14---samAsaH/04---bahuvriihisamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 458:
<big><span lang="ar-SA">दण्डः पाणौ यस्य सः </span>= <span lang="ar-SA">दण्डपाणिः । अलौकिकविग्रहवाक्यं – दण्ड</span>+<span lang="ar-SA">सु</span>+<span lang="ar-SA">पाणि</span>+<span lang="ar-SA">ङि '''→ अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः''' इति वार्तिकेन बहुव्रीहिसमासः भवति। पाणि इति सप्तम्यन्तपदस्य पूर्वप्रयोगः भवति '''सप्तमीविशेषणे बहुव्रीहौ''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३५</span>) <span lang="ar-SA">इति सूत्रेण। परन्तु '''प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ''' वार्तिकेन तस्य परनिपातः भूत्वा दण्डपाणिः इति समस्तपदं सिद्धं भवति । प्रातिपदिकसंज्ञा विधीयते</span>, <span lang="ar-SA">सुप् प्रत्ययस्य लुक् भवति परन्तु '''हलदन्तात् सप्तम्याः संज्ञायाम्''' </span>( <span lang="ar-SA">६</span>.<span lang="ar-SA">३</span>.<span lang="ar-SA">९</span>) <span lang="ar-SA">इति सूत्रेण सप्तमी</span>-<span lang="ar-SA">विभक्तेः अलुक् भवति</span>, <span lang="ar-SA">अर्थात् लुक् इति कार्यस्य निषेधः भवति। उत्तरपदे विद्यमानस्य सु इति प्रत्ययस्य लुक् भवति तत्र बाधा नास्ति। दण्डपाणिः इति समस्तपदं सिद्धम्। </span></big>
 
<big><span lang="ar-SA">इति बहुव्रीहिसमासः इति विषयः समाप्तः।</span><br /></big>
 
 
<big>nuutam yojaami. <br /></big>