14---samAsaH/07---parishiShTam: Difference between revisions

no edit summary
(sutra 106 fixed)
No edit summary
Line 1:
{{DISPLAYTITLE: 07 - परिशिष्टम्}}
 
<big>अष्टाध्यायां समासान्ताधिकारः ५.३.६८ इत्यस्मात् सूत्रात् आरभ्य ५.३.१६० इत्यन्तपर्यन्तम् अस्ति । अस्मिन् अधिकारे समासान्तप्रत्ययाः विधीयन्ते । एतानि सूत्राणि तद्धितस्याधिकारःतद्धितस्याधिकारे सन्ति इत्यतः समासान्तप्रत्यया: तद्धितप्रत्ययाः सन्ति । एते समासान्तप्रत्ययाः समासस्य अवयवाः भवन्ति अपि च तद्धितसंज्ञकाः भवन्ति । समासान्तप्रत्ययानां योजनानन्तरं  तद्धितप्रक्रिया आश्रयणीया भवति । अनेन कारणेन एव एते समासन्तप्रत्ययाः तद्धिताधिकारे सन्ति ।<br /></big>
 
<big><br /></big>
teachers
810

edits