14---samAsaH/05---dvandvasamAsaH: Difference between revisions

no edit summary
m (Protected " 05 - द्वन्द्वसमासः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
 
Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000"> 05 - द्वन्द्वसमासः</span>}}
 
<big><span lang="ar-SA">द्वन्द्वसमासे प्रायः उभयपदार्थस्य प्राधान्यं भवति। उभयोः पदयोः अर्थस्य अपि यदि क्रियया अन्वयो भवति तर्हि द्वन्द्वसमासः इति उच्यते। रामलक्ष्मणौ कार्यं कुरुतः इति वाक्ये रामपदस्य लक्ष्मणपदस्य च करणक्रियायाम् अन्वयः वर्तते। अतः अत्र उभयपदार्थस्य प्राधान्यं भवति। तस्मात् द्वन्द्वः इति उच्यते। समस्तपदस्य लिङ्गं प्रायः उत्तरपदस्य लिङ्गं भवति। द्वन्द्वसमास</span>-<span lang="ar-SA">सम्बद्धसूत्राणि सन्ति २</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">२९ इत्यस्मात् सूत्रात् आरभ्य २</span>.<span lang="ar-SA">२</span>.<span lang="ar-SA">२९ इति सूत्रपर्यन्तम्।</span></big>
page_and_link_managers, Administrators
5,097

edits