14---samAsaH/04---bahuvriihisamAsaH: Difference between revisions

no edit summary
m (Protected "04 - बहुव्रीहिसमासः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
 
Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000">04 - बहुव्रीहिसमासः</span>}}
 
<big><span lang="ar-SA">बहुव्रीहिसमासे प्रायः अन्यपदस्य प्राधान्यं भवति। अन्यत् पदं समासाघटकं पदम्। समासाघटकपदस्य अर्थः यदि क्रियया अन्वितो भवति तर्हि बहुव्रीहि समासः इति उच्यते। अस्मिन् समासे समस्यमानं पदं प्रायेण प्रथमान्तं भवति अपि च केवलं यं</span>, <span lang="ar-SA">येन</span>, <span lang="ar-SA">यैः</span>, <span lang="ar-SA">यस्मै</span>, <span lang="ar-SA">याभ्याम्</span>, <span lang="ar-SA">येभ्यः</span>, <span lang="ar-SA">यस्मात्</span>, <span lang="ar-SA">यस्य</span>, <span lang="ar-SA">येषाम्</span>, <span lang="ar-SA">यस्मिन् ययोः</span>, <span lang="ar-SA">येषु इत्यादिनां पदानां प्रयोगं कृत्वा तत्तद् विभक्तिनां बोधः जायते। बहुव्रीहिः प्रायेण विशेषण</span>-<span lang="ar-SA">विशेषयोः भवति। अतः प्रायः विशेषयस्य </span>(<span lang="ar-SA">अन्यपदार्थस्य</span>) <span lang="ar-SA">लिङ्गमेव समस्तपदस्यापि लिङ्गम्।</span></big>
page_and_link_managers, Administrators
5,097

edits