14---samAsaH/04---bahuvriihisamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(4 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000">04 - बहुव्रीहिसमासः</span>}}
 
<big><span lang="ar-SA">बहुव्रीहिसमासे प्रायः अन्यपदस्य प्राधान्यं भवति। अन्यत् पदं समासाघटकं पदम्। समासाघटकपदस्य अर्थः यदि क्रियया अन्वितो भवति तर्हि बहुव्रीहि समासः इति उच्यते। अस्मिन् समासे समस्यमानं पदं प्रायेण प्रथमान्तं भवति अपि च केवलं यं</span>, <span lang="ar-SA">येन</span>, <span lang="ar-SA">यैः</span>, <span lang="ar-SA">यस्मै</span>, <span lang="ar-SA">याभ्याम्</span>, <span lang="ar-SA">येभ्यः</span>, <span lang="ar-SA">यस्मात्</span>, <span lang="ar-SA">यस्य</span>, <span lang="ar-SA">येषाम्</span>, <span lang="ar-SA">यस्मिन् ययोः</span>, <span lang="ar-SA">येषु इत्यादिनां पदानां प्रयोगं कृत्वा तत्तद् विभक्तिनां बोधः जायते। बहुव्रीहिः प्रायेण विशेषण</span>-<span lang="ar-SA">विशेषयोः भवति। अतः प्रायः विशेषयस्य </span>(<span lang="ar-SA">अन्यपदार्थस्य</span>) <span lang="ar-SA">लिङ्गमेव समस्तपदस्यापि लिङ्गम्।</span></big>
Line 322:
<div style="text-align:left">
 
<big><span lang="ar-SA">iv)द्विरावृत्ता दश </span>= <span lang="ar-SA">द्विदशाः</span>, <span lang="ar-SA">अर्थात् विंशतिरित्यर्थः । अलौकिकविग्रहवाक्यं – द्वि</span>+<span lang="ar-SA">औ </span>+<span lang="ar-SA">दशन्</span>+<span lang="ar-SA">जस् '''→ संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">२५</span>) <span lang="ar-SA">सूत्रेण बहुव्रीहिसमासः भूत्वा</span>, <span lang="ar-SA">समासप्रयुक्तस्य प्रातिपदिकस्य सुप् प्रत्ययस्य लुक् भवति '''→''' द्वि</span>+ <span lang="ar-SA">दशन् भवति। '''बहुव्रीहौ संख्येये डजबहुगणात्‌''' </span>( <span lang="ar-SA">५</span>.<span lang="ar-SA">४</span>.<span lang="ar-SA">७३</span>) <span lang="ar-SA">इति सूत्रेण डच् इति समासान्तप्रत्यय</span>; <span lang="ar-SA">विधीयते। एतत् सूत्रं वदति </span>- <span lang="ar-SA">यस्य बहुव्रीहिसमासस्य उत्तरपदं </span>"<span lang="ar-SA">बहु</span>" <span lang="ar-SA">तथा </span>"<span lang="ar-SA">गुण</span>" <span lang="ar-SA">एतौ शब्दौ विहाय कश्चन अन्यः सङ्ख्यावाचकः शब्दः अस्ति</span>, <span lang="ar-SA">तस्मात् </span>"<span lang="ar-SA">डच्</span>" <span lang="ar-SA">इति समासान्तप्रत्ययः भवति । द्विदशन्</span>+<span lang="ar-SA">डच् '''→''' डच् इति प्रत्ययस्य अनुबन्धलोपानन्तरम् अ इति अवशिष्यते।द्विदशन्</span>+<span lang="ar-SA">अ '''→''' अत्र '''टेः''' </span>(<span lang="ar-SA">६</span>.<span lang="ar-SA">४</span>.<span lang="ar-SA">१४३</span>) <span lang="ar-SA">इत्यनेन भसंज्ञकस्य अङ्गस्य टि</span>-<span lang="ar-SA">भागस्य डित्</span>-<span lang="ar-SA">प्रत्यये परे लोपः भवति । द्विदशन् इत्यस्य टि भागः अस्ति अन् इति भागः तस्य लोपः भवति। द्वितदश्</span>+<span lang="ar-SA">अ '''→''' द्विदश् इति प्रातिपदिकात् सुबुत्पत्तिं कृत्वा '''<u>द्विदशाः</u>''' इति रूपं सिद्धं भवति प्रथमाबहुवचने। </span></big>
 
 
Line 344:
<span lang="ar-SA"><big>यथा—</big></span>
 
<big>[[|]] <span lang="ar-SA">केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तं </span>=<span lang="ar-SA">केशाकेशि। परस्पराणां केशानां ग्रहणेन एतत् युद्धं प्रवृत्तम् अस्ति। एतस्मिन् अर्थे समासः क्रियते केशाकेशि इति शब्दः उत्पन्नः। केशेषु केशेषु – अत्र द्वयोः सप्तम्यन्तपदयोः समानरूपम् विद्यते। अलौकिकविग्रहवाक्यं – केश</span>+<span lang="ar-SA">सुप्</span>+<span lang="ar-SA">केश</span>+<span lang="ar-SA">सुप् '''→ तत्र तेनेदमिति सरूपे''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">२७</span>) <span lang="ar-SA">सूत्रेण बहुव्रीहिसमासः भूत्वा</span>, <span lang="ar-SA">समासप्रयुक्तस्य प्रातिपदिकस्य सुप् प्रत्ययस्य लुक् भवति → केश</span>+<span lang="ar-SA">केश भवति। '''इच् कर्मव्यतिहारे''' </span>(<span lang="ar-SA">५</span>.<span lang="ar-SA">४</span>.<span lang="ar-SA">१२७</span>) <span lang="ar-SA">इति सूत्रेण कर्मव्यतिहारे यो बहुव्रीहिः तस्मादिच् प्रत्ययो भवति। इच् प्रत्यये इकारः अवशिष्यते → केश</span>+<span lang="ar-SA">केश</span>+<span lang="ar-SA">इ भवति। तत्पश्चात् '''यस्येति च''' </span>( <span lang="ar-SA">६</span>.<span lang="ar-SA">४</span>.<span lang="ar-SA">१४८</span>) <span lang="ar-SA">इति सूत्रेण भसंज्ञकस्य अङ्गस्य </span>"<span lang="ar-SA">अ</span>"<span lang="ar-SA">वर्णस्य </span>"<span lang="ar-SA">इ</span>"<span lang="ar-SA">वर्णस्य च ईकारे परे</span>, <span lang="ar-SA">तद्धितप्रत्यये परे च लोपः भवति । अतः अकारस्य लोपानन्तरं केश</span>+<span lang="ar-SA">केश्</span>+<span lang="ar-SA">इ → केश</span>+<span lang="ar-SA">केशि भवति। '''अन्येषामपि दृश्यते''' </span>( <span lang="ar-SA">६</span>.<span lang="ar-SA">३</span>.<span lang="ar-SA">१३७</span>) <span lang="ar-SA">इति सूत्रेण अन्येषाम् अपि दीर्घो दृश्यते</span>, <span lang="ar-SA">स शिष्टप्रयोगादनुगन्तव्यः। यस्य दीर्घत्वं विहितं</span>, <span lang="ar-SA">दृश्यते च प्रयोगे</span>, <span lang="ar-SA">तदनेन कर्तव्यम्। अतः केशाकेशि इति भवति। तिष्ठद्गुप्रभृतीनि च </span>( <span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१७</span>) <span lang="ar-SA">इति सूत्रेण तिष्ठद्गुप्रभृतीनि शब्दरूपाणि अव्ययीभावसंज्ञानि भवन्ति। अतः अव्ययिभावः </span>( <span lang="ar-SA">२</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">५</span>) <span lang="ar-SA">इति सूत्रण अव्ययीभावसंज्ञा भवति। '''अव्ययीभावश्च''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">४</span>.<span lang="ar-SA">१८</span>) <span lang="ar-SA">अव्ययीभावश्च समासो नपुंसकलिङ्गो भवति।केशाकेशि इत्यस्मात् सुबुत्पत्तिं कृत्वा</span>, <span lang="ar-SA">तदनन्तरम् '''अव्ययादाप्सुपः''' </span>( <span lang="ar-SA">२</span>.<span lang="ar-SA">४</span>.<span lang="ar-SA">८२</span>) <span lang="ar-SA">इत्यनेन अव्ययात् परस्य आप्</span>-<span lang="ar-SA">प्रत्ययानाम् सुप्</span>-<span lang="ar-SA">प्रत्ययानाम् च लुक्</span>-<span lang="ar-SA">भवति । अस्मात् सूत्रात् सुप् इत्यस्य लुक् भवति।केशाकेशि इति समस्तपदं सिद्धं भति।</span></big>
 
 
 
Line 457 ⟶ 458:
<big><span lang="ar-SA">दण्डः पाणौ यस्य सः </span>= <span lang="ar-SA">दण्डपाणिः । अलौकिकविग्रहवाक्यं – दण्ड</span>+<span lang="ar-SA">सु</span>+<span lang="ar-SA">पाणि</span>+<span lang="ar-SA">ङि '''→ अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः''' इति वार्तिकेन बहुव्रीहिसमासः भवति। पाणि इति सप्तम्यन्तपदस्य पूर्वप्रयोगः भवति '''सप्तमीविशेषणे बहुव्रीहौ''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३५</span>) <span lang="ar-SA">इति सूत्रेण। परन्तु '''प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ''' वार्तिकेन तस्य परनिपातः भूत्वा दण्डपाणिः इति समस्तपदं सिद्धं भवति । प्रातिपदिकसंज्ञा विधीयते</span>, <span lang="ar-SA">सुप् प्रत्ययस्य लुक् भवति परन्तु '''हलदन्तात् सप्तम्याः संज्ञायाम्''' </span>( <span lang="ar-SA">६</span>.<span lang="ar-SA">३</span>.<span lang="ar-SA">९</span>) <span lang="ar-SA">इति सूत्रेण सप्तमी</span>-<span lang="ar-SA">विभक्तेः अलुक् भवति</span>, <span lang="ar-SA">अर्थात् लुक् इति कार्यस्य निषेधः भवति। उत्तरपदे विद्यमानस्य सु इति प्रत्ययस्य लुक् भवति तत्र बाधा नास्ति। दण्डपाणिः इति समस्तपदं सिद्धम्। </span></big>
 
<big><span lang="ar-SA">इति बहुव्रीहिसमासः इति विषयः समाप्तः।</span><br /></big>
 
 
 
page_and_link_managers, Administrators
5,152

edits