२.१.५३) इत्यनेन एव सिध्यति। पुनः अत्र उक्तं पूर्वनिपातार्थमेव। '''कुत्सितानि कृत्सनैः''' (२.१.५३) इति सूत्रेण तु कुत्सितानां पदानां पूर्वनिपातः भवति परन्तु तद् न इष्यते अत्र पापः अपि च अणकः इत्यनयोः शब्दयोः कृते अतः पृथक्तया नूतनं सूत्रं उक्तम् ।</big>
<big>वैयाकरणश्चासौ खसूचिश्च = वैयाकरणखसूचिः।</big>
 
<big>अस्मिन् सूत्रे '''पापाणके''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''पापाणके''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
 
<big>यथा —</big>
<big>मीमांसकश्चासौ दुर्दुरूढश्च = मीमांसकदुर्दुरूढः (मीमांसकः यः नास्तिकः)।</big>
 
<big>पापश्चासौ नापितश्च = पापनापितः ।</big>
<br />
 
<big>अनकश्चासौ कुलालश्च = अणककुलालः ।</big>
 
<div style="margin-left:40px">
 
<big><br /></big>
'''<big><span lang="ar-SA">४) पापः च अणकः च</span>, <span lang="ar-SA">एतयोः शब्दयोः कुत्सितवाचकैः समानाधिकरणैः शब्दैः सह समासः</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। </span></big>'''
 
'''<big>५) उपमानपूर्वपदकर्मधार्यः</big>'''
</div>
<big><span lang="ar-SA">'''पापाणके कुत्सितैः'''</span>( <span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४४</span>) = <span lang="ar-SA">पापः च अणकः च</span>, <span lang="ar-SA">एतयोः शब्दयोः कुत्सितवाचकैः समानाधिकरणैः शब्दैः सह समासः</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। एतत् सूत्रं पूर्वसूत्रस्य अपवादः अस्ति। पापश्च अणकश्च तयोरितरेतरयोगद्वन्द्वः पापाणके। पापाणके प्रथमाद्विवचनान्तं</span>, <span lang="ar-SA">कुत्सितैः तृतीयान्तम्। ।'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति</span>-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''पापाणके सुपौ कुत्सितैः समानाधिकरणैः''' '''समानाधिकरणैः''' '''सुब्भिः सह विभाषा तत्परुषःसमासः ।'''</span></big>
 
<big>उपमायाः अवगमनार्थं चत्वारः विषयाः अवगन्तव्याः –१) उपमानम्, २) उपमेयम् ३) उपमानवाचकः शब्दः ४) साधारणधर्मः । उपमानं नाम येन तुलना क्रियते, उपमेयं नाम यस्य तलना क्रियते, उपमावाचकः शब्दः नाम तादृशः शब्दः येन कारणेन उपमायाः ज्ञानं भवति, साधारणधर्मः नाम तादृशः धर्मः यः उपमाने अपि अस्ति उपमेये अपि अस्ति ।</big>
<big><span lang="ar-SA">एतत् सूत्रं पूर्वसूत्रस्य अपवादः अस्ति यतो हि पापः तथा अणकः</span>, <span lang="ar-SA">तयोः शब्दयोः नापितः</span>, <span lang="ar-SA">कुलालः इत्यादिभिः शब्दैः सह समासः '''कुत्सितानि कृत्सनैः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">५३</span>) <span lang="ar-SA">इत्यनेन एव सिध्यति। पुनः अत्र उक्तं पूर्वनिपातार्थमेव। '''कुत्सितानि कृत्सनैः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">५३</span>) <span lang="ar-SA">इति सूत्रेण तु कुत्सितानां पदानां पूर्वनिपातः भवति परन्तु तद् न इष्यते अत्र पापः अपि च अणकः इत्यनयोः शब्दयोः कृते अतः पृथक्तया नूतनं सूत्रं उक्तम्।</span></big>
 
<big><span lang="ar-SA">अस्मिन् सूत्रे '''पापाणके''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''पापाणके''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>यथा मेघः इव श्याम: कृष्णः - अस्मिन् उपमावाक्ये मेघः उपमानं यतोहि कृष्णस्य तुलना क्रियते मेघेन सह, कृष्णः उपमेयं यतोहि तस्य तुलना क्रियते, इव इति शब्दः उपमावाचकं पदं, श्यामत्वम् इति साधरणधर्मः यतोहि सः धर्मः वर्तते कृष्णे अपि च मेघे ।</big>
<span lang="ar-SA"><big>यथा—</big></span>
 
<big><span lang="ar-SA">पापश्चासौ नापितश्च </span>= <span lang="ar-SA">पापनापितः ।</span></big>
 
<big><span lang="ar-SA">अनकश्चासौ कुलालश्च </span>= <span lang="ar-SA">अणककुलालः ।</span></big>
 
<big>'''उपमानानि सामान्यवचनैः''' (२.१.४५) = उपमानवाचकानि सुबन्तानि सामान्यवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति । उपमीयते अनेन इत्युपमानम् । सामान्यं धर्मम् उक्तवन्तः इति सामन्यधर्माः, तैः सामान्यवचनैः । अस्य सूत्रस्य प्रयोजनं यत् उपमानशब्दस्य पूर्वनिपातः भवेत् इति । उपमानानि प्रथमान्तं, सामान्यवचनैः तृतीयान्तं, द्विपदमिदं सूत्रम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे '''(२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अ'''नुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः। '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रं — '''उपमानानि सुपः सामान्यवचनैः समानाधिकरणैः सुब्भिः सह विभाषा तत्परुषःसमासः''' ।</big>
<br />
 
 
<big>उपमायां त्रीणि वस्तूनि आवश्यकानि- उपमानम्, उपमेयम्, साधरणधर्मः । उपमानं नाम येन सह अन्यस्य वस्तुनः सादृश्यं प्रकटनं भवति । उपमेयं नाम यस्य वस्तुनः तुलनां क्रियते । साधारणधर्मः नाम समानानां भावः, अर्थात् उपमानोपमेयोः विद्यमाना समानता साधारणधर्मः अस्ति ।</big>
<div style="margin-left:40px">
 
<span lang="ar-SA"><big>'''५) उपमानपूर्वपदकर्मधार्यः'''</big> </span>
 
<big>अस्मिन् सूत्रे उपमानवाचकस्य साधरणधर्मेण सुबन्तेन सह समासः भवति । अत्र उपमानं पूर्वं तिष्ठति, उपमेयम् उत्तरपदे तिष्ठति ।</big>
</div>
<big><span lang="ar-SA">उपमायाः अवगमनार्थं चत्वारः विषयाः अवगन्तव्याः '''–'''१</span>) <span lang="ar-SA">उपमानम्</span>, <span lang="ar-SA">२</span>) <span lang="ar-SA">उपमेयम् ३</span>) <span lang="ar-SA">उपमानवाचकः शब्दः ४</span>) <span lang="ar-SA">साधारणधर्मः। उपमानं नाम येन तुलना क्रियते</span>, <span lang="ar-SA">उपमेयं नाम यस्य तलना क्रियते</span>, <span lang="ar-SA">उपमावाचकः शब्दः नाम तादृशः शब्दः येन कारणेन उपमायाः ज्ञानं भवति</span>, <span lang="ar-SA">साधारणधर्मः नाम तादृशः धर्मः यः उपमाने अपि अस्ति उपमेये अपि अस्ति। </span></big>
 
<big><span lang="ar-SA">यथा मेघः इव श्याम</span>: <span lang="ar-SA">कृष्णः </span>-<span lang="ar-SA">अस्मिन् उपमावाक्ये मेघः उपमानं यतोहि कृष्णस्य तुलना क्रियते मेघेन सह</span>, <span lang="ar-SA">कृष्णः उपमेयं यतोहि तस्य तुलना क्रियते</span>, <span lang="ar-SA">इव इति शब्दः उपमावाचकं पदं</span>, <span lang="ar-SA">श्यामत्वम् इति साधरणधर्मः यतोहि सः धर्मः वर्तते कृष्णे अपि च मेघे।</span></big>
 
<big>अस्मिन् सूत्रे '''उपमानानि''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''उपमानानि''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big><span lang="ar-SA">'''उपमानानि सामान्यवचनैः'''</span>( <span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४५</span>) = <span lang="ar-SA">उपमानवाचकानि सुबन्तानि सामान्यवचनैः सुबन्तैः सह समस्यन्ते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। उपमीयते अनेन इत्युपमानम्। सामान्यं धर्मम् उक्तवन्तः इति सामन्यधर्माः</span>, <span lang="ar-SA">तैः सामान्यवचनैः। अस्य सूत्रस्य प्रयोजनं यत् उपमानशब्दस्य पूर्वनिपातः भवेत् इति । उपमानानि प्रथमान्तं</span>, <span lang="ar-SA">सामान्यवचनैः तृतीयान्तं</span>, <span lang="ar-SA">द्विपदमिदं सूत्रम् ।'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति</span>-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रं— '''उपमानानि सुपः सामान्यवचनैः समानाधिकरणैः''' '''सुब्भिः सह विभाषा तत्परुषःसमासः ।'''</span></big>
 
<big><span lang="ar-SA">उपमायां त्रीणि वस्तूनि आवश्यकानि</span>- <span lang="ar-SA">उपमानम्</span>, <span lang="ar-SA">उपमेयम्</span>, <span lang="ar-SA">साधरणधर्मः। उपमानं नाम येन सह अन्यस्य वस्तुनः सादृश्यं प्रकटनं भवति। उपमेयं नाम यस्य वस्तुनः तुलनां क्रियते। साधारणधर्मः नाम समानानां भावः</span>, <span lang="ar-SA">अर्थात् उपमानोपमेयोः विद्यमाना समानता साधारणधर्मः अस्ति। </span></big>
 
<big>यथा —</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे उपमानवाचकस्य साधरणधर्मेण सुबन्तेन सह समासः भवति। अत्र उपमानं पूर्वं तिष्ठति</span>, <span lang="ar-SA">उपमेयम् उत्तरपदे तिष्ठति। </span></big>
 
<big><span lang="ar-SA">अस्मिन् सूत्रे '''उपमानानि''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''उपमानानि''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>घनः इव श्यामः = घनश्यामः । लौकिकविग्रहवाक्ये इव इति शब्दस्य प्रयोगः भवति ।</big>
<span lang="ar-SA"><big>यथा—</big></span>
 
<big><span lang="ar-SA">घनः इव श्यामः </span>= <span lang="ar-SA">घनश्यामः। लौकिकविग्रहवाक्ये इव इति शब्दस्य प्रयोगः भवति।</span></big>
 
<big><span lang="ar-SA">कर्पूरः इव गौरः </span>= <spanकर्पूरगौरः lang="ar-SA">कर्पूरगौरः। गौरः इतयुक्ते श्वेतवर्णः इति।</span>इति ।</big>
 
<big><br /></big><div style="margin-left:40px">
<div>
 
<span lang="ar-SA">'''<br />
</span>
 
</div>
<div style="margin-left:40px">
 
<span lang="ar-SA"><big>'''<nowiki/>'६) उपमानोत्तरपदकर्मधार्यः ''''</big> </span>
 
'''<big>६) उपमानोत्तरपदकर्मधार्यः</big>'''
</div>
 
<big><br />
<span lang="ar-SA">'''उपमितं व्याघ्राधिभिः सामान्याप्रयोगे''' </span>( <span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४६</span>) = <span lang="ar-SA">उपमेयं व्याघ्रादिभिः सुबन्तैः सह साधारणधर्मस्य अप्रयोगे समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। । व्याघ्रः आदिर्येषां ते व्याध्राद्यस्तैव्यार्घ्रादिभिः। सामान्यस्य अप्रयोगः सामान्याप्रयोगस्तस्मिन् सामान्याप्रयोगे।उपमितं प्रथमान्तं</span>, <span lang="ar-SA">व्याघ्रादिभिः तृतीयान्तं</span>, <span lang="ar-SA">सामान्याप्रयोगे सप्तम्यन्तम्। '''उपमानानि सामान्यवचनैः'''</span>( <span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४५</span>) <span lang="ar-SA">इति सूत्रे '''विशेषणं विशेष्येण बहुलम्''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४७</span>) <span lang="ar-SA">इति सूत्रे च विशेषणस्यै पूर्वनिपातः भवति</span>, <span lang="ar-SA">तन्नेष्टः अस्मिन् सूत्रे। विशेष्यस्य पूर्वनिपातः भवतु इति कृत्वा एतत् सूत्रं योजितम् अस्ति। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति</span>-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रं— '''उपमितं सुप् व्याघ्राधिभिः सामान्याप्रयोगे''' '''समानाधिकरणैः''' '''सुब्भिः सह विभाषा तत्परुषः समासः ।'''</span></big>
 
<big>'''उपमितं व्याघ्राधिभिः सामान्याप्रयोगे''' (२.१.४६) = उपमेयं व्याघ्रादिभिः सुबन्तैः सह साधारणधर्मस्य अप्रयोगे समस्यते, तत्पुरुषश्च समासो भवति। व्याघ्रः आदिर्येषां ते व्याध्राद्यस्तैव्यार्घ्रादिभिः । सामान्यस्य अप्रयोगः सामान्याप्रयोगस्तस्मिन् सामान्याप्रयोगे । उपमितं प्रथमान्तं, व्याघ्रादिभिः तृतीयान्तं, सामान्याप्रयोगे सप्तम्यन्तम् । '''उपमानानि सामान्यवचनैः''' (२.१.४५) इति सूत्रे '''विशेषणं विशेष्येण बहुलम्''' (२.१.४७) इति सूत्रे च विशेषणस्यै पूर्वनिपातः भवति, तन्नेष्टः अस्मिन् सूत्रे । विशेष्यस्य पूर्वनिपातः भवतु इति कृत्वा एतत् सूत्रं योजितम् अस्ति । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रं — '''उपमितं सुप् व्याघ्राधिभिः सामान्याप्रयोगे समानाधिकरणैः सुब्भिः सह विभाषा तत्परुषः समासः''' ।</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे '''उपमितम्''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''उपमितम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big><span lang="ar-SA">अत्र उपमेयवाचकस्य व्याघ्रादिभिः शब्दैः सह समासः भवति परन्तु साधरणधर्मस्य प्रयोगः न स्यात्।यथा नरः व्याघ्रः इव </span>=<span lang="ar-SA">नरव्याघ्रः</span>, <span lang="ar-SA">अर्थात् पुरुषः व्याघ्रः इव वीरः अस्ति।अत्रः '''विशेषणं विशेष्येण बहुलम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">५७</span>) <span lang="ar-SA">इति सूत्रेण एव समासः भवितुम् अर्हति अतः किमर्थम् एतस्य सूत्रस्य आवश्यकता</span>? <span lang="ar-SA">यदि '''विशेषणं विशेष्येण बहुलम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">५७</span>) <span lang="ar-SA">इति सूत्रेण समासः भवति तर्हि विशेषणम् इति प्रथमान्तपदस्य उपसर्जनसंज्ञा भवति येन तस्य पूर्वनिपातः भवति। यदि तथा भवति चेत् व्याघ्रः इति विशेषणं पदं पूर्वं तिष्ठति। परन्तु अत्र समस्तपदे नरः इति विशेष्यं पूर्वपदे अस्ति। यदि विशेष्यं पूर्वं वक्तव्यं तर्हि तत्र '''विशेषणं विशेष्येण बहुलम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">५७</span>) <span lang="ar-SA">इति सूत्रेण समासं कर्तुं न शक्यते। तदर्थम् एतस्य सूत्रस्य आवश्यकता अस्ति। नरव्याघ्रः इति समासे विशेष्यं पूर्वं वक्तुम् इच्छामः अतः एतस्य सूत्रस्य आवश्यकता अस्ति। </span></big>
 
<big>अस्मिन् सूत्रे '''उपमितम्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''उपमितम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big><span lang="ar-SA">अनेन सूत्रेण पुरुषः व्याघ्रः इव शूरः इति समासः न भवति यतो हि अस्मिन् सूत्रे सामान्याप्रयोगः इति उक्तम्। यत्र सामान्यधर्मस्य प्रयोगः भवति तत्र '''उपमितं व्याघ्राधिभिः सामान्याप्रयोगे''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४६</span>) <span lang="ar-SA">इति सूत्रं कार्यं न करोति। उक्तवाक्ये पुरुषः</span>, <span lang="ar-SA">व्याघ्रः च अनयोः सादृश्यं बोधनार्थं शूरः इति पदस्य प्रयोगः अस्ति अत एव समासः न भवति। </span></big>
 
<span lang="ar-SA"><big>यथा—</big></span>
 
<big>अत्र उपमेयवाचकस्य व्याघ्रादिभिः शब्दैः सह समासः भवति परन्तु साधरणधर्मस्य प्रयोगः न स्यात् । यथा नरः व्याघ्रः इव = नरव्याघ्रः, अर्थात् पुरुषः व्याघ्रः इव वीरः अस्ति । अत्रः '''विशेषणं विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रेण एव समासः भवितुम् अर्हति अतः किमर्थम् एतस्य सूत्रस्य आवश्यकता ? यदि '''विशेषणं विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रेण समासः भवति तर्हि विशेषणम् इति प्रथमान्तपदस्य उपसर्जनसंज्ञा भवति येन तस्य पूर्वनिपातः भवति । यदि तथा भवति चेत् व्याघ्रः इति विशेषणं पदं पूर्वं तिष्ठति । परन्तु अत्र समस्तपदे नरः इति विशेष्यं पूर्वपदे अस्ति । यदि विशेष्यं पूर्वं वक्तव्यं तर्हि तत्र '''विशेषणं''' '''विशेष्येण बहुलम्‌''' (२.१.५७) इति सूत्रेण समासं कर्तुं न शक्यते । तदर्थम् एतस्य सूत्रस्य आवश्यकता अस्ति । नरव्याघ्रः इति समासे विशेष्यं पूर्वं वक्तुम् इच्छामः अतः एतस्य सूत्रस्य आवश्यकता अस्ति ।</big>
<big><span lang="ar-SA">पुरुषो व्याघ्रः इव </span>= <span lang="ar-SA">पुरुषव्याघ्रः</span></big>
 
<big><span lang="ar-SA">नः सोमः इव </span>= <span lang="ar-SA">नृसोमः।</span></big>
 
<big>अनेन सूत्रेण पुरुषः व्याघ्रः इव शूरः इति समासः न भवति यतो हि अस्मिन् सूत्रे सामान्याप्रयोगः इति उक्तम् । यत्र सामान्यधर्मस्य प्रयोगः भवति तत्र '''उपमितं व्याघ्राधिभिः सामान्याप्रयोगे''' (२.१.४६) इति सूत्रं कार्यं न करोति । उक्तवाक्ये पुरुषः, व्याघ्रः च अनयोः सादृश्यं बोधनार्थं शूरः इति पदस्य प्रयोगः अस्ति अत एव समासः न भवति ।</big>
<br />
 
 
<big>यथा—</big>
<div style="margin-left:40px">
 
<big><span lang="ar-SA">'''७) विशेषणपूर्वपदकर्मधारयसमासः''' </span>- <span lang="ar-SA">विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति।</span></big>
 
<big>पुरुषो व्याघ्रः इव = पुरुषव्याघ्रः</big>
</div>
<big><span lang="ar-SA">'''विशेषणं विशेष्येण बहुलम्''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४७</span>) = <span lang="ar-SA">भेदकं विशेषणं</span>, <span lang="ar-SA">भेद्यं विशेष्यम्। विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। समानविभक्तेः कारणेन एतस्य समासस्य नाम कर्मधारयसमासः इति अपि कथ्यते। बहुलम् इति कथनेन एषः समासः कुत्रचित् नित्यः</span>, <span lang="ar-SA">कुत्रचित् विकल्पेन भवति </span>, <span lang="ar-SA">कुत्रचित् अप्रवृत्तिः अपि भवति। बहुलं विशेषणं प्रथमान्तं</span>, <span lang="ar-SA">विशेष्येण तृतीयान्तं</span>, <span lang="ar-SA">बहुलं प्रथमान्तं</span>, <span lang="ar-SA">त्रिपदमिदं सूत्रम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति</span>-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''विशेषणं सुप् समानाधिकरणेन''' '''विशेष्येण सुपा सह बहुलं तत्परुषः समासः ।'''</span></big>
 
 
<big>नः सोमः इव = नृसोमः।</big>
 
<big><br /></big>
 
<div>
<big><span lang="ar-SA">अस्मिन् सूत्रे '''विशेषणम्''' इति पदं प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''विशेषणम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>'''७) विशेषणपूर्वपदकर्मधारयसमासः''' - विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति ।</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे बहुलम् इत्यस्य अर्थः विकल्पः इति नास्ति। बहुलम् इत्यनेन कुत्रचित् समासः नित्यं भवति</span>, <span lang="ar-SA">कुत्रचित् विकल्पेन भवति</span>, <span lang="ar-SA">कुत्रचित् समासस्य कार्यम् एव न भवति। नित्यम् इत्यस्य अर्थः अस्ति यत् व्यस्तप्रयोगः न भवति इति । यत्र कृष्णसर्पः इति वक्तुम् इच्छाम</span>, <span lang="ar-SA">तत्र समासः नित्यः यतोहि यस्य कस्यापि सर्पस्य नाम कृष्णसर्पः इति नास्ति। कृष्णसर्पः इत्युक्ते एकविधः विशिष्टः सर्पः। </span></big>
 
<big><span lang="ar-SA">यथा</span>-</big>
 
<big>'''विशेषणं विशेष्येण बहुलम्''' (२.१.४७) = भेदकं विशेषणं, भेद्यं विशेष्यम् । विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति । समानविभक्तेः कारणेन एतस्य समासस्य नाम कर्मधारयसमासः इति अपि कथ्यते । बहुलम् इति कथनेन एषः समासः कुत्रचित् नित्यः, कुत्रचित् विकल्पेन भवति , कुत्रचित् अप्रवृत्तिः अपि भवति । बहुलं विशेषणं प्रथमान्तं, विशेष्येण तृतीयान्तं, बहुलं प्रथमान्तं, त्रिपदमिदं सूत्रम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — '''विशेषणं सुप् समानाधिकरणेन विशेष्येण सुपा सह बहुलं तत्परुषः समासः''' ।</big>
<big><span lang="ar-SA">नीलम् च तद् उत्पलम् च </span>/ <span lang="ar-SA">नीलम् उत्पलं </span>= <span lang="ar-SA">नीलोत्पलम्</span></big>
 
<big><span lang="ar-SA">निर्मलाश्च ते गुणाः च </span>/ <span lang="ar-SA">निर्मला गुणाः </span>= <span lang="ar-SA">निर्मलगुणाः </span></big>
 
<big>अस्मिन् सूत्रे '''विशेषणम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''विशेषणम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big><span lang="ar-SA">कृष्णा चासौ चतुर्दशी च</span>/ <span lang="ar-SA">कृष्णा चतुर्दशी </span>= <span lang="ar-SA">कृष्णचतुर्दशी </span>(<span lang="ar-SA">अत्र '''स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रयादिषु''' </span>(<span lang="ar-SA">६</span>.<span lang="ar-SA">३</span>.<span lang="ar-SA">३४</span>) <span lang="ar-SA">इति सूत्रेण कृष्णा इति शब्दस्स्य पुंवद्भावं कृत्वा कृष्णचतुर्दशी इति समस्तपदं भवति। </span></big>
 
<big><span lang="ar-SA">अखिलानि च तानि भूषणानि च</span>/ <span lang="ar-SA">अखिलानि भूषणानि </span>= <span lang="ar-SA">अखिलभूषणानि</span></big>
 
<big>अस्मिन् सूत्रे बहुलम् इत्यस्य अर्थः विकल्पः इति नास्ति । बहुलम् इत्यनेन कुत्रचित् समासः नित्यं भवति, कुत्रचित् विकल्पेन भवति, कुत्रचित् समासस्य कार्यम् एव न भवति । नित्यम् इत्यस्य अर्थः अस्ति यत् व्यस्तप्रयोगः न भवति इति । यत्र कृष्णसर्पः इति वक्तुम् इच्छाम, तत्र समासः नित्यः यतोहि यस्य कस्यापि सर्पस्य नाम कृष्णसर्पः इति नास्ति । कृष्णसर्पः इत्युक्ते एकविधः विशिष्टः सर्पः ।</big>
<big><span lang="ar-SA">कृष्णश्च असौ सर्पः च </span>/ <span lang="ar-SA">कृष्णः सर्पः </span>= <span lang="ar-SA">कृष्णसर्पः – अत्र नित्यसमासः भवति। सूत्रे बहुलम् इति शब्दप्रयोगेन कुत्रचित् समासः नित्यः भवति इति पूर्वोक्तम्। </span></big>
 
<big><span lang="ar-SA">रामश्चासौ जामाद्गन्यः </span>= <span lang="ar-SA">द्वयोः पदयोः सामानाधिकरणयम् अस्ति तथापि समासः न भवति।</span></big>
 
<big>यथा-</big>
<big><span lang="ar-SA">बहुलम् इति शब्दस्य चत्वारः अर्थाः भवन्ति</span>- <span lang="ar-SA">१</span>) <span lang="ar-SA">कुत्रचित् नित्यरूपेण कार्यं प्रवृत्तं भवति २</span>) <span lang="ar-SA">कुत्रचित् नित्यरूपेण कार्यं अप्रवृत्तं भवति ३</span>) <span lang="ar-SA">कत्रचित् विकल्पेन कार्यं भवति</span>; <span lang="ar-SA">४</span>) <span lang="ar-SA">कुत्रचित् किञ्चित् भिन्नरूपेण कार्यं भवति। </span></big>
 
<big><span lang="ar-SA">बालमनोरमा इति टीकाग्रन्थे लिख्यते यत् गुणवाचकपदं</span>, <span lang="ar-SA">क्रियावाचकपदं च</span>, <span lang="ar-SA">तयोः योगे जातिवाची शब्दः विशेष्यः नित्यं भवति। यथा नीलोत्पलम्। यदि द्वयोः पदयोः मध्ये विशेषण</span>-<span lang="ar-SA">विशेषयभावस्य विवक्षा अस्ति तर्हि परशब्दसय आश्रयः भवति। यथा खञ्जकुब्जः</span>, <span lang="ar-SA">कुब्जखञ्जः। </span></big>
 
<big>नीलम् च तद् उत्पलम् च / नीलम् उत्पलं = नीलोत्पलम्</big>
<big><span lang="ar-SA">द्वे पदे अपि क्रियावाचिनी स्तः अपि च तयोः मध्ये विशेषण</span>-<span lang="ar-SA">विशेषयभावस्य विवक्षा अस्ति तर्हि परशब्दसय आश्रयः भवति। यथा </span>- <span lang="ar-SA">पाचकपाठकः</span>, <span lang="ar-SA">पाठकपाचकः ।</span></big>
 
<big><span lang="ar-SA">गुणवाची शब्दः अपि च क्रियावाची शब्दः</span>, <span lang="ar-SA">तयोः विषये अपि यदि विशेषण</span>-<span lang="ar-SA">विशेषयभावस्य विवक्षा अस्ति तर्हि परशब्दसय आश्रयः भवति। यथा</span>- <span lang="ar-SA">खञ्जपाचकः</span>, <span lang="ar-SA">पाचकखञ्जः।</span></big>
 
<big>निर्मलाश्च ते गुणाः च / निर्मला गुणाः = निर्मलगुणाः</big>
<big><span lang="ar-SA">कैलाशाद्रिः</span>, <span lang="ar-SA">मन्दराद्रि</span>, <span lang="ar-SA">अयोध्यानगरी इत्यादिषु उदाहरणेषु संज्ञा</span>-<span lang="ar-SA">शब्दः अपि विशेषणरूपेण भासते। </span></big>
 
<big><span lang="ar-SA">सामान्यजातिवाची शब्दः अपि च विशेषजातिवाची शब्दः</span>, <span lang="ar-SA">तयोः मध्ये विशेषजातिवाची शब्दः विशेषणं भवति। यथा शिंशपावृक्षः ।</span></big>
 
<big>कृष्णा चासौ चतुर्दशी च / कृष्णा चतुर्दशी = कृष्णचतुर्दशी (अत्र '''स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रयादिषु''' (६.३.३४) इति सूत्रेण कृष्णा इति शब्दस्स्य पुंवद्भावं कृत्वा कृष्णचतुर्दशी इति समस्तपदं भवति।</big>
<div>
 
<br />
</div>
<big><span lang="ar-SA">'''मध्यमपदलोपिकर्मधारयः''' </span>'''-'''</big>
 
<big>अखिलानि च तानि भूषणानि च / अखिलानि भूषणानि = अखिलभूषणानि</big>
<big><span lang="ar-SA">शाकपार्थिवादीनां सिद्ध्ये उत्तरपदलोपसङ्ख्यानम् इति वार्तिकेन शाकप्रियः पार्थिवः इत्यादिषु शब्देषु उत्तरपदस्य प्रियस्य लोपः भवति येन शाकपार्थिवः इति समासः भवति। अनेन वार्तिकेन यत् समसतपदं सिध्यति तस्य नाम अस्ति उत्तरपदलोपी समासः अथवा मध्यमपदलोपी समासः। समासः '''विशेषणं विशेष्येण बहुलम्''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४७</span>) <span lang="ar-SA">इति सूत्रेण भवति। अनेन वार्तिकेन उत्तरपदस्य लोपः भवति।</span></big>
 
<big><span lang="ar-SA">शाकप्रियः पार्थिवः </span>= <span lang="ar-SA">शाकपार्थिवः । शाकः प्रियः यस्य सः</span>, <span lang="ar-SA">शाकप्रियः इति बहुव्रीहिसमासः । तदनन्तरं पार्थिवः इति शब्देन सह समासः भवति।</span></big>
 
<big>कृष्णश्च असौ सर्पः च / कृष्णः सर्पः = कृष्णसर्पः – अत्र नित्यसमासः भवति। सूत्रे बहुलम् इति शब्दप्रयोगेन कुत्रचित् समासः नित्यः भवति इति पूर्वोक्तम् ।</big>
<big><span lang="ar-SA">देवानां पूजकः ब्राह्मणः </span>= <span lang="ar-SA">देवबाह्मणः । अत्र देवानां पूजकः यस्य सः इति विग्रहवाक्ये '''बहुव्रीहिसमासः''' भूत्वा देवपूजकः इति भवति। तदनन्तरं देवपूजकश्चासौ ब्राह्मणः इति विग्रहे '''विशेषणं विशेष्येण बहुलम्''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४७</span>) <span lang="ar-SA">इति सूत्रेण समासः भूत्वा देवपूजकः इति समस्तपदं निष्पन्नम् भवति। पूजकः इति शब्दस्य लोपः भवति।</span></big>
 
<br />
 
<big>रामश्चासौ जामाद्गन्यः = द्वयोः पदयोः सामानाधिकरणयम् अस्ति तथापि समासः न भवति ।</big>
 
<div style="margin-left:40px">
 
<big>बहुलम् इति शब्दस्य चत्वारः अर्थाः भवन्ति-</big>
<big><span lang="ar-SA">'''८) विशेषणपूर्वपदकर्मधारयसमासः''' </span>- <span lang="ar-SA">पूर्व</span>-<span lang="ar-SA">अपर</span>-<span lang="ar-SA">प्रथम</span>-<span lang="ar-SA">चरम</span>-<span lang="ar-SA">जघन्य</span>-<span lang="ar-SA">समान</span>-<span lang="ar-SA">मध्य</span>-<span lang="ar-SA">मध्यम</span>- <span lang="ar-SA">वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति।</span></big>
 
<big>१) कुत्रचित् नित्यरूपेण कार्यं प्रवृत्तं भवति</big>
</div>
<big><span lang="ar-SA">'''पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च''' </span>((<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">५८</span>) = <span lang="ar-SA">पूर्व</span>-<span lang="ar-SA">अपर</span>-<span lang="ar-SA">प्रथम</span>-<span lang="ar-SA">चरम</span>-<span lang="ar-SA">जघन्य</span>-<span lang="ar-SA">समान</span>-<span lang="ar-SA">मध्य</span>-<span lang="ar-SA">मध्यम</span>- <span lang="ar-SA">वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। पुर्वश्च अपरश्च प्रथमश्च चरमश्च जघन्यश्च समानश्च मध्यमश्च वीरश्च तेषामितरेतरयोगद्वन्द्वः पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराः प्रथामान्तं</span>, <span lang="ar-SA">चाव्ययम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। '''विशेषणं विशेष्येण बहुलम्''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४७</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सर्वाणि पदानि अनुवृत्तानि । अनुवृत्ति</span>-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च विशेषणानि सुपः समानाधिकरणेन''' '''विशेष्येण सुपा सह विभाषा तत्परुषःसमासः ।'''</span></big>
 
<big>२) कुत्रचित् नित्यरूपेण कार्यं अप्रवृत्तं भवति</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे '''पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>३) कत्रचित् विकल्पेन कार्यं भवति;</big>
<big><span lang="ar-SA">यथा</span>-</big>
 
<big>४) कुत्रचित् किञ्चित् भिन्नरूपेण कार्यं भवति ।</big>
<big><span lang="ar-SA">पूर्वश्चासौ वैयाकरणश्च </span>= <span lang="ar-SA">पूर्ववैयाकरणः </span></big>
 
<big><span lang="ar-SA">अपरश्चासौ अध्यापकश्च </span>= <span lang="ar-SA">अपराध्यापकः </span></big>
 
<big>बालमनोरमा इति टीकाग्रन्थे लिख्यते यत् गुणवाचकपदं, क्रियावाचकपदं च, तयोः योगे जातिवाची शब्दः विशेष्यः नित्यं भवति । यथा नीलोत्पलम् । यदि द्वयोः पदयोः मध्ये विशेषण-विशेषयभावस्य विवक्षा अस्ति तर्हि परशब्दसय आश्रयः भवति ।</big>
<big><span lang="ar-SA">प्रथमश्चासौ पुरुषश्च </span>= <span lang="ar-SA">प्रथमपुरुषः</span></big>
 
<big>यथा खञ्जकुब्जः, कुब्जखञ्जः ।</big>
<big><span lang="ar-SA">चरमश्चासौ पुरुषश्च </span>= <span lang="ar-SA">चरमपुरुषः</span></big>
 
<big><span lang="ar-SA">जघन्यश्चासौ पुरुषश्च </span>= <span lang="ar-SA">जघन्यपुरुषः</span></big>
 
<big>द्वे पदे अपि क्रियावाचिनी स्तः अपि च तयोः मध्ये विशेषण-विशेषयभावस्य विवक्षा अस्ति तर्हि परशब्दसय आश्रयः भवति ।</big>
<big><span lang="ar-SA">समानश्चासौ पुरुषश्च </span>= <span lang="ar-SA">समानपुरुषः</span></big>
 
<big>यथा - पाचकपाठकः, पाठकपाचकः ।</big>
<big><span lang="ar-SA">मध्यश्चासौ पुरुषश्च </span>= <span lang="ar-SA">मध्यपुरुषः</span></big>
 
<big><span lang="ar-SA">मध्यमश्चासौ पुरुषश्च </span>= <span lang="ar-SA">मध्यमपुरुषः</span></big>
 
<big>गुणवाची शब्दः अपि च क्रियावाची शब्दः, तयोः विषये अपि यदि विशेषण-विशेषयभावस्य विवक्षा अस्ति तर्हि परशब्दसय आश्रयः भवति ।</big>
<big><span lang="ar-SA">वीरश्चासौ पुरुषश्च </span>= <span lang="ar-SA">वीरपुरुषः</span></big>
 
<big>यथा- खञ्जपाचकः, पाचकखञ्जः।</big>
<big><span lang="ar-SA">अपरश्चासौ अर्धश्च </span>= <span lang="ar-SA">परश्चार्धः । अपरस्यार्धे पश्चभावो वक्तव्यः। अनेन वार्तिकेन अर्धशब्दः यदि उत्तरपदे अस्ति तर्हि पूर्वपदे स्थिते अपर</span>-<span lang="ar-SA">शब्दस्य स्थाने पश्च आदेशः भवति।</span></big>
 
<br />
 
<big>कैलाशाद्रिः, मन्दराद्रि, अयोध्यानगरी इत्यादिषु उदाहरणेषु संज्ञा-शब्दः अपि विशेषणरूपेण भासते ।</big>
 
<div style="margin-left:40px">
 
<big>सामान्यजातिवाची शब्दः अपि च विशेषजातिवाची शब्दः, तयोः मध्ये विशेषजातिवाची शब्दः विशेषणं भवति ।</big>
'''<big><span lang="ar-SA">९) श्रेण्यादयः सुबन्ताः कृतादिभिः समानधिकरणैः सह समस्यन्ते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति।</span></big>'''
 
<big>यथा शिंशपावृक्षः ।<br /></big>
</div>
<big><span lang="ar-SA">'''श्रेण्यादयः कृतादिभिः''' </span>''(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">५९</span>) ='' <span lang="ar-SA">श्रेण्याऽदयः सुबन्ताः कृताऽदिभिः समानधिकरणैः सह समस्यन्ते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। श्रेण्यादिषु च्व्यर्थवचनम्। श्रेणिरादिर्येषां ते श्रेण्यादयः । कृत आदिर्येषां ते कृतादयस्तैः कृतादिभिः। श्रेण्यादयः प्रथमान्तं</span>, <span lang="ar-SA">कृतादिभिः तृतीयान्तं</span>, <span lang="ar-SA">द्विपदमिदं सूत्रम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ''<nowiki/>'<nowiki/>''''' अनुवृत्ति-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''श्रेण्यादयः सुपः समानाधिकरणैःकृतादिभिः सुपा सह विभाषा तत्परुषः समासः ।</big>
 
<big><span lang="ar-SA">अस्मिन् सूत्रे '''श्रेण्यादयः''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''श्रेण्यादयः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
'''<u><big>मध्यमपदलोपिकर्मधारयः -</big></u>'''
<big><span lang="ar-SA">श्रेण्यादिगणे एते शब्दाः सन्ति</span>- <span lang="ar-SA">श्रेणि</span>, <span lang="ar-SA">एक</span>, <span lang="ar-SA">पूक</span>, <span lang="ar-SA">मुकुन्द</span>, <span lang="ar-SA">राशि</span>, <span lang="ar-SA">निच्य</span>, <span lang="ar-SA">विषय</span>, <span lang="ar-SA">निधान</span>, <span lang="ar-SA">पर</span>, <span lang="ar-SA">इन्द्र</span>, <span lang="ar-SA">देव</span>, <span lang="ar-SA">मुण्ड</span>, <span lang="ar-SA">भूत</span>, <span lang="ar-SA">श्रमण</span>, <span lang="ar-SA">वदान्य</span>, <span lang="ar-SA">अध्यापक</span>, <span lang="ar-SA">अभिरूपक</span>, <span lang="ar-SA">ब्राह्मण</span>, <span lang="ar-SA">क्षत्रिय</span>, <span lang="ar-SA">विशिष्ट</span>, <span lang="ar-SA">पटु</span>, <span lang="ar-SA">पण्डित</span>, <span lang="ar-SA">कुशल</span>, <span lang="ar-SA">चपल</span>, <span lang="ar-SA">निपुण</span>, <span lang="ar-SA">कृपण।</span></big>
 
<big><span lang="ar-SA">कृत</span>, <span lang="ar-SA">मित</span>, <span lang="ar-SA">मत</span>, <span lang="ar-SA">भूत</span>, <span lang="ar-SA">उक्त</span>, <span lang="ar-SA">युक्त</span>, <span lang="ar-SA">समाज्ञात</span>, <span lang="ar-SA">समाम्नात</span>, <span lang="ar-SA">समाख्यात</span>, <span lang="ar-SA">संसेवित</span>, <span lang="ar-SA">अवधारित</span>, <span lang="ar-SA">अवकल्पित</span>, <span lang="ar-SA">निराकृत</span>, <span lang="ar-SA">उपकृत</span>, <span lang="ar-SA">उपाकृत</span>, <span lang="ar-SA">दृष्ट</span>, <span lang="ar-SA">कलित</span>, <span lang="ar-SA">दलिनत</span>, <span lang="ar-SA">उदाहृत</span>, <span lang="ar-SA">विश्रुत</span>, <span lang="ar-SA">उदित – एते शब्दाः सन्ति कृतादिगणे।</span></big>
 
<big>शाकपार्थिवादीनां सिद्ध्ये उत्तरपदलोपसङ्ख्यानम् इति वार्तिकेन शाकप्रियः पार्थिवः इत्यादिषु शब्देषु उत्तरपदस्य प्रियस्य लोपः भवति येन शाकपार्थिवः इति समासः भवति । अनेन वार्तिकेन यत् समसतपदं सिध्यति तस्य नाम अस्ति उत्तरपदलोपी समासः अथवा मध्यमपदलोपी समासः । समासः '''विशेषणं विशेष्येण बहुलम्''' (२.१.४७) इति सूत्रेण भवति । अनेन वार्तिकेन उत्तरपदस्य लोपः भवति ।</big>
<big><span lang="ar-SA">श्रेण्यादिषु च्व्यर्थेवचनं कर्तव्यम्। श्रेण्यादिगणपठितानां शब्दानां समासः च्वि</span>-<span lang="ar-SA">प्रत्ययार्थे करणीयः</span></big>
 
<span lang="ar-SA"><big>यथा –</big></span>
 
<big>शाकप्रियः पार्थिवः = शाकपार्थिवः । शाकः प्रियः यस्य सः, शाकप्रियः इति बहुव्रीहिसमासः । तदनन्तरं पार्थिवः इति शब्देन सह समासः भवति ।</big>
<big><span lang="ar-SA">अश्रेणयः श्रेणयः कृताः </span>= <span lang="ar-SA">श्रेणिकृताः</span></big>
 
<big><span lang="ar-SA">'''कुगतिप्रादयः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">१८</span>) <span lang="ar-SA">इति सूत्रेण अश्रेणयः श्रेणयः कृताः </span>= <span lang="ar-SA">श्रेणीकृताः इति नित्यसमासः भवति च्विप्रत्ययेन।</span></big>
 
<big>देवानां पूजकः ब्राह्मणः = देवबाह्मणः । अत्र देवानां पूजकः यस्य सः इति विग्रहवाक्ये <u>'''बहुव्रीहिसमासः'''</u> भूत्वा देवपूजकः इति भवति । तदनन्तरं देवपूजकश्चासौ ब्राह्मणः इति विग्रहे '''विशेषणं विशेष्येण बहुलम्''' (२.१.४७) इति सूत्रेण समासः भूत्वा देवपूजकः इति समस्तपदं निष्पन्नम् भवति। पूजकः इति शब्दस्य लोपः भवति।</big>
<div style="margin-left:40px">
 
<big><br />८) विशेषणपूर्वपदकर्मधारयसमासः - पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम- वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति।</big>
<big><span lang="ar-SA">'''१०) विशेषणोभ्यपदकर्मधारयः''' </span>-<span lang="ar-SA">अनञ्</span>-<span lang="ar-SA">क्तप्रत्ययान्तं विशेषणं समानाधिकरणे नञ् क्तप्रत्ययान्तेन विशेष्येन सह समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति।</span></big>
 
<big>पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ((२.१.५८) = पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम- वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पुर्वश्च अपरश्च प्रथमश्च चरमश्च जघन्यश्च समानश्च मध्यमश्च वीरश्च तेषामितरेतरयोगद्वन्द्वः पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराः प्रथामान्तं, चाव्ययम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। विशेषणं विशेष्येण बहुलम् (२.१.४७) इत्यस्मात् सूत्रात् सर्वाणि पदानि अनुवृत्तानि । अनुवृत्ति-सहित-सूत्रम्‌— पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च विशेषणानि सुपः समानाधिकरणेन विशेष्येण सुपा सह विभाषा तत्परुषःसमासः ।</big>
</div>
<big><span lang="ar-SA">'''क्तेन नञ्विशिष्टेनानञ्''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">६०</span>) = <span lang="ar-SA">अनञक्ताप्रत्ययान्तस्य प्रकृतिकस्य सुबन्तस्य समानाधिकरणे नञ्विशिष्टेन क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समासः भवति। अनञ्पदं विशेष्यरूपेण प्रथमान्त</span>-<span lang="ar-SA">क्तान्तपदस्य अध्याहारः करणीयः नञ्विषिष्टस्तेन नञ्विशिष्टेन</span>, <span lang="ar-SA">तृतीयातत्पुरुषः। न नञ् अनञ्</span>, <span lang="ar-SA">नञ्तपुरुषः।क्तेन तृतीयान्तं नञ्विशिष्टेन तृतीयान्तम्</span>, <span lang="ar-SA">अनञ् प्रथमानतम्।'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। '''विशेषणं विशेष्येण बहुलम्''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४७</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सर्वाणि पदानि अनुवृत्तानि । अनुवृत्ति</span>-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''अनञ् क्त विशेषणं सुप् समानाधिकरणेन''' '''नञ्विशिष्टेन क्तेन''' '''विशेष्येण सुपा सह विभाषा तत्परुषःसमासः ।'''</span></big>
 
<big><span lang="ar-SA">अस्मिन् सूत्रे '''अनञ्'''पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA"></span>.<span lang="ar-SA"></span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''अनञ्'''पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA"></span>.<span lang="ar-SA"></span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>यथा-</big>
<big><span lang="ar-SA">अस्य सूत्रस्य प्रयोजनं पूर्वनिपात</span>-<span lang="ar-SA">नियमार्थम् एव</span>, <span lang="ar-SA">नो चेत् विशेषणं विशेष्येण बहुलम् इत्यनेन एव समासः सिद्धः भवति। </span></big>
 
<big>पूर्वश्चासौ वैयाकरणश्च = पूर्ववैयाकरणः</big>
<big><span lang="ar-SA">उदा</span>-</big>
 
<big>अपरश्चासौ अध्यापकश्च = अपराध्यापकः</big>
<big><span lang="ar-SA">कृतं च तदकृतं च </span>= <span lang="ar-SA">कृताकृतम्।</span></big>
 
<big>प्रथमश्चासौ पुरुषश्च = प्रथमपुरुषः</big>
<big><span lang="ar-SA">'''मध्यमपदलोपिकर्मधारयः''' </span>'''-'''</big>
 
<big>चरमश्चासौ पुरुषश्च = चरमपुरुषः</big>
<big><span lang="ar-SA">शाकपार्थिवादीनां सिद्ध्ये उत्तरपदलोपसङ्ख्यानम् इति वार्तिकेन शाकप्रियः पार्थिवः इत्यादिषु शब्देषु उत्तरपदस्य प्रियस्य लोपः भवति येन शाकपार्थिवः इति समासः भवति। अनेन वार्तिकेन यत् समसतपदं सिध्यति तस्य नाम अस्ति उत्तरपदलोपी समासः अथवा मध्यमपदलोपी समासः। समासः '''विशेषणं विशेष्येण बहुलम्''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४७</span>) <span lang="ar-SA">इति सूत्रेण भवति। अनेन वार्तिकेन उत्तरपदस्य लोपः भवति।</span></big>
 
<big>जघन्यश्चासौ पुरुषश्च = जघन्यपुरुषः</big>
<big><span lang="ar-SA">शाकप्रियः पार्थिवः </span>= <span lang="ar-SA">शाकपार्थिवः । शाकः प्रियः यस्य सः</span>, <span lang="ar-SA">शाकप्रियः इति बहुव्रीहिसमासः । तदनन्तरं पार्थिवः इति शब्देन सह समासः भवति।</span></big>
 
<big>समानश्चासौ पुरुषश्च = समानपुरुषः</big>
<big><span lang="ar-SA">देवानां पूजकः ब्राह्मणः </span>= <span lang="ar-SA">देवबाह्मणः । अत्र देवानां पूजकः यस्य सः इति विग्रहवाक्ये '''बहुव्रीहिसमासः''' भूत्वा देवपूजकः भवति। तदनन्तरं देवपूजकश्चासौ ब्राह्मणः इति विग्रहे '''विशेषणं विशेष्येण बहुलम्''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४७</span>) <span lang="ar-SA">इति सूत्रेण समासः भूत्वा देवपूजकः इति समस्तपदं निष्पन्नम्। पूजकः इति शब्दस्य लोपः भवति। </span></big>
 
<big>मध्यश्चासौ पुरुषश्च = मध्यपुरुषः</big>
<br />
<div style="margin-left:40px">
 
<big>मध्यमश्चासौ पुरुषश्च = मध्यमपुरुषः</big>
<big><span lang="ar-SA">'''११) विशेषणपूर्वपदकर्मधारयः''' </span>- <span lang="ar-SA">सत्</span>, <span lang="ar-SA">महत्</span>, <span lang="ar-SA">परम</span>, <span lang="ar-SA">उत्तम</span>, <span lang="ar-SA">उत्कृष्ट</span>, <span lang="ar-SA">इत्येते पूज्यमानैः सुबन्तैः सह श्रेष्ठता इत्यस्मिन् अर्थे समस्यन्ते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति।</span></big>
 
<big>वीरश्चासौ पुरुषश्च = वीरपुरुषः</big>
</div>
<big><span lang="ar-SA">'''सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">६१</span>) = <span lang="ar-SA">सत्</span>, <span lang="ar-SA">महत्</span>, <span lang="ar-SA">परम</span>, <span lang="ar-SA">उत्तम</span>, <span lang="ar-SA">उत्कृष्ट</span>, <span lang="ar-SA">इत्येते पूज्यमानैः सुबन्तैः सह समस्यन्ते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। सत् च महत् च परमश्च उत्तमश्च उत्कृष्टश्च तेषामितरेतरयोगद्वन्द्वः सन्महत्परमोत्तमोत्कृष्टाः प्रथमान्तं</span>, <span lang="ar-SA">पूज्यमानैः तृतीयान्तम्। । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। '''' अनुवृत्ति-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''सन्महत्परमोत्तमोत्कृष्टाः सुपः समानाधिकरणेनपूज्यमानैः सुब्भिः सह विभाषातत्परुषः समासः ।</big>
 
<big>अपरश्चासौ अर्धश्च = परश्चार्धः । अपरस्यार्धे पश्चभावो वक्तव्यः। अनेन वार्तिकेन अर्धशब्दः यदि उत्तरपदे अस्ति तर्हि पूर्वपदे स्थिते अपर-शब्दस्य स्थाने पश्च आदेशः भवति।</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे '''सन्महत्परमोत्तमोत्कृष्टाः''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''सन्महत्परमोत्तमोत्कृष्टाः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>९) श्रेण्यादयः सुबन्ताः कृतादिभिः समानधिकरणैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति।</big>
<big><span lang="ar-SA">सन् चासौ वैद्यः च </span>= <span lang="ar-SA">सद्वैद्यः।</span></big>
 
<big>श्रेण्यादयः कृतादिभिः (२.१.५९) = श्रेण्याऽदयः सुबन्ताः कृताऽदिभिः समानधिकरणैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। श्रेण्यादिषु च्व्यर्थवचनम्। श्रेणिरादिर्येषां ते श्रेण्यादयः । कृत आदिर्येषां ते कृतादयस्तैः कृतादिभिः। श्रेण्यादयः प्रथमान्तं, कृतादिभिः तृतीयान्तं, द्विपदमिदं सूत्रम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— श्रेण्यादयः सुपः समानाधिकरणैःकृतादिभिः सुपा सह विभाषा तत्परुषः समासः ।</big>
<big><span lang="ar-SA">महान् चासौ वैयाकरणः </span>= <span lang="ar-SA">महावैयाकरणः।</span></big>
 
<big>अस्मिन् सूत्रे श्रेण्यादयः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं श्रेण्यादयः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
<big><span lang="ar-SA">परम चासौ पुरुष च </span>= <span lang="ar-SA">परमपुरुषः।</span></big>
 
<big>श्रेण्यादिगणे एते शब्दाः सन्ति- श्रेणि, एक, पूक, मुकुन्द, राशि, निच्य, विषय, निधान, पर, इन्द्र, देव, मुण्ड, भूत, श्रमण, वदान्य, अध्यापक, अभिरूपक, ब्राह्मण, क्षत्रिय, विशिष्ट, पटु, पण्डित, कुशल, चपल, निपुण, कृपण।</big>
<big><span lang="ar-SA">उत्तमश्चासौ पुरुषः </span>= <span lang="ar-SA">उत्तमपुरुषः।</span></big>
 
<big>कृत, मित, मत, भूत, उक्त, युक्त, समाज्ञात, समाम्नात, समाख्यात, संसेवित, अवधारित, अवकल्पित, निराकृत, उपकृत, उपाकृत, दृष्ट, कलित, दलिनत, उदाहृत, विश्रुत, उदित – एते शब्दाः सन्ति कृतादिगणे।</big>
<big><span lang="ar-SA">उत्कृष्टश्चासौ पुरुषः </span>= <span lang="ar-SA">उत्कृष्टपुरुषः।</span></big>
 
<big>श्रेण्यादिषु च्व्यर्थेवचनं कर्तव्यम्। श्रेण्यादिगणपठितानां शब्दानां समासः च्वि-प्रत्ययार्थे करणीयः</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे पूज्यमानैः इति पदस्य प्रयोजनं यत् केवलं पूज्यमानवाचिपदेन सह एव एतादृशः समासः भवति। उत्कृष्टो गौः पङ्कात् इति वाक्ये उत्कृष्टः इति शब्दस्य उपस्थितिः अस्ति तथापि अयं शब्दः श्रेष्ठतायाः सूचकः नास्ति</span>, <span lang="ar-SA">अतः समासः न भवति। </span></big>
 
<big>यथा –</big>
<br />
<div style="margin-left:40px">
 
<big>अश्रेणयः श्रेणयः कृताः = श्रेणिकृताः</big>
<big><span lang="ar-SA">'''१२) पूज्यमानवाचि सुबन्तं वृन्दारक'''</span>''', <span lang="ar-SA">नाग</span>, <span lang="ar-SA">कुञ्जर इत्येतैः सह समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति।</span>'''</big>
 
<big>कुगतिप्रादयः (२.२.१८) इति सूत्रेण अश्रेणयः श्रेणयः कृताः = श्रेणीकृताः इति नित्यसमासः भवति च्विप्रत्ययेन।</big>
</div>
<big><span lang="ar-SA">'''वृन्दारकनागकुञ्जरैः पूज्यमानम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">६२</span>) = <span lang="ar-SA">पूज्यमानवाचि सुबन्तं वृन्दारक</span>, <span lang="ar-SA">नाग</span>, <span lang="ar-SA">कुञ्जर इत्येतैः सह समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। वृन्दारकश्च नागश्च कुञ्जरश्च तेषामितरेतरयोगद्वन्द्वो वृन्दारकनागकुञ्जरास्तैर्वृन्दारकनागकुञ्जरैः</span>, <span lang="ar-SA">तृतीयान्तमेतत्</span>, <span lang="ar-SA">पूज्यमानं प्रथमान्तम्। ।'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। '''' अनुवृत्ति-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''पूज्यमानं सुप् समानाधिकरणेनवृन्दारकनागकुञ्जरैः सुब्भिः सह विभाषा तत्परुषःसमासः ।</big>
 
<big>१०) विशेषणोभ्यपदकर्मधारयः -अनञ्-क्तप्रत्ययान्तं विशेषणं समानाधिकरणे नञ् क्तप्रत्ययान्तेन विशेष्येन सह समस्यते, तत्पुरुषश्च समासो भवति।</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे '''पूज्यमानम्''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''पूज्यमानम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>क्तेन नञ्विशिष्टेनानञ् (२.१.६०) = अनञक्ताप्रत्ययान्तस्य प्रकृतिकस्य सुबन्तस्य समानाधिकरणे नञ्विशिष्टेन क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समासः भवति। अनञ्पदं विशेष्यरूपेण प्रथमान्त-क्तान्तपदस्य अध्याहारः करणीयः नञ्विषिष्टस्तेन नञ्विशिष्टेन, तृतीयातत्पुरुषः। न नञ् अनञ्, नञ्तपुरुषः।क्तेन तृतीयान्तं नञ्विशिष्टेन तृतीयान्तम्, अनञ् प्रथमानतम्।सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। विशेषणं विशेष्येण बहुलम् (२.१.४७) इत्यस्मात् सूत्रात् सर्वाणि पदानि अनुवृत्तानि । अनुवृत्ति-सहित-सूत्रम्‌— अनञ् क्त विशेषणं सुप् समानाधिकरणेन नञ्विशिष्टेन क्तेन विशेष्येण सुपा सह विभाषा तत्परुषःसमासः ।</big>
<big><span lang="ar-SA">गौश्चासौ वृन्दारकः </span>= <span lang="ar-SA">गौवृन्दारकः ।</span></big>
 
<big>अस्मिन् सूत्रे अनञ् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं अनञ् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
<big><span lang="ar-SA">गौश्चासौ नागो </span>= <span lang="ar-SA">गौनागः ।</span></big>
 
<big>अस्य सूत्रस्य प्रयोजनं पूर्वनिपात-नियमार्थम् एव, नो चेत् विशेषणं विशेष्येण बहुलम् इत्यनेन एव समासः सिद्धः भवति।</big>
<big><span lang="ar-SA">गौश्चासौ कुञ्जरः </span>= <span lang="ar-SA">गौकुञ्जरः ।</span></big>
 
<big>उदा-</big>
<br />
 
<big>कृतं च तदकृतं च = कृताकृतम्।</big>
<div style="margin-left:40px">
 
<big>मध्यमपदलोपिकर्मधारयः -</big>
<big>'''<span lang="ar-SA">१३) कतरकतमौ जातिपरिप्रश्ने वृतमानौ समर्थेन सुपा सह समस्येते</span>,''' <span lang="ar-SA">'''तत्पुरुषश्च समासो भवति।''' </span></big>
 
<big>शाकपार्थिवादीनां सिद्ध्ये उत्तरपदलोपसङ्ख्यानम् इति वार्तिकेन शाकप्रियः पार्थिवः इत्यादिषु शब्देषु उत्तरपदस्य प्रियस्य लोपः भवति येन शाकपार्थिवः इति समासः भवति। अनेन वार्तिकेन यत् समसतपदं सिध्यति तस्य नाम अस्ति उत्तरपदलोपी समासः अथवा मध्यमपदलोपी समासः। समासः विशेषणं विशेष्येण बहुलम् (२.१.४७) इति सूत्रेण भवति। अनेन वार्तिकेन उत्तरपदस्य लोपः भवति।</big>
</div>
<big><span lang="ar-SA">'''कतरकतमौ जातिपरिप्रश्ने''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">६३</span>) = <span lang="ar-SA">कतरकतमौ जातिपरिप्रश्ने वृतमानौ समर्थेन सुपा सह समस्येते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। कतरश्च कतमश्च तयोरितरेतरयोगद्वन्द्वः कतरकतमौ। परितः प्रश्नः परिप्रश्नः। जातेः परिप्रश्नः जातिपरिप्रश्ने</span>, <span lang="ar-SA">षष्ठीतत्पुरुषः। कतरकतमौ प्रथमान्तं</span>, <span lang="ar-SA">जातिपरिप्रश्ने सप्तम्यन्तम्। । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति</span>-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''जातिपरिप्रश्ने''' '''कतरकतमौ सुपौ समानाधिकरणेन''' '''सुपा सह विभाषा तत्परुषः समासः ।'''</span></big>
 
<big>शाकप्रियः पार्थिवः = शाकपार्थिवः । शाकः प्रियः यस्य सः, शाकप्रियः इति बहुव्रीहिसमासः । तदनन्तरं पार्थिवः इति शब्देन सह समासः भवति।</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे '''कतरकतमौ''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''कतरकतमौ''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>देवानां पूजकः ब्राह्मणः = देवबाह्मणः । अत्र देवानां पूजकः यस्य सः इति विग्रहवाक्ये बहुव्रीहिसमासः भूत्वा देवपूजकः भवति। तदनन्तरं देवपूजकश्चासौ ब्राह्मणः इति विग्रहे विशेषणं विशेष्येण बहुलम् (२.१.४७) इति सूत्रेण समासः भूत्वा देवपूजकः इति समस्तपदं निष्पन्नम्। पूजकः इति शब्दस्य लोपः भवति।</big>
<span lang="ar-SA"><big>यथा –</big></span>
 
<big>११) विशेषणपूर्वपदकर्मधारयः - सत्, महत्, परम, उत्तम, उत्कृष्ट, इत्येते पूज्यमानैः सुबन्तैः सह श्रेष्ठता इत्यस्मिन् अर्थे समस्यन्ते, तत्पुरुषश्च समासो भवति।</big>
<big><span lang="ar-SA">कतरश्चासौ कठः </span>= <span lang="ar-SA">कतरकठः।</span></big>
 
<big>सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (२.१.६१) = सत्, महत्, परम, उत्तम, उत्कृष्ट, इत्येते पूज्यमानैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। सत् च महत् च परमश्च उत्तमश्च उत्कृष्टश्च तेषामितरेतरयोगद्वन्द्वः सन्महत्परमोत्तमोत्कृष्टाः प्रथमान्तं, पूज्यमानैः तृतीयान्तम्। । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— सन्महत्परमोत्तमोत्कृष्टाः सुपः समानाधिकरणेनपूज्यमानैः सुब्भिः सह विभाषातत्परुषः समासः ।</big>
<big><span lang="ar-SA">कतमश्चासौ कलापः </span>= <span lang="ar-SA">कतमकलापः।</span></big><br />
<br />
 
<big>अस्मिन् सूत्रे सन्महत्परमोत्तमोत्कृष्टाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं सन्महत्परमोत्तमोत्कृष्टाः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
 
<big>सन् चासौ वैद्यः च = सद्वैद्यः।</big>
<div style="margin-left:40px">
 
<big>महान् चासौ वैयाकरणः = महावैयाकरणः।</big>
'''<big><span lang="ar-SA">१४)निन्दार्थे किम् इति अव्ययं सुपा सह समस्येते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। </span></big>'''
 
<big>परम चासौ पुरुष च = परमपुरुषः।</big>
</div>
<big><span lang="ar-SA">'''किं क्षेपे''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">६४</span>) = <span lang="ar-SA">किम् इत्येतत् अव्ययं क्षेपे गम्यमाने सुपा सह समस्यते ततुरुषश्च समासो भवति। किं प्रथमान्तं</span>, <span lang="ar-SA">क्षेपे सप्तम्यन्तम्। ।'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। '''' अनुवृत्ति-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''क्षेपेकिं सुप् समानाधिकरणेनसुपा सह विभाषा तत्परुषः समासः ।</big>
 
<big>उत्तमश्चासौ पुरुषः = उत्तमपुरुषः।</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे '''किम्''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''किम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>उत्कृष्टश्चासौ पुरुषः = उत्कृष्टपुरुषः।</big>
<span lang="ar-SA"><big>यथा –</big></span>
 
<big>अस्मिन् सूत्रे पूज्यमानैः इति पदस्य प्रयोजनं यत् केवलं पूज्यमानवाचिपदेन सह एव एतादृशः समासः भवति। उत्कृष्टो गौः पङ्कात् इति वाक्ये उत्कृष्टः इति शब्दस्य उपस्थितिः अस्ति तथापि अयं शब्दः श्रेष्ठतायाः सूचकः नास्ति, अतः समासः न भवति।</big>
<big><span lang="ar-SA">कुत्सितो राजा </span>= <span lang="ar-SA">किंराजा</span></big>
 
<big>१२) पूज्यमानवाचि सुबन्तं वृन्दारक, नाग, कुञ्जर इत्येतैः सह समस्यते, तत्पुरुषश्च समासो भवति।</big>
<br />
 
<big>वृन्दारकनागकुञ्जरैः पूज्यमानम्‌ (२.१.६२) = पूज्यमानवाचि सुबन्तं वृन्दारक, नाग, कुञ्जर इत्येतैः सह समस्यते, तत्पुरुषश्च समासो भवति। वृन्दारकश्च नागश्च कुञ्जरश्च तेषामितरेतरयोगद्वन्द्वो वृन्दारकनागकुञ्जरास्तैर्वृन्दारकनागकुञ्जरैः, तृतीयान्तमेतत्, पूज्यमानं प्रथमान्तम्। ।सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— पूज्यमानं सुप् समानाधिकरणेनवृन्दारकनागकुञ्जरैः सुब्भिः सह विभाषा तत्परुषःसमासः ।</big>
 
<big>अस्मिन् सूत्रे पूज्यमानम् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं पूज्यमानम् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
<div style="margin-left:40px">
 
<big>गौश्चासौ वृन्दारकः = गौवृन्दारकः ।</big>
'''<big><span lang="ar-SA">१५)जातिवाचि सुबन्तं पोटादिभिः सह समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति।</span></big>'''
 
<big>गौश्चासौ नागो = गौनागः ।</big>
</div>
<big><span lang="ar-SA">'''पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">६५</span>) = <span lang="ar-SA">जातिवाचि सुबन्तं पोटादिभिः सह समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। पोटा च युवतिश्च स्तोक च कतिपयश्च गृष्टिश्च धेनुश्च वशा च वेहत् च वष्कयणी च प्रवक्ता च श्रोत्रियश्च अध्यापकश्च धूर्तश्च तेषामितरेतरयोगद्वन्द्वः पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्ताः</span>, <span lang="ar-SA">तैः</span>, <span lang="ar-SA">पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैः तृतीयान्तम्</span>, <span lang="ar-SA">जातिः प्रथमान्तम्। ।'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। '''' अनुवृत्ति-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''र्जातिःसुप् समानाधिकरणेनपोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैःसुब्भिः सह विभाषा तत्परुषः समासः ।</big>
 
<big>गौश्चासौ कुञ्जरः = गौकुञ्जरः ।</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे '''जातिः''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''जातिः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>१३) कतरकतमौ जातिपरिप्रश्ने वृतमानौ समर्थेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति।</big>
<span lang="ar-SA"><big>यथा –</big></span>
 
<big>कतरकतमौ जातिपरिप्रश्ने (२.१.६३) = कतरकतमौ जातिपरिप्रश्ने वृतमानौ समर्थेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति। कतरश्च कतमश्च तयोरितरेतरयोगद्वन्द्वः कतरकतमौ। परितः प्रश्नः परिप्रश्नः। जातेः परिप्रश्नः जातिपरिप्रश्ने, षष्ठीतत्पुरुषः। कतरकतमौ प्रथमान्तं, जातिपरिप्रश्ने सप्तम्यन्तम्। । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌— जातिपरिप्रश्ने कतरकतमौ सुपौ समानाधिकरणेन सुपा सह विभाषा तत्परुषः समासः ।</big>
<big><span lang="ar-SA">प्रवक्ता चासौ गौः </span>= <span lang="ar-SA">कठप्रवक्ता</span></big>
 
<big>अस्मिन् सूत्रे कतरकतमौ इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं कतरकतमौ इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
<big><span lang="ar-SA">बष्कयणी चासौ गौः </span>= <span lang="ar-SA">गोबषकयणी</span></big>
 
<big>यथा –</big>
<big><span lang="ar-SA">श्रोत्रियश्चासौ कठश्च </span>= <span lang="ar-SA">कठश्रोत्रियः ।</span></big>
 
<big>कतरश्चासौ कठः = कतरकठः।</big>
<big><span lang="ar-SA">अध्यापकश्चासौ कठश्च </span>= <span lang="ar-SA">कठाध्यापकः।</span></big>
 
<big>कतमश्चासौ कलापः = कतमकलापः।</big>
<big><span lang="ar-SA">धूर्तश्चासौ कठश्च </span>= <span lang="ar-SA">कठधूर्तः ।</span></big>
 
<big>१४)निन्दार्थे किम् इति अव्ययं सुपा सह समस्येते, तत्पुरुषश्च समासो भवति।</big>
<br />
''''''
 
<big>किं क्षेपे (२.१.६४) = किम् इत्येतत् अव्ययं क्षेपे गम्यमाने सुपा सह समस्यते ततुरुषश्च समासो भवति। किं प्रथमान्तं, क्षेपे सप्तम्यन्तम्। ।सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— क्षेपेकिं सुप् समानाधिकरणेनसुपा सह विभाषा तत्परुषः समासः ।</big>
<div style="margin-left:40px">
 
<big>अस्मिन् सूत्रे किम् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं किम् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
'''<big><span lang="ar-SA">१६)जातिवाचि सुबन्तं प्रशंसावचनैः सह समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति।</span></big>'''
 
<big>यथा –</big>
</div>
<big><span lang="ar-SA">'''प्रशंसावचनैश्च''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">६६</span>) = <span lang="ar-SA">जातिवाचि सुबन्तं प्रशंसावचनैः सह समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। । प्रशंसावचनैः तृतीयान्तं</span>, <span lang="ar-SA">चाव्ययम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। '''पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">६५</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् जातिः इत्यस्य अनुवृत्तिः। '''' अनुवृत्ति-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''जातिःसुप् समानाधिकरणेनप्रशंसावचनैः चसुब्भिः सह विभाषा तत्परुषः समासः ।</big>
 
<big>कुत्सितो राजा = किंराजा</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे '''जातिः''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''जातिः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>१५)जातिवाचि सुबन्तं पोटादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति।</big>
<span lang="ar-SA"><big>यथा –</big></span>
 
<big>पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः (२.१.६५) = जातिवाचि सुबन्तं पोटादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। पोटा च युवतिश्च स्तोक च कतिपयश्च गृष्टिश्च धेनुश्च वशा च वेहत् च वष्कयणी च प्रवक्ता च श्रोत्रियश्च अध्यापकश्च धूर्तश्च तेषामितरेतरयोगद्वन्द्वः पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्ताः, तैः, पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैः तृतीयान्तम्, जातिः प्रथमान्तम्। ।सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— र्जातिःसुप् समानाधिकरणेनपोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैःसुब्भिः सह विभाषा तत्परुषः समासः ।</big>
<big><span lang="ar-SA">मतल्लिका चासौ गौश्च </span>= <span lang="ar-SA">गोमतल्लिका। प्रथमानिर्दिष्टस्य जातिवाचकस्य गौ शब्दस्य पूर्निपातः भवति। </span></big>
 
<big>अस्मिन् सूत्रे जातिः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं जातिः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
<big><span lang="ar-SA">मचर्चिका चासौ गौश्च </span>= <span lang="ar-SA">गोमचर्चिका ।</span></big>
 
<big>यथा –</big>
<big><span lang="ar-SA">प्रकाण्डम् चासौ गौश्च </span>= <span lang="ar-SA">गोप्रकाण्डम्।</span></big>
 
<big>प्रवक्ता चासौ गौः = कठप्रवक्ता</big>
<big><span lang="ar-SA">उद्धश्चासौ गौश्च </span>= <span lang="ar-SA">गवोद्धः।</span></big>
 
<big>बष्कयणी चासौ गौः = गोबषकयणी</big>
<span lang="ar-SA"><br />
</span>
 
<big>श्रोत्रियश्चासौ कठश्च = कठश्रोत्रियः ।</big>
<div style="margin-left:40px">
 
<big>अध्यापकश्चासौ कठश्च = कठाध्यापकः।</big>
'''<big><span lang="ar-SA">१७)युवशब्दः समानाधिकरणैः खलत्यादिभिः सह समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति।</span></big>'''
 
<big>धूर्तश्चासौ कठश्च = कठधूर्तः ।</big>
</div>
<big><span lang="ar-SA">'''युवा खलतिपलितवलिनजरतीभिः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">६७</span>) = <span lang="ar-SA">युवशब्दः समानाधिकरणैः खलत्यादिभिः सह समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। खलतिश्च पलितश्च वलिनश्च जरती च तासामितरेतरयोगद्वन्द्वः खलतिपलितवलिनजरत्यस्ताभिः खलतिपलितवलिनजरततीभिः। युवा प्रथमान्तं</span>, <span lang="ar-SA">खलतिपलितवलिनजरत्यस्तीभिः तृतीयान्तम्। </span>|<span lang="ar-SA">'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति</span>-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''युवा सुप् समानाधिकरणैः खलतिपलितवलिनजरतीभिः''' '''सुब्भिः सह विभाषा तत्परुषः समासः ।'''</span></big>
 
<big>'</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे '''युवा''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''युवा''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>१६)जातिवाचि सुबन्तं प्रशंसावचनैः सह समस्यते, तत्पुरुषश्च समासो भवति।</big>
<span lang="ar-SA"><big>यथा –</big></span>
 
<big>प्रशंसावचनैश्च (२.१.६६) = जातिवाचि सुबन्तं प्रशंसावचनैः सह समस्यते, तत्पुरुषश्च समासो भवति। । प्रशंसावचनैः तृतीयान्तं, चाव्ययम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः (२.१.६५) इत्यस्मात् सूत्रात् जातिः इत्यस्य अनुवृत्तिः। ' अनुवृत्ति-सहित-सूत्रम्‌— जातिःसुप् समानाधिकरणेनप्रशंसावचनैः चसुब्भिः सह विभाषा तत्परुषः समासः ।</big>
<big><span lang="ar-SA">युवा चासौ खलतिश्च </span>= <span lang="ar-SA">युवखलतिः।</span></big>
 
<big>अस्मिन् सूत्रे जातिः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं जातिः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
<big><span lang="ar-SA">युवतिश्चासौ खलती </span>= <span lang="ar-SA">युवखलती</span></big>
 
<big>यथा –</big>
<big><span lang="ar-SA">युवा चासौ पलितश्च </span>= <span lang="ar-SA">युवपलितः</span></big>
 
<big>मतल्लिका चासौ गौश्च = गोमतल्लिका। प्रथमानिर्दिष्टस्य जातिवाचकस्य गौ शब्दस्य पूर्निपातः भवति।</big>
<big><span lang="ar-SA">युवा चासौ वलिनश्च</span>= <span lang="ar-SA">युववलिनः</span></big>
 
<big>मचर्चिका चासौ गौश्च = गोमचर्चिका ।</big>
<big><span lang="ar-SA">युवतिश्चासौ जरती च </span>= <span lang="ar-SA">युवजरती।</span></big>
 
<big>प्रकाण्डम् चासौ गौश्च = गोप्रकाण्डम्।</big>
<br />
 
<big>उद्धश्चासौ गौश्च = गवोद्धः।</big>
 
<big>१७)युवशब्दः समानाधिकरणैः खलत्यादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति।</big>
<div style="margin-left:40px">
 
<big>युवा खलतिपलितवलिनजरतीभिः (२.१.६७) = युवशब्दः समानाधिकरणैः खलत्यादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। खलतिश्च पलितश्च वलिनश्च जरती च तासामितरेतरयोगद्वन्द्वः खलतिपलितवलिनजरत्यस्ताभिः खलतिपलितवलिनजरततीभिः। युवा प्रथमान्तं, खलतिपलितवलिनजरत्यस्तीभिः तृतीयान्तम्। |सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌— युवा सुप् समानाधिकरणैः खलतिपलितवलिनजरतीभिः सुब्भिः सह विभाषा तत्परुषः समासः ।</big>
'''<big><span lang="ar-SA">१८)कृत्यप्रत्ययान्ताः तुल्यपर्यायाश्च सुबन्ताः अजातिवचनेन समस्यन्ते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। तव्य</span>, <span lang="ar-SA">तव्यत्</span>, <span lang="ar-SA">यत्</span>, <span lang="ar-SA">अनीयर्</span>, <span lang="ar-SA">क्यप्</span>, <span lang="ar-SA">ण्यत्</span>, <span lang="ar-SA">इन् </span>- <span lang="ar-SA">एते प्रत्ययाः कृत्यप्रत्ययाः सन्ति।</span></big>'''
 
<big>अस्मिन् सूत्रे युवा इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं युवा इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
</div>
<big><span lang="ar-SA">'''कृत्यतुल्याख्या अजात्या''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">६८</span>) = <span lang="ar-SA">कृत्यप्रत्ययान्ताः तुल्यपर्यायाश्च सुबन्ताः अजातिवचनेन समस्यन्ते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। तुल्यमाचक्षते इति तुल्यख्याः</span>, <span lang="ar-SA">उपपदतत्पुरुषः। कृत्याश्च तुल्याख्याश्च तेषामितरेतरयोगद्वन्द्वः कृत्यतुल्याख्याः। कृत्यतुल्याख्या प्रथमान्तम्</span>, <span lang="ar-SA">अजात्या तृतीयान्तम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। '''' अनुवृत्ति-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''कृत्यतुल्याख्या सुप् समानाधिकरणेनअजात्या सुपा सह विभाषा तत्परुषः समासः ।</big>
 
<big>यथा –</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे '''कृत्यतुल्याख्या''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''कृत्यतुल्याख्या''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>युवा चासौ खलतिश्च = युवखलतिः।</big>
<big><span lang="ar-SA">भोज्यञ्च तदुष्णञ्च </span>= <span lang="ar-SA">भोज्योष्णम् ।</span></big>
 
<big>युवतिश्चासौ खलती = युवखलती</big>
<big><span lang="ar-SA">तुल्यश्चासौ श्वेतश्च </span>= <span lang="ar-SA">तुल्यश्वेतः ।</span></big>
 
<big>युवा चासौ पलितश्च = युवपलितः</big>
<big><span lang="ar-SA">सदृशश्चासौ श्वेतश्च </span>= <span lang="ar-SA">सदृशश्वेतः।</span></big>
 
<big>युवा चासौ वलिनश्च= युववलिनः</big>
<br />
 
<big>युवतिश्चासौ जरती च = युवजरती।</big>
 
<big>१८)कृत्यप्रत्ययान्ताः तुल्यपर्यायाश्च सुबन्ताः अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति। तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, इन् - एते प्रत्ययाः कृत्यप्रत्ययाः सन्ति।</big>
<div style="margin-left:40px">
 
<big>कृत्यतुल्याख्या अजात्या (२.१.६८) = कृत्यप्रत्ययान्ताः तुल्यपर्यायाश्च सुबन्ताः अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति। तुल्यमाचक्षते इति तुल्यख्याः, उपपदतत्पुरुषः। कृत्याश्च तुल्याख्याश्च तेषामितरेतरयोगद्वन्द्वः कृत्यतुल्याख्याः। कृत्यतुल्याख्या प्रथमान्तम्, अजात्या तृतीयान्तम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— कृत्यतुल्याख्या सुप् समानाधिकरणेनअजात्या सुपा सह विभाषा तत्परुषः समासः ।</big>
'''<big><span lang="ar-SA">१९)वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति।</span></big>'''
 
<big>अस्मिन् सूत्रे कृत्यतुल्याख्या इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं कृत्यतुल्याख्या इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
</div>
<big><span lang="ar-SA">'''वर्णो वर्णेन''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">६९</span>) = <span lang="ar-SA">वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। वर्णः प्रथमान्तं</span>, <span lang="ar-SA">वर्णेन तृतीयान्तम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति</span>-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''वर्णः सुप् समानाधिकरणेन''' '''वर्णेन सुपा सह विभाषा समासः तत्परुषः।'''</span></big>
 
<big>भोज्यञ्च तदुष्णञ्च = भोज्योष्णम् ।</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे '''वर्णः''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''वर्णः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>तुल्यश्चासौ श्वेतश्च = तुल्यश्वेतः ।</big>
<span lang="ar-SA"><big>यथा –</big></span>
 
<big>सदृशश्चासौ श्वेतश्च = सदृशश्वेतः।</big>
<big><span lang="ar-SA">कृष्णश्चासौ सारङ्गश्च </span>= <span lang="ar-SA">कृष्णसारङ्गः</span></big>
 
<big>१९)वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति।</big>
<big><span lang="ar-SA">लोहितश्चासौ शबल्श्च </span>= <span lang="ar-SA">लोहितशबलः</span></big>
 
<big>वर्णो वर्णेन (२.१.६९) = वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति। वर्णः प्रथमान्तं, वर्णेन तृतीयान्तम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌— वर्णः सुप् समानाधिकरणेन वर्णेन सुपा सह विभाषा समासः तत्परुषः।</big>
<br />
 
<big>अस्मिन् सूत्रे वर्णः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं वर्णः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
 
<big>यथा –</big>
<div style="margin-left:40px">
 
<big>कृष्णश्चासौ सारङ्गश्च = कृष्णसारङ्गः</big>
'''<big><span lang="ar-SA">२०) कुमारशब्दः श्रमणादिभिः सह समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति।</span></big>'''
 
<big>लोहितश्चासौ शबल्श्च = लोहितशबलः</big>
</div>
<big><span lang="ar-SA">'''कुमारः श्रमणादिभिः''' </span>''(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">७०</span>) ='' <span lang="ar-SA">कुमारशब्दः श्रमणादिभिः सह समस्यते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। श्रमणा आदिर्येषां ते श्रमणादयस्तैः श्रमणादिभिः । कुमारः प्रथमान्तं</span>, <span lang="ar-SA">श्रमणादिभिः ततृतीयान्तम्।'''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। '''' अनुवृत्ति-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''कुमारः सुप् समानाधिकरणेनश्रमणादिभिः सुब्भिः सह विभाषा तत्परुषः समासः ।</big>
 
<big>२०) कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति।</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे '''कुमारः''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''कुमारः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>कुमारः श्रमणादिभिः (२.१.७०) = कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। श्रमणा आदिर्येषां ते श्रमणादयस्तैः श्रमणादिभिः । कुमारः प्रथमान्तं, श्रमणादिभिः ततृतीयान्तम्।सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— कुमारः सुप् समानाधिकरणेनश्रमणादिभिः सुब्भिः सह विभाषा तत्परुषः समासः ।</big>
<big><span lang="ar-SA">श्रमणादिगणे एते शब्दाः पठिताः – श्रमणा</span>, <span lang="ar-SA">प्रव्रजिता</span>, <span lang="ar-SA">कुलटा</span>, <span lang="ar-SA">गभिर्णी</span>, <span lang="ar-SA">तापसी</span>, <span lang="ar-SA">दासी</span>, <span lang="ar-SA">बन्धकी</span>, <span lang="ar-SA">अध्यापक</span>, <span lang="ar-SA">अभिरूपक</span>, <span lang="ar-SA">पण्डित</span>, <span lang="ar-SA">पटु</span>, <span lang="ar-SA">मृदु</span>, <span lang="ar-SA">कुशल</span>, <span lang="ar-SA">चपल</span>, <span lang="ar-SA">निपुण च।</span></big>
 
<big>अस्मिन् सूत्रे कुमारः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं कुमारः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
<span lang="ar-SA"><big>यथा—</big></span>
 
<big>श्रमणादिगणे एते शब्दाः पठिताः – श्रमणा, प्रव्रजिता, कुलटा, गभिर्णी, तापसी, दासी, बन्धकी, अध्यापक, अभिरूपक, पण्डित, पटु, मृदु, कुशल, चपल, निपुण च।</big>
<big><span lang="ar-SA">कुमारी चासौ श्रमणा </span>= <span lang="ar-SA">कुमारश्रमणा </span>- '<nowiki/>''''' <span lang="ar-SA">'''पुंवत् कर्मधारयजातीयदेशीयेषु''' (<span lang="ar-SA">६</span>.<span lang="ar-SA">३</span>.<span lang="ar-SA">४२</span>) <span lang="ar-SA">इति सूत्रेण पुवद्भावः भूत्वा पूर्वपदस्य प्रातिपदिकं कुमार इति पुंलिङ्गवद्भवति।</span></big>
 
<big>यथा—</big>
<br />
 
<big>कुमारी चासौ श्रमणा = कुमारश्रमणा - ' 'पुंवत् कर्मधारयजातीयदेशीयेषु (६.३.४२) इति सूत्रेण पुवद्भावः भूत्वा पूर्वपदस्य प्रातिपदिकं कुमार इति पुंलिङ्गवद्भवति।</big>
 
<big>२२)चतुष्पाद्वाचिनः सुबन्ताः गर्भिणीशब्देन समस्यन्ते, तत्पुरुषश्च समासो भवति।</big>
<div style="margin-left:40px">
 
<big>चतुष्पादो गर्भिण्या (२.१.७१) = चतुष्पाद्वाचिनः सुबन्ताः गर्भिणीशब्देन समस्यन्ते, तत्पुरुषश्च समासो भवति। चतुष्पादः इत्यस्य अर्थः चत्वारः पादाः यस्य सः। अस्मिन् सूत्रे चतुष्पादः इत्यनेन केवलं पशूनां एव ग्रहणं भवति। चतुष्पादः प्रथमाबहवचनान्तं, गर्भिण्या तृतीयान्तम् । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— चतुष्पादः सुपः समानाधिकरणेनगर्भिण्या सुपा सह विभाषा तत्परुषः समासः ।</big>
'''<big><span lang="ar-SA">२२)चतुष्पाद्वाचिनः सुबन्ताः गर्भिणीशब्देन समस्यन्ते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति।</span></big>'''
 
<big>अस्मिन् सूत्रे चतुष्पादः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं चतुष्पादः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
</div>
<big><span lang="ar-SA">'''चतुष्पादो गर्भिण्या''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">७१</span>) = <span lang="ar-SA">चतुष्पाद्वाचिनः सुबन्ताः गर्भिणीशब्देन समस्यन्ते</span>, <span lang="ar-SA">तत्पुरुषश्च समासो भवति। चतुष्पादः इत्यस्य अर्थः चत्वारः पादाः यस्य सः। अस्मिन् सूत्रे चतुष्पादः इत्यनेन केवलं पशूनां एव ग्रहणं भवति। चतुष्पादः प्रथमाबहवचनान्तं</span>, <span lang="ar-SA">गर्भिण्या तृतीयान्तम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''विभाषा''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''तत्पुरुषः''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१२</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। '''' अनुवृत्ति-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''चतुष्पादः सुपः समानाधिकरणेनगर्भिण्या सुपा सह विभाषा तत्परुषः समासः ।</big>
 
<big>यथा –</big>
<big><span lang="ar-SA">अस्मिन् सूत्रे '''चतुष्पादः''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''चतुष्पादः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<big>गौश्चासौ गर्भिणी च = गोगर्भिणी।</big>
<span lang="ar-SA"><big>यथा –</big></span>
 
<big>२२)मयूरव्यंसकादयः – एते तत्पुरुषसंज्ञकाः भवन्ति।</big>
<big><span lang="ar-SA">गौश्चासौ गर्भिणी च </span>= <span lang="ar-SA">गोगर्भिणी।</span></big>
 
<big>मयूरव्यंसकादयश्च (२.१.७२) = मयूरव्यंसकादयः शब्दाः तत्पुरुषसंज्ञां प्राप्नुवन्ति। सम्पूर्णसमुदास्य निपातनं भवति अनेन यः समासः नित्यः भवति न तु विकल्पेन। मयूरव्यंसकः आदिर्येषां ते मयूरव्यंसकादयः बहुव्रीहिः मयूरव्यंसकादयः प्रथमान्तं, चाव्ययम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। विभाषा (२.१.११) इत्यस्य अधिकारः। अनुवृत्ति-सहित-सूत्रम्‌— मयूरव्यंसकादयः सुपः समानाधिकरणेन सुपा सह तत्परुषः समासः विभाषा।</big>
<br />
 
<big>मयूरव्यंसकादिगणे एते शब्दाः सन्ति – मयूरव्यंसक, छात्रव्यंसक, कम्बोजमुण्ड, यवनमुण्ड, हस्तेगृह्य, हस्त्गृह्य, खादतमोदत, इत्यादयः शब्दाः पठिताः</big>
 
<big>अस्मिन् सूत्रे मयूरव्यंसकादयश्च इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं मयूरव्यंसकादयश्च इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
<div style="margin-left:40px">
 
<big>यथा –</big>
<span lang="ar-SA"><big>'''२२)मयूरव्यंसकादयः''' – एते तत्पुरुषसंज्ञकाः भवन्ति।</big></span>
 
</div>
<big><span lang="ar-SA">'''मयूरव्यंसकादयश्च''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">७२</span>) = <span lang="ar-SA">मयूरव्यंसकादयः शब्दाः तत्पुरुषसंज्ञां प्राप्नुवन्ति। सम्पूर्णसमुदास्य निपातनं भवति अनेन यः समासः नित्यः भवति न तु विकल्पेन। मयूरव्यंसकः आदिर्येषां ते मयूरव्यंसकादयः बहुव्रीहिः मयूरव्यंसकादयः प्रथमान्तं</span>, <span lang="ar-SA">चाव्ययम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">३</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। '''सह सुपा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४</span>) <span lang="ar-SA">इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">४९</span>) <span lang="ar-SA">इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। '''विभाषा''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">११</span>) <span lang="ar-SA">इत्यस्य अधिकारः। अनुवृत्ति</span>-<span lang="ar-SA">सहित</span>-<span lang="ar-SA">सूत्रम्‌— '''मयूरव्यंसकादयः सुपः समानाधिकरणेन''' '''सुपा सह तत्परुषः समासः विभाषा।'''</span></big>
 
<big><span lang="ar-SA">मयूरव्यंसकादिगणे एते शब्दाः सन्ति – मयूरव्यंसक</span>, <span lang="ar-SA">छात्रव्यंसक</span>, <span lang="ar-SA">कम्बोजमुण्ड</span>, <span lang="ar-SA">यवनमुण्ड</span>, <span lang="ar-SA">हस्तेगृह्य</span>, <span lang="ar-SA">हस्त्गृह्य</span>, <span lang="ar-SA">'''खादतमोदत'''</span>''',''' <span lang="ar-SA">इत्यादयः शब्दाः पठिताः </span></big>
 
<big><span lang="ar-SA">अस्मिन् सूत्रे '''मयूरव्यंसकादयश्च''' इति शब्दः प्रथमाविभक्तौ अस्ति</span>, <span lang="ar-SA">अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' </span>(<span lang="ar-SA">१</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">४३</span>) <span lang="ar-SA">इति सूत्रण उपसर्जन</span>-<span lang="ar-SA">संज्ञा भवति। उपसर्जन</span>-<span lang="ar-SA">संज्ञानन्तरं '''मयूरव्यंसकादयश्च''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३०</span>) <span lang="ar-SA">इति सूत्रण।</span></big>
 
<span lang="ar-SA"><big>यथा –</big></span>
 
<big><span lang="ar-SA">मयूरो व्यंसक</span>(<span lang="ar-SA">धूर्त</span>) = <span lang="ar-SA">मयूरव्यंसकः</span></big>
 
<big>मयूरो व्यंसक(धूर्त) = मयूरव्यंसकः</big>
<big><span lang="ar-SA">उदक् च अवाक् च </span>= <span lang="ar-SA">उदक्चावाक्च</span></big>
 
<big>उदक् च अवाक् च = उदक्चावाक्च</big>
<big><span lang="ar-SA">खादत च मोदत च </span>= <span lang="ar-SA">खादतमोदत।</span></big>
 
<big>खादत च मोदत च = खादतमोदत।</big>
<br /><big><br />
<span lang="ar-SA">इत्यनेन कर्मधारयसमासः इति विषयः समाप्तः।<br />
</span></big>
 
<big>इत्यनेन कर्मधारयसमासः इति विषयः समाप्तः।</big>
<span lang="ar-SA"><big><br /></big>
</span>
 
<big>Vidhya  March 2020<br /></big><div>
teachers
810

edits