14---samAsaH/05---dvandvasamAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(2 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000"> 05 - द्वन्द्वसमासः</span>}}
 
<big><span lang="ar-SA">द्वन्द्वसमासे प्रायः उभयपदार्थस्य प्राधान्यं भवति। उभयोः पदयोः अर्थस्य अपि यदि क्रियया अन्वयो भवति तर्हि द्वन्द्वसमासः इति उच्यते। रामलक्ष्मणौ कार्यं कुरुतः इति वाक्ये रामपदस्य लक्ष्मणपदस्य च करणक्रियायाम् अन्वयः वर्तते। अतः अत्र उभयपदार्थस्य प्राधान्यं भवति। तस्मात् द्वन्द्वः इति उच्यते। समस्तपदस्य लिङ्गं प्रायः उत्तरपदस्य लिङ्गं भवति। द्वन्द्वसमास</span>-<span lang="ar-SA">सम्बद्धसूत्राणि सन्ति २</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">२९ इत्यस्मात् सूत्रात् आरभ्य २</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">२९ इति सूत्रपर्यन्तम्।</span></big>
Line 142:
<span lang="ar-SA"><big>यथा—</big></span>
 
<big><span lang="ar-SA">शिवश्वच केशवश्च </span>= <span lang="ar-SA">शिवकेशवौ। अलौकिकविग्रहवाक्यं – शिव</span>+ <span lang="ar-SA">सु </span>+<span lang="ar-SA">केशव</span>+<span lang="ar-SA">सु '''→'<nowiki/>'''''चार्थे द्वन्द्वः'''</span>'''''(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">२९</span>) <span lang="ar-SA">इति सूत्रेण द्वन्द्वसमासः भूत्वा</span>, <span lang="ar-SA">समासप्रयुक्तस्य प्रातिपदिकस्य सुप् प्रत्ययस्य लुक् भवति। शिव</span>+<span lang="ar-SA">केशव '''→''' '<nowiki/>''''' अत्र कोपि शब्दः घिसंज्ञकः नास्ति, <span lang="ar-SA">अतः '''द्वन्द्वे घि''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३२</span>) <span lang="ar-SA">इति सूत्रस्य कार्यं नास्ति। अपि च कोपि शब्दः अजादिः अदन्तः च नास्ति अतः '''अजाद्यदन्तम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३३</span>) <span lang="ar-SA">इति सूत्रस्य किमपि कार्यं नास्ति। अत्र '''अल्पाच्तरम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३४</span>) <span lang="ar-SA">इति सूत्रेण यस्य पदस्य अल्प अच् वर्णः अस्ति तस्य पूर्वप्रयोगः क्रियते। शिव इति शब्दे द्वौ अच् वर्णौ वर्तेते</span>, <span lang="ar-SA">केशव इति शब्दे त्रयः अच् वर्णाः सन्ति अतः अनयोः शब्दयोः शिवः इति शब्दस्यैव अल्पाच्तरः</span>, <span lang="ar-SA">तस्यैव पूर्वप्रयोगः क्रियते। शिवकेशवौ इति समस्तपदं निष्पन्नं भवति। </span></big>
 
<big><span lang="ar-SA">'''ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण''' इयि वार्तिकेन यत्र ऋतुवाचकशब्दः अपि च नक्षत्रवाचकशब्दः</span>, <span lang="ar-SA">तयोः यदा द्वन्द्वः भवति अपि च तयोः समानाक्षराणि सन्ति चेत् तदा कालक्रमाणुसारेण पूर्वनिपातः भवति। अर्थात् ऋतुनां प्रादुर्भावस्य क्रमेण अपि च नक्षत्राणां उदयकृत् क्रमेण पूर्वनिपातः भवति। हेमन्तः</span>, <span lang="ar-SA">शिशिरः</span>, <span lang="ar-SA">वसन्तः</span>, <span lang="ar-SA">ग्रीष्मः</span>, <span lang="ar-SA">वर्षा</span>, <span lang="ar-SA">शरद्</span>, <span lang="ar-SA">इति ऋतुक्रमः अस्ति। अश्विनी</span>, <span lang="ar-SA">भरणी</span>, <span lang="ar-SA">कृतिका</span>, <span lang="ar-SA">रोहिणी इति नक्षत्रक्रमः।</span></big>
Line 158:
<span lang="ar-SA"><big>यथा –</big></span>
 
<big><span lang="ar-SA">कुशश्च काशश्च </span>= <span lang="ar-SA">कुशकाशम् । अलौकिकविग्रहवाक्यं – कुश</span>+ <span lang="ar-SA">सु </span>+<span lang="ar-SA">काश</span>+<span lang="ar-SA">सु '''→'<nowiki/>'''''चार्थे द्वन्द्वः'''</span>'''('''(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">२९</span>) <span lang="ar-SA">इति सूत्रेण द्वन्द्वसमासः भूत्वा</span>, <span lang="ar-SA">समासप्रयुक्तस्य प्रातिपदिकस्य सुप् प्रत्ययस्य लुक् भवति। शिव</span>+<span lang="ar-SA">केशव '''''' <nowiki/>'<nowiki/>''''' अत्र कोपि शब्दः घिसंज्ञकः नास्ति, <span lang="ar-SA">अतः '''द्वन्द्वे घि''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३२</span>) <span lang="ar-SA">इति सूत्रस्य कार्यं नास्ति। अपि च कोपि शब्दः अजादिः अदन्तः च नास्ति अतः '''अजाद्यदन्तम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३३</span>) <span lang="ar-SA">इति सूत्रस्य किमपि कार्यं नास्ति। अत्र कोपि शब्दः अल्पाच् नास्ति अतः '''अल्पाच्तरम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३४</span>) <span lang="ar-SA">इति सूत्रस्यापि प्रसक्तिः अपि नास्ति। '''लष्वक्षरं पूर्वम्''' इति वार्तिकेन निर्णयः क्रियते। अनेन वार्तिकेन समस्यमानयोः शब्दयोः समानाक्षराणि सन्ति चेत् तर्हि यस्य शब्दस्य लघुसंज्ञकवर्णः अस्ति तस्य पूर्वनिपातः भवति। अत्र कुश इति शब्दे अकारस्य लघुसंज्ञा अस्ति</span>, <span lang="ar-SA">काश इति शब्दे आकारस्य गुरुसंज्ञा अस्ति अतः कुश इति शब्दस्य पुर्वनिपातः भवति। कुशकाशौ इति समस्तपदं भवेत् परन्तु अत्र समस्तपदं कुशकुशम् इति नपुंसकलिङ्गे एकवचने अस्ति। किमर्थम् इत्युक्ते अत्र समाहारद्वन्द्वसमासस्य विवक्षा अस्ति अतः '''स नपुंसकम्''' </span>( <span lang="ar-SA">२</span>.<span lang="ar-SA">४</span>.<span lang="ar-SA">१७</span>) <span lang="ar-SA">इति सूत्रेण नपुंसकत्व भवति अपि च वक्ष्यमाणेन '''जातिरप्राणिनाम्''' </span>( <span lang="ar-SA">२</span>.<span lang="ar-SA">४</span>.<span lang="ar-SA">६</span>) <span lang="ar-SA">इति सूत्रण जातिवाचिनां शब्दानां द्वन्द्वे एकवद् भवति प्राणिनो वर्जयित्वा। अनेन सूत्रेण समाहारद्वन्द्वपूर्वकः एकवचने भवति। फलतः सु प्रत्ययस्य आनयनेन</span>, <span lang="ar-SA">तस्य स्थाने अतोऽम् </span>( <span lang="ar-SA">७</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">२४</span>) <span lang="ar-SA">इति सूत्रेण अकारान्त</span>-<span lang="ar-SA">नपुंसकलिङ्गशब्दात् परस्य प्रथमा</span>-<span lang="ar-SA">द्वितीया</span>-<span lang="ar-SA">एकवचनस्य सु </span>, <span lang="ar-SA">अम्</span>-<span lang="ar-SA">प्रत्यययोः अम्</span>-<span lang="ar-SA">आदेशः भवति ।अनन्तरं अमि पूर्वः </span>( <span lang="ar-SA">६</span>.<span lang="ar-SA">१</span>.<span lang="ar-SA">१०७</span>) <span lang="ar-SA">इति सूत्रेण अक्</span>-<span lang="ar-SA">वर्णात् परस्य अम्</span>-<span lang="ar-SA">प्रत्यये परे पूर्वपरयोः एकः पूर्वरूपादेशः भवति । अनेन कुशकाशम् इति समस्तपदं सिद्धं भवति। </span></big>
 
<big><span lang="ar-SA">'अभ्यर्हितंच''' इति वार्तिकेन द्वन्द्वसमासे श्रेष्ठः'''</span>''', <span lang="ar-SA">पूज्यः</span>, <span lang="ar-SA">अनयोः पूर्वनिपातः भवति। इदं वार्तिकं '''द्वन्द्वे घि''' (<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३२</span>), '<nowiki/>''' <span lang="ar-SA">'''अजाद्यदन्तम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३३</span>), <span lang="ar-SA">'''अल्पाच्तरम्‌''' </span>(<span lang="ar-SA">२</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">३४</span>), <span lang="ar-SA">इत्येतेषां सूत्राणाम् अपवादः अस्ति। </span></big>
page_and_link_managers, Administrators
5,097

edits