14---samAsaH/07---parishiShTam: Difference between revisions

no edit summary
m (Vidhya moved page 07 - परिशिष्टम् to 07 - परिशिष्टम् without leaving a redirect)
No edit summary
Line 1:
{{DISPLAYTITLE: 07 - परिशिष्टम्}}
[[|]] <span lang="ar-SA">अष्टाध्यायां समासान्ताधिकारः </span><span lang="ar-SA">५</span>.<span lang="ar-SA">३</span>.<span lang="ar-SA">६८ इत्यस्मात् सूत्रात् आरभ्य ५</span>.<span lang="ar-SA">३</span>.<span lang="ar-SA">१६०</span> इत्यन्तपर्यन्तम् अस्ति । <span lang="ar-SA"><span lang="ar-SA">अस्मिन् अधिकारे </span>समासान्तप्रत्ययाः विधीयन्ते । एतानि सूत्राणि तद्धितस्याधिकारः सन्ति इत्य</span><span lang="ar-SA">तः समासान्तप्रत्यया</span>: <span lang="ar-SA">तद्धितप्रत्ययाः सन्ति। एते समासान्तप्रत्ययाः समासस्य अवयवाः भवन्ति अपि च तद्धितसंज्ञकाः भवन्ति । समासान्तप्रत्ययानां योजनानन्तरं  तद्धितप्रक्रिया आश्रयणीया भवति। अनेन कारणेन एव एते समासन्तप्रत्ययाः तद्धिताधिकारे सन्ति।</span>
 
<br />
page_and_link_managers, Administrators
5,097

edits