14---samAsaH/03C---tatpuruShasamAsaH---karmadhArayaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 355:
<big>देवानां पूजकः ब्राह्मणः = देवबाह्मणः । अत्र देवानां पूजकः यस्य सः इति विग्रहवाक्ये <u>'''बहुव्रीहिसमासः'''</u> भूत्वा देवपूजकः इति भवति । तदनन्तरं देवपूजकश्चासौ ब्राह्मणः इति विग्रहे '''विशेषणं विशेष्येण बहुलम्''' (२.१.४७) इति सूत्रेण समासः भूत्वा देवपूजकः इति समस्तपदं निष्पन्नम् भवति। पूजकः इति शब्दस्य लोपः भवति।</big>
 
<big><br />'''८) विशेषणपूर्वपदकर्मधारयसमासः''' - पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम- वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति।</big>
 
<big>पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ((२.१.५८) = पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम- वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पुर्वश्च अपरश्च प्रथमश्च चरमश्च जघन्यश्च समानश्च मध्यमश्च वीरश्च तेषामितरेतरयोगद्वन्द्वः पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराः प्रथामान्तं, चाव्ययम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। विशेषणं विशेष्येण बहुलम् (२.१.४७) इत्यस्मात् सूत्रात् सर्वाणि पदानि अनुवृत्तानि । अनुवृत्ति-सहित-सूत्रम्‌— पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च विशेषणानि सुपः समानाधिकरणेन विशेष्येण सुपा सह विभाषा तत्परुषःसमासः ।</big>
 
<big>'''पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च''' (२.१.५८) = पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम- वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति । पुर्वश्च अपरश्च प्रथमश्च चरमश्च जघन्यश्च समानश्च मध्यमश्च वीरश्च तेषामितरेतरयोगद्वन्द्वः पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराः प्रथामान्तं, चाव्ययम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । '''विशेषणं विशेष्येण बहुलम्''' (२.१.४७) इत्यस्मात् सूत्रात् सर्वाणि पदानि अनुवृत्तानि । अनुवृत्ति-सहित-सूत्रम्‌ — '''पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च विशेषणानि सुपः समानाधिकरणेन विशेष्येण सुपा सह विभाषा तत्परुषःसमासः''' ।</big>
<big>अस्मिन् सूत्रे पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
 
 
<big>अस्मिन् सूत्रे '''पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण।</big>
 
<big>यथा-</big>
<big>पूर्वश्चासौ वैयाकरणश्च = पूर्ववैयाकरणः</big>
 
<big>पूर्वश्चासौ वैयाकरणश्च = पूर्ववैयाकरणः</big>
 
<big>अपरश्चासौ अध्यापकश्च = अपराध्यापकः</big>
<big>प्रथमश्चासौ पुरुषश्च = प्रथमपुरुषः</big>
 
<big>प्रथमश्चासौ पुरुषश्च = प्रथमपुरुषः</big>
 
<big>चरमश्चासौ पुरुषश्च = चरमपुरुषः</big>
<big>जघन्यश्चासौ पुरुषश्च = जघन्यपुरुषः</big>
 
<big>जघन्यश्चासौ पुरुषश्च = जघन्यपुरुषः</big>
 
<big>समानश्चासौ पुरुषश्च = समानपुरुषः</big>
<big>मध्यश्चासौ पुरुषश्च = मध्यपुरुषः</big>
 
<big>मध्यश्चासौ पुरुषश्च = मध्यपुरुषः</big>
 
<big>मध्यमश्चासौ पुरुषश्च = मध्यमपुरुषः</big>
 
 
<big>वीरश्चासौ पुरुषश्च = वीरपुरुषः</big>
 
<big>अपरश्चासौ अर्धश्च = परश्चार्धः । अपरस्यार्धे पश्चभावो वक्तव्यः। अनेन वार्तिकेन अर्धशब्दः यदि उत्तरपदे अस्ति तर्हि पूर्वपदे स्थिते अपर-शब्दस्य स्थाने पश्च आदेशः भवति।</big>
 
<big>अपरश्चासौ अर्धश्च = परश्चार्धः । अपरस्यार्धे पश्चभावो वक्तव्यः । अनेन वार्तिकेन अर्धशब्दः यदि उत्तरपदे अस्ति तर्हि पूर्वपदे स्थिते अपर-शब्दस्य स्थाने पश्च आदेशः भवति ।</big>
<big>९) श्रेण्यादयः सुबन्ताः कृतादिभिः समानधिकरणैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति।</big>
 
<big>श्रेण्यादयः कृतादिभिः (२.१.५९) = श्रेण्याऽदयः सुबन्ताः कृताऽदिभिः समानधिकरणैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। श्रेण्यादिषु च्व्यर्थवचनम्। श्रेणिरादिर्येषां ते श्रेण्यादयः । कृत आदिर्येषां ते कृतादयस्तैः कृतादिभिः। श्रेण्यादयः प्रथमान्तं, कृतादिभिः तृतीयान्तं, द्विपदमिदं सूत्रम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— श्रेण्यादयः सुपः समानाधिकरणैःकृतादिभिः सुपा सह विभाषा तत्परुषः समासः ।</big>
 
<big>अस्मिन् सूत्रे श्रेण्यादयः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं श्रेण्यादयः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
 
<big>'''९) श्रेण्यादयः सुबन्ताः कृतादिभिः समानधिकरणैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति।'''</big>
<big>श्रेण्यादिगणे एते शब्दाः सन्ति- श्रेणि, एक, पूक, मुकुन्द, राशि, निच्य, विषय, निधान, पर, इन्द्र, देव, मुण्ड, भूत, श्रमण, वदान्य, अध्यापक, अभिरूपक, ब्राह्मण, क्षत्रिय, विशिष्ट, पटु, पण्डित, कुशल, चपल, निपुण, कृपण।</big>
 
<big>कृत, मित, मत, भूत, उक्त, युक्त, समाज्ञात, समाम्नात, समाख्यात, संसेवित, अवधारित, अवकल्पित, निराकृत, उपकृत, उपाकृत, दृष्ट, कलित, दलिनत, उदाहृत, विश्रुत, उदित – एते शब्दाः सन्ति कृतादिगणे।</big>
 
<big>'''श्रेण्यादयः कृतादिभिः''' (२.१.५९) = श्रेण्याऽदयः सुबन्ताः कृताऽदिभिः समानधिकरणैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति । श्रेण्यादिषु च्व्यर्थवचनम् । श्रेणिरादिर्येषां ते श्रेण्यादयः । कृत आदिर्येषां ते कृतादयस्तैः कृतादिभिः । श्रेण्यादयः प्रथमान्तं, कृतादिभिः तृतीयान्तं, द्विपदमिदं सूत्रम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — '''श्रेण्यादयः सुपः समानाधिकरणैःकृतादिभिः सुपा सह विभाषा तत्परुषः समासः''' ।</big>
<big>श्रेण्यादिषु च्व्यर्थेवचनं कर्तव्यम्। श्रेण्यादिगणपठितानां शब्दानां समासः च्वि-प्रत्ययार्थे करणीयः</big>
 
 
<big>अस्मिन् सूत्रे '''श्रेण्यादयः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''श्रेण्यादयः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
 
 
<big>श्रेण्यादिगणे एते शब्दाः सन्ति - श्रेणि, एक, पूक, मुकुन्द, राशि, निच्य, विषय, निधान, पर, इन्द्र, देव, मुण्ड, भूत, श्रमण, वदान्य, अध्यापक, अभिरूपक, ब्राह्मण, क्षत्रिय, विशिष्ट, पटु, पण्डित, कुशल, चपल, निपुण, कृपण ।</big>
 
 
<big>कृत, मित, मत, भूत, उक्त, युक्त, समाज्ञात, समाम्नात, समाख्यात, संसेवित, अवधारित, अवकल्पित, निराकृत, उपकृत, उपाकृत, दृष्ट, कलित, दलिनत, उदाहृत, विश्रुत, उदित – एते शब्दाः सन्ति कृतादिगणे ।</big>
 
 
<big>श्रेण्यादिषु च्व्यर्थेवचनं कर्तव्यम् ।</big>
 
 
<big>श्रेण्यादिगणपठितानां शब्दानां समासः च्वि-प्रत्ययार्थे करणीयः</big>
 
<big>यथा –</big>
 
 
<big>अश्रेणयः श्रेणयः कृताः = श्रेणिकृताः</big>
 
<big>कुगतिप्रादयः (२.२.१८) इति सूत्रेण अश्रेणयः श्रेणयः कृताः = श्रेणीकृताः इति नित्यसमासः भवति च्विप्रत्ययेन।</big>
 
<big>'''कुगतिप्रादयः''' (२.२.१८) इति सूत्रेण अश्रेणयः श्रेणयः कृताः = श्रेणीकृताः इति नित्यसमासः भवति च्विप्रत्ययेन ।</big>
<big>१०) विशेषणोभ्यपदकर्मधारयः -अनञ्-क्तप्रत्ययान्तं विशेषणं समानाधिकरणे नञ् क्तप्रत्ययान्तेन विशेष्येन सह समस्यते, तत्पुरुषश्च समासो भवति।</big>
 
<big>क्तेन नञ्विशिष्टेनानञ् (२.१.६०) = अनञक्ताप्रत्ययान्तस्य प्रकृतिकस्य सुबन्तस्य समानाधिकरणे नञ्विशिष्टेन क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समासः भवति। अनञ्पदं विशेष्यरूपेण प्रथमान्त-क्तान्तपदस्य अध्याहारः करणीयः नञ्विषिष्टस्तेन नञ्विशिष्टेन, तृतीयातत्पुरुषः। न नञ् अनञ्, नञ्तपुरुषः।क्तेन तृतीयान्तं नञ्विशिष्टेन तृतीयान्तम्, अनञ् प्रथमानतम्।सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। विशेषणं विशेष्येण बहुलम् (२.१.४७) इत्यस्मात् सूत्रात् सर्वाणि पदानि अनुवृत्तानि । अनुवृत्ति-सहित-सूत्रम्‌— अनञ् क्त विशेषणं सुप् समानाधिकरणेन नञ्विशिष्टेन क्तेन विशेष्येण सुपा सह विभाषा तत्परुषःसमासः ।</big>
 
<big>अस्मिन् सूत्रे अनञ् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं अनञ् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
 
<big>'''१०) विशेषणोभ्यपदकर्मधारयः''' - अनञ्-क्तप्रत्ययान्तं विशेषणं समानाधिकरणे नञ् क्तप्रत्ययान्तेन विशेष्येन सह समस्यते, तत्पुरुषश्च समासो भवति।</big>
<big>अस्य सूत्रस्य प्रयोजनं पूर्वनिपात-नियमार्थम् एव, नो चेत् विशेषणं विशेष्येण बहुलम् इत्यनेन एव समासः सिद्धः भवति।</big>
 
 
<big>'''क्तेन नञ्विशिष्टेनानञ्''' (२.१.६०) = अनञक्ताप्रत्ययान्तस्य प्रकृतिकस्य सुबन्तस्य समानाधिकरणे नञ्विशिष्टेन क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समासः भवति । अनञ्पदं विशेष्यरूपेण प्रथमान्त-क्तान्तपदस्य अध्याहारः करणीयः नञ्विषिष्टस्तेन नञ्विशिष्टेन, तृतीयातत्पुरुषः। न नञ् अनञ्, नञ्तपुरुषः। क्तेन तृतीयान्तं नञ्विशिष्टेन तृतीयान्तम्, अनञ् प्रथमानतम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । '''विशेषणं विशेष्येण बहुलम्''' (२.१.४७) इत्यस्मात् सूत्रात् सर्वाणि पदानि अनुवृत्तानि । अनुवृत्ति-सहित-सूत्रम्‌ — '''अनञ् क्त विशेषणं सुप् समानाधिकरणेन नञ्विशिष्टेन क्तेन विशेष्येण सुपा सह विभाषा तत्परुषःसमासः''' ।</big>
 
 
<big>अस्मिन् सूत्रे '''अनञ्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''अनञ्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
 
 
<big>अस्य सूत्रस्य प्रयोजनं पूर्वनिपात-नियमार्थम् एव, नो चेत् विशेषणं विशेष्येण बहुलम् इत्यनेन एव समासः सिद्धः भवति ।</big>
 
<big>उदा-</big>
 
<big>कृतं च तदकृतं च = कृताकृतम्।</big>
 
<big>कृतं च तदकृतं च = कृताकृतम् ।</big>
<big>मध्यमपदलोपिकर्मधारयः -</big>
 
<big>शाकपार्थिवादीनां सिद्ध्ये उत्तरपदलोपसङ्ख्यानम् इति वार्तिकेन शाकप्रियः पार्थिवः इत्यादिषु शब्देषु उत्तरपदस्य प्रियस्य लोपः भवति येन शाकपार्थिवः इति समासः भवति। अनेन वार्तिकेन यत् समसतपदं सिध्यति तस्य नाम अस्ति उत्तरपदलोपी समासः अथवा मध्यमपदलोपी समासः। समासः विशेषणं विशेष्येण बहुलम् (२.१.४७) इति सूत्रेण भवति। अनेन वार्तिकेन उत्तरपदस्य लोपः भवति।</big>
 
<big>'''<u>मध्यमपदलोपिकर्मधारयः</u>''' -</big>
<big>शाकप्रियः पार्थिवः = शाकपार्थिवः । शाकः प्रियः यस्य सः, शाकप्रियः इति बहुव्रीहिसमासः । तदनन्तरं पार्थिवः इति शब्देन सह समासः भवति।</big>
 
<big>देवानां पूजकः ब्राह्मणः = देवबाह्मणः । अत्र देवानां पूजकः यस्य सः इति विग्रहवाक्ये बहुव्रीहिसमासः भूत्वा देवपूजकः भवति। तदनन्तरं देवपूजकश्चासौ ब्राह्मणः इति विग्रहे विशेषणं विशेष्येण बहुलम् (२.१.४७) इति सूत्रेण समासः भूत्वा देवपूजकः इति समस्तपदं निष्पन्नम्। पूजकः इति शब्दस्य लोपः भवति।</big>
 
<big>शाकपार्थिवादीनां सिद्ध्ये उत्तरपदलोपसङ्ख्यानम् इति वार्तिकेन शाकप्रियः पार्थिवः इत्यादिषु शब्देषु उत्तरपदस्य प्रियस्य लोपः भवति येन शाकपार्थिवः इति समासः भवति । अनेन वार्तिकेन यत् समसतपदं सिध्यति तस्य नाम अस्ति उत्तरपदलोपी समासः अथवा मध्यमपदलोपी समासः । समासः '''विशेषणं विशेष्येण बहुलम्''' (२.१.४७) इति सूत्रेण भवति । अनेन वार्तिकेन उत्तरपदस्य लोपः भवति ।</big>
<big>११) विशेषणपूर्वपदकर्मधारयः - सत्, महत्, परम, उत्तम, उत्कृष्ट, इत्येते पूज्यमानैः सुबन्तैः सह श्रेष्ठता इत्यस्मिन् अर्थे समस्यन्ते, तत्पुरुषश्च समासो भवति।</big>
 
<big>सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (२.१.६१) = सत्, महत्, परम, उत्तम, उत्कृष्ट, इत्येते पूज्यमानैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। सत् च महत् च परमश्च उत्तमश्च उत्कृष्टश्च तेषामितरेतरयोगद्वन्द्वः सन्महत्परमोत्तमोत्कृष्टाः प्रथमान्तं, पूज्यमानैः तृतीयान्तम्। । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— सन्महत्परमोत्तमोत्कृष्टाः सुपः समानाधिकरणेनपूज्यमानैः सुब्भिः सह विभाषातत्परुषः समासः ।</big>
 
<big>शाकप्रियः पार्थिवः = शाकपार्थिवः । शाकः प्रियः यस्य सः, शाकप्रियः इति बहुव्रीहिसमासः । तदनन्तरं पार्थिवः इति शब्देन सह समासः भवति ।</big>
<big>अस्मिन् सूत्रे सन्महत्परमोत्तमोत्कृष्टाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं सन्महत्परमोत्तमोत्कृष्टाः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
 
<big>सन् चासौ वैद्यः च = सद्वैद्यः।</big>
 
<big>देवानां पूजकः ब्राह्मणः = देवबाह्मणः । अत्र देवानां पूजकः यस्य सः इति विग्रहवाक्ये '''<u>बहुव्रीहिसमासः</u>''' भूत्वा देवपूजकः भवति । तदनन्तरं देवपूजकश्चासौ ब्राह्मणः इति विग्रहे '''विशेषणं विशेष्येण बहुलम्''' (२.१.४७) इति सूत्रेण समासः भूत्वा देवपूजकः इति समस्तपदं निष्पन्नम् । पूजकः इति शब्दस्य लोपः भवति ।</big>
<big>महान् चासौ वैयाकरणः = महावैयाकरणः।</big>
 
<big>परम चासौ पुरुष च = परमपुरुषः।</big>
 
<big>उत्तमश्चासौ पुरुषः = उत्तमपुरुषः।</big>
 
<big>'''११) विशेषणपूर्वपदकर्मधारयः''' - सत्, महत्, परम, उत्तम, उत्कृष्ट, इत्येते पूज्यमानैः सुबन्तैः सह श्रेष्ठता इत्यस्मिन् अर्थे समस्यन्ते, तत्पुरुषश्च समासो भवति।</big>
<big>उत्कृष्टश्चासौ पुरुषः = उत्कृष्टपुरुषः।</big>
 
<big>'''सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः''' (२.१.६१) = सत्, महत्, परम, उत्तम, उत्कृष्ट, इत्येते पूज्यमानैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति । सत् च महत् च परमश्च उत्तमश्च उत्कृष्टश्च तेषामितरेतरयोगद्वन्द्वः सन्महत्परमोत्तमोत्कृष्टाः प्रथमान्तं, पूज्यमानैः तृतीयान्तम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌ — '''सन्महत्परमोत्तमोत्कृष्टाः सुपः समानाधिकरणेनपूज्यमानैः सुब्भिः सह विभाषातत्परुषः समासः''' ।</big>
<big>अस्मिन् सूत्रे पूज्यमानैः इति पदस्य प्रयोजनं यत् केवलं पूज्यमानवाचिपदेन सह एव एतादृशः समासः भवति। उत्कृष्टो गौः पङ्कात् इति वाक्ये उत्कृष्टः इति शब्दस्य उपस्थितिः अस्ति तथापि अयं शब्दः श्रेष्ठतायाः सूचकः नास्ति, अतः समासः न भवति।</big>
 
<big>१२) पूज्यमानवाचि सुबन्तं वृन्दारक, नाग, कुञ्जर इत्येतैः सह समस्यते, तत्पुरुषश्च समासो भवति।</big>
 
<big>अस्मिन् सूत्रे '''सन्महत्परमोत्तमोत्कृष्टाः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''सन्महत्परमोत्तमोत्कृष्टाः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
<big>वृन्दारकनागकुञ्जरैः पूज्यमानम्‌ (२.१.६२) = पूज्यमानवाचि सुबन्तं वृन्दारक, नाग, कुञ्जर इत्येतैः सह समस्यते, तत्पुरुषश्च समासो भवति। वृन्दारकश्च नागश्च कुञ्जरश्च तेषामितरेतरयोगद्वन्द्वो वृन्दारकनागकुञ्जरास्तैर्वृन्दारकनागकुञ्जरैः, तृतीयान्तमेतत्, पूज्यमानं प्रथमान्तम्। ।सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— पूज्यमानं सुप् समानाधिकरणेनवृन्दारकनागकुञ्जरैः सुब्भिः सह विभाषा तत्परुषःसमासः ।</big>
 
 
<big>अस्मिन् सूत्रे पूज्यमानम् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं पूज्यमानम् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
<big>सन् चासौ वैद्यः च = सद्वैद्यः ।</big>
 
 
<big>महान् चासौ वैयाकरणः = महावैयाकरणः ।</big>
 
 
<big>परम चासौ पुरुष च = परमपुरुषः ।</big>
 
 
<big>उत्तमश्चासौ पुरुषः = उत्तमपुरुषः ।</big>
 
 
<big>उत्कृष्टश्चासौ पुरुषः = उत्कृष्टपुरुषः ।</big>
 
 
<big>अस्मिन् सूत्रे पूज्यमानैः इति पदस्य प्रयोजनं यत् केवलं पूज्यमानवाचिपदेन सह एव एतादृशः समासः भवति । उत्कृष्टो गौः पङ्कात् इति वाक्ये उत्कृष्टः इति शब्दस्य उपस्थितिः अस्ति तथापि अयं शब्दः श्रेष्ठतायाः सूचकः नास्ति, अतः समासः न भवति ।</big>
 
 
 
<big>'''१२) पूज्यमानवाचि सुबन्तं वृन्दारक, नाग, कुञ्जर इत्येतैः सह समस्यते, तत्पुरुषश्च समासो भवति।'''</big>
 
 
<big>'''वृन्दारकनागकुञ्जरैः पूज्यमानम्‌''' (२.१.६२) = पूज्यमानवाचि सुबन्तं वृन्दारक, नाग, कुञ्जर इत्येतैः सह समस्यते, तत्पुरुषश्च समासो भवति । वृन्दारकश्च नागश्च कुञ्जरश्च तेषामितरेतरयोगद्वन्द्वो वृन्दारकनागकुञ्जरास्तैर्वृन्दारकनागकुञ्जरैः, तृतीयान्तमेतत्, पूज्यमानं प्रथमान्तम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌ — '''पूज्यमानं सुप् समानाधिकरणेनवृन्दारकनागकुञ्जरैः सुब्भिः सह विभाषा तत्परुषःसमासः''' ।</big>
 
 
<big>अस्मिन् सूत्रे '''पूज्यमानम्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''पूज्यमानम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्व'''म्‌ (२.२.३०) इति सूत्रण ।</big>
 
<big>गौश्चासौ वृन्दारकः = गौवृन्दारकः ।</big>
<big>गौश्चासौ नागो = गौनागः ।</big>
 
<big>गौश्चासौ नागो = गौनागः ।</big>
Line 451 ⟶ 495:
<big>गौश्चासौ कुञ्जरः = गौकुञ्जरः ।</big>
 
<big>१३) कतरकतमौ जातिपरिप्रश्ने वृतमानौ समर्थेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति।</big>
 
<big>कतरकतमौ जातिपरिप्रश्ने (२.१.६३) = कतरकतमौ जातिपरिप्रश्ने वृतमानौ समर्थेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति। कतरश्च कतमश्च तयोरितरेतरयोगद्वन्द्वः कतरकतमौ। परितः प्रश्नः परिप्रश्नः। जातेः परिप्रश्नः जातिपरिप्रश्ने, षष्ठीतत्पुरुषः। कतरकतमौ प्रथमान्तं, जातिपरिप्रश्ने सप्तम्यन्तम्। । सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌— जातिपरिप्रश्ने कतरकतमौ सुपौ समानाधिकरणेन सुपा सह विभाषा तत्परुषः समासः ।</big>
 
<big>'''१३) कतरकतमौ जातिपरिप्रश्ने वृतमानौ समर्थेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति।'''</big>
<big>अस्मिन् सूत्रे कतरकतमौ इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं कतरकतमौ इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
 
 
<big>'''कतरकतमौ जातिपरिप्रश्ने''' (२.१.६३) = कतरकतमौ जातिपरिप्रश्ने वृतमानौ समर्थेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति। कतरश्च कतमश्च तयोरितरेतरयोगद्वन्द्वः कतरकतमौ । परितः प्रश्नः परिप्रश्नः । जातेः परिप्रश्नः जातिपरिप्रश्ने, षष्ठीतत्पुरुषः । कतरकतमौ प्रथमान्तं, जातिपरिप्रश्ने सप्तम्यन्तम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — '''जातिपरिप्रश्ने कतरकतमौ सुपौ समानाधिकरणेन सुपा सह विभाषा तत्परुषः समासः''' ।</big>
 
 
<big>अस्मिन् सूत्रे '''कतरकतमौ''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''कतरकतमौ''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
 
<big>यथा –</big>
<big>कतरश्चासौ कठः = कतरकठः।</big>
 
<big>कतरश्चासौ कठः = कतरकठः।</big>
Line 463 ⟶ 512:
<big>कतमश्चासौ कलापः = कतमकलापः।</big>
 
<big>१४)निन्दार्थे किम् इति अव्ययं सुपा सह समस्येते, तत्पुरुषश्च समासो भवति।</big>
 
<big>किं क्षेपे (२.१.६४) = किम् इत्येतत् अव्ययं क्षेपे गम्यमाने सुपा सह समस्यते ततुरुषश्च समासो भवति। किं प्रथमान्तं, क्षेपे सप्तम्यन्तम्। ।सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— क्षेपेकिं सुप् समानाधिकरणेनसुपा सह विभाषा तत्परुषः समासः ।</big>
 
<big>'''१४)निन्दार्थे किम् इति अव्ययं सुपा सह समस्येते, तत्पुरुषश्च समासो भवति।'''</big>
<big>अस्मिन् सूत्रे किम् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं किम् इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
 
 
<big>'''किं क्षेपे''' (२.१.६४) = किम् इत्येतत् अव्ययं क्षेपे गम्यमाने सुपा सह समस्यते ततुरुषश्च समासो भवति । किं प्रथमान्तं, क्षेपे सप्तम्यन्तम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — '''क्षेपेकिं सुप् समानाधिकरणेनसुपा सह विभाषा तत्परुषः समासः''' ।</big>
 
 
<big>अस्मिन् सूत्रे '''किम्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''किम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
 
<big>यथा –</big>
 
 
<big>कुत्सितो राजा = किंराजा</big>
 
<big>१५)जातिवाचि सुबन्तं पोटादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति।</big>
 
<big>पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः (२.१.६५) = जातिवाचि सुबन्तं पोटादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। पोटा च युवतिश्च स्तोक च कतिपयश्च गृष्टिश्च धेनुश्च वशा च वेहत् च वष्कयणी च प्रवक्ता च श्रोत्रियश्च अध्यापकश्च धूर्तश्च तेषामितरेतरयोगद्वन्द्वः पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्ताः, तैः, पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैः तृतीयान्तम्, जातिः प्रथमान्तम्। ।सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— र्जातिःसुप् समानाधिकरणेनपोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैःसुब्भिः सह विभाषा तत्परुषः समासः ।</big>
 
<big>'''१५)जातिवाचि सुबन्तं पोटादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति।'''</big>
<big>अस्मिन् सूत्रे जातिः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं जातिः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
 
 
<big>'''पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः''' (२.१.६५) = जातिवाचि सुबन्तं पोटादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । पोटा च युवतिश्च स्तोक च कतिपयश्च गृष्टिश्च धेनुश्च वशा च वेहत् च वष्कयणी च प्रवक्ता च श्रोत्रियश्च अध्यापकश्च धूर्तश्च तेषामितरेतरयोगद्वन्द्वः पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्ताः, तैः, पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैः तृतीयान्तम्, जातिः प्रथमान्तम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — '''र्जातिःसुप् समानाधिकरणेनपोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैःसुब्भिः सह विभाषा तत्परुषः समासः''' ।</big>
 
 
<big>अस्मिन् सूत्रे '''जातिः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं जातिः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
 
<big>यथा –</big>
 
<big>प्रवक्ता चासौ गौः = कठप्रवक्ता</big>
 
<big>बष्कयणीप्रवक्ता चासौ गौः = गोबषकयणीकठप्रवक्ता ।</big>
 
 
<big>बष्कयणी चासौ गौः = गोबषकयणी ।</big>
 
<big>श्रोत्रियश्चासौ कठश्च = कठश्रोत्रियः ।</big>
<big>अध्यापकश्चासौ कठश्च = कठाध्यापकः।</big>
 
<big>अध्यापकश्चासौ कठश्च = कठाध्यापकः।</big>
Line 491 ⟶ 552:
<big>धूर्तश्चासौ कठश्च = कठधूर्तः ।</big>
 
<big>'</big>
 
<big>'''१६)जातिवाचि सुबन्तं प्रशंसावचनैः सह समस्यते, तत्पुरुषश्च समासो भवति।'''</big>
 
<big>प्रशंसावचनैश्च (२.१.६६) = जातिवाचि सुबन्तं प्रशंसावचनैः सह समस्यते, तत्पुरुषश्च समासो भवति। । प्रशंसावचनैः तृतीयान्तं, चाव्ययम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः (२.१.६५) इत्यस्मात् सूत्रात् जातिः इत्यस्य अनुवृत्तिः। ' अनुवृत्ति-सहित-सूत्रम्‌— जातिःसुप् समानाधिकरणेनप्रशंसावचनैः चसुब्भिः सह विभाषा तत्परुषः समासः ।</big>
 
<big>'''प्रशंसावचनैश्च''' (२.१.६६) = जातिवाचि सुबन्तं प्रशंसावचनैः सह समस्यते, तत्पुरुषश्च समासो भवति । प्रशंसावचनैः तृतीयान्तं, चाव्ययम् । '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । '''पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः''' (२.१.६५) इत्यस्मात् सूत्रात् जातिः इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहित-सूत्रम्‌ — '''जातिःसुप् समानाधिकरणेनप्रशंसावचनैः चसुब्भिः सह विभाषा तत्परुषः समासः''' ।</big>
<big>अस्मिन् सूत्रे जातिः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं जातिः इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
 
 
<big>अस्मिन् सूत्रे '''जातिः''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''जातिः''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
 
<big>यथा –</big>
 
 
<big>मतल्लिका चासौ गौश्च = गोमतल्लिका। प्रथमानिर्दिष्टस्य जातिवाचकस्य गौ शब्दस्य पूर्निपातः भवति।</big>
<big>मतल्लिका चासौ गौश्च = गोमतल्लिका ।</big>
 
<big>प्रथमानिर्दिष्टस्य जातिवाचकस्य गौ शब्दस्य पूर्निपातः भवति ।</big>
 
<big>मचर्चिका चासौ गौश्च = गोमचर्चिका ।</big>
<big>प्रकाण्डम् चासौ गौश्च = गोप्रकाण्डम्।</big>
 
<big>प्रकाण्डम् चासौ गौश्च = गोप्रकाण्डम्।</big>
Line 509 ⟶ 575:
<big>उद्धश्चासौ गौश्च = गवोद्धः।</big>
 
<big>१७)युवशब्दः समानाधिकरणैः खलत्यादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति।</big>
 
<big>युवा खलतिपलितवलिनजरतीभिः (२.१.६७) = युवशब्दः समानाधिकरणैः खलत्यादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। खलतिश्च पलितश्च वलिनश्च जरती च तासामितरेतरयोगद्वन्द्वः खलतिपलितवलिनजरत्यस्ताभिः खलतिपलितवलिनजरततीभिः। युवा प्रथमान्तं, खलतिपलितवलिनजरत्यस्तीभिः तृतीयान्तम्। |सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्‌— युवा सुप् समानाधिकरणैः खलतिपलितवलिनजरतीभिः सुब्भिः सह विभाषा तत्परुषः समासः ।</big>
 
<big>'''१७)युवशब्दः समानाधिकरणैः खलत्यादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति।'''</big>
<big>अस्मिन् सूत्रे युवा इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं युवा इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
 
<big>'''युवा खलतिपलितवलिनजरतीभिः''' (२.१.६७) = युवशब्दः समानाधिकरणैः खलत्यादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । खलतिश्च पलितश्च वलिनश्च जरती च तासामितरेतरयोगद्वन्द्वः खलतिपलितवलिनजरत्यस्ताभिः खलतिपलितवलिनजरततीभिः । युवा प्रथमान्तं, खलतिपलितवलिनजरत्यस्तीभिः तृतीयान्तम्। '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति । '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः । '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः । '''विभाषा''' (२.१.११) इत्यस्य अधिकारः । '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः। '''पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन''' (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति । अनुवृत्ति-सहित-सूत्रम्‌ — '''युवा सुप् समानाधिकरणैः खलतिपलितवलिनजरतीभिः सुब्भिः सह विभाषा तत्परुषः समासः''' ।</big>
 
 
<big>अस्मिन् सूत्रे '''युवा''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति । उपसर्जन-संज्ञानन्तरं '''युवा''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रण ।</big>
 
<big>यथा –</big>
<big>युवा चासौ खलतिश्च = युवखलतिः।</big>
 
<big>युवा चासौ खलतिश्च = युवखलतिः।</big>
 
<big>युवतिश्चासौ खलती = युवखलती</big>
<big>युवा चासौ पलितश्च = युवपलितः</big>
 
<big>युवा चासौ पलितश्च = युवपलितः</big>
 
<big>युवा चासौ वलिनश्च= युववलिनः</big>
 
 
<big>युवतिश्चासौ जरती च = युवजरती।</big>
 
<big>१८)कृत्यप्रत्ययान्ताः तुल्यपर्यायाश्च सुबन्ताः अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति। तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, इन् - एते प्रत्ययाः कृत्यप्रत्ययाः सन्ति।</big>
 
 
<big>कृत्यतुल्याख्या अजात्या (२.१.६८) = कृत्यप्रत्ययान्ताः तुल्यपर्यायाश्च सुबन्ताः अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति। तुल्यमाचक्षते इति तुल्यख्याः, उपपदतत्पुरुषः। कृत्याश्च तुल्याख्याश्च तेषामितरेतरयोगद्वन्द्वः कृत्यतुल्याख्याः। कृत्यतुल्याख्या प्रथमान्तम्, अजात्या तृतीयान्तम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— कृत्यतुल्याख्या सुप् समानाधिकरणेनअजात्या सुपा सह विभाषा तत्परुषः समासः ।</big>
<big>'''१८)कृत्यप्रत्ययान्ताः तुल्यपर्यायाश्च सुबन्ताः अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति। तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, इन् - एते प्रत्ययाः कृत्यप्रत्ययाः सन्ति।'''</big>
 
<big>'''कृत्यतुल्याख्या अजात्या''' (२.१.६८) = कृत्यप्रत्ययान्ताः तुल्यपर्यायाश्च सुबन्ताः अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति। तुल्यमाचक्षते इति तुल्यख्याः, उपपदतत्पुरुषः। कृत्याश्च तुल्याख्याश्च तेषामितरेतरयोगद्वन्द्वः कृत्यतुल्याख्याः। कृत्यतुल्याख्या प्रथमान्तम्, अजात्या तृतीयान्तम्। सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। विभाषा (२.१.११) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः भवति। ' अनुवृत्ति-सहित-सूत्रम्‌— कृत्यतुल्याख्या सुप् समानाधिकरणेनअजात्या सुपा सह विभाषा तत्परुषः समासः ।</big>
 
<big>अस्मिन् सूत्रे कृत्यतुल्याख्या इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण उपसर्जन-संज्ञा भवति। उपसर्जन-संज्ञानन्तरं कृत्यतुल्याख्या इति शब्दस्य पूर्वनिपातः भवति उपसर्जनं पूर्वम्‌ (२.२.३०) इति सूत्रण।</big>
teachers
810

edits