14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(15 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000">02B - अव्ययीभावसमासः, द्वितीयभागः</span>}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>२०२१ ध्वनिमुद्रणानि</big>
Line 46 ⟶ 47:
 
 
<big>सम्प्रति '''अव्ययीभावः''' ( २.१.५) इति अधिकारे २.१.७ - २.१.२१ इति अन्तपर्यन्तम् यानि अव्ययीभावसम्बद्धसूत्राणि सन्ति, तानि अवलोकयाम | अस्मिन् क्रमे प्रथमं सूत्रम् अस्ति '''यथाऽसादृश्ये''' ( २.१.७) इति | एतावता अस्माभिः ज्ञातमेव यत् यथा इति अव्ययस्य चत्वारः अर्थाः सन्ति - योग्यता, वीप्सा, पदार्थानतिवृत्ति, सादृश्यञ्चेति | '''यथाऽसादृश्ये''' ( २.१.७) इति सूत्रे यथा इत्यस्य सादृश्यं विहाय अन्येषु अर्थेषु समास: |</big>
 
<font size="4"></font>
 
<big>2) सादृश्यार्थं विहाय अन्येषु अर्थेषु यथा इति अव्ययं सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |</big>
 
 
 
=== <big>'''यथाऽसादृश्ये''' (२.१.७) [2]</big> ===
 
<big>'''यथाऽसादृश्ये''' (२.१.७) = सादृश्यम् इति अर्थं विहाय अपरेषु अर्थेषु "यथा" इति अव्ययं समर्थेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति | न सादृश्यम् असादृश्यं तस्मिन् आसादृश्ये | यथा अव्ययम्, असादृश्ये सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' ( २.१.६) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''असादृष्ये यथा अव्ययं सुप् सुपा सह अव्ययीभावः समासः''' |</big>
 
<big>यथा इति अव्ययं <u>वीप्सार्थे</u>, <u>योग्याथार्थे</u> च सुबन्तेन सह समस्यते '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रेण| पदार्थानतिवृत्तिः इत्यस्मिन् अर्थे यथा इत्यस्य समासः सिद्ध्यति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इत्यनेन एव, अतः '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रस्य आवश्यकता नास्ति |</big>
 
 
<big>यथा इति अव्ययं <u>वीप्सार्थे</u>, <u>योग्याथार्थे</u> च सुबन्तेन सह समस्यते '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रेण | पदार्थानतिवृत्तिः इत्यस्मिन् अर्थे यथा इत्यस्य समासः सिद्ध्यति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इत्यनेन एव, अतः '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रस्य आवश्यकता नास्ति |</big>
 
 
Line 66:
<big>यथा—</big>
 
<big>१) ये ये वृद्धाः = यथावृद्धम् | अत्र यथा इति पदं सादृश्यर्थे नास्ति | ये ये वृद्धाः` इत्यत्र यथाशब्दः वीप्सायां वर्तते, अतः `यथावृद्धम्` इति समासः सिद्धः भवति |</big>
 
<big>वाक्यं = यथावृद्धं ब्राह्मणानाम्ब्राह्मणान् आमन्त्रयस्व | ये ये वृद्धब्राह्मणाः सन्ति तान् आह्वय इत्यर्थः |</big>
 
<big>२) ये ये अध्यापकाः = यथाध्यापकम् | अत्रापि यथाशब्दो वीप्सायां वर्तते |</big>
Line 78:
<big>५) यथा हरिस्तथा हरः – हरेः उपमानत्वं यथाशब्दः द्योतयति | यथा शब्दः सादृश्यार्थं सूचयति| यथा हरिः अस्ति तथैव हरः अपि अस्ति |  यथा हरिस्तथा हरः इति वाक्ये यथा शब्दः सादृस्यार्थे अस्ति, अतः अव्ययीभावसमासः न भवति '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रेण |</big>
 
<big>६) यथा देवदत्तः तथा यज्ञदत्तः | अस्मिन् वाक्ये यथा शब्दः सादृस्यार्थं सूचयति, अतः अव्ययीभावसमासः न भवति |</big>
 
 
 
<big>प्रश्नः उदेति यत् यथा इति अव्ययस्य '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति सूत्रेणैव अव्ययीभावसमासः सिद्धः, तर्हि किमर्थम् प्रकृतसूत्रे पुनः उक्तः ?</big>
 
<big>प्रश्नः उदेति यत् यथा इति अव्ययस्य '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इति सूत्रेणैव अव्ययीभावसमासः सिद्धः, तर्हि किमर्थम् प्रकृतसूत्रे पुनः उक्तः ?</big>
 
 
Line 92:
 
<big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इति सूत्रेणैव तर्हि प्रकृतसूत्रस्य का आवश्यकता इति पृष्टे सति प्रकृतसूत्रेण प्राप्तसमासस्य निषेधः क्रियते सादृश्यार्थे |</big>
 
 
<big>काशिकायाम् उक्तम् अस्ति — यथार्थे यत् अव्ययं पूर्वेण एव सिद्धे समासे सूत्रम् इदं सादृश्यप्रतिषेधार्थम् इति | अर्थात् यथा इति अव्ययस्य समासः सिद्धः अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इति सूत्रेणैव, तर्हि किमर्थं पाणिनिना पुनः '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रं कृतम् इति चेत् सादृश्स्यार्थस्य निषेधार्थम् | यथा इति अव्ययस्य सादृश्यं विहाय अन्येषु अर्थेषु एव अत्र अव्ययीभावसमासः उच्यते |</big>
 
 
<big>सारांशः = सादृश्यं-योग्यता-वीप्सा-पदार्थानतिवृत्तिः इति रूपे वर्तमानं यथा इति अव्ययं समस्यते इति अर्थस्य यथार्थत्वात्  ( नाम '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इति सूत्रेणैव)  सिद्धे नियमार्थम् '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रम् उच्यते, असादृश्ये एव इति | तर्हि नियमसूत्रं नाम किम् इति अग्रे उच्यते |</big>
 
<big>सारांशः = सादृश्यं-योग्यता-वीप्सा-पदार्थानतिवृत्तिः इति रूपे वर्तमानं यथा इति अव्ययं समस्यते इति अर्थस्य यथार्थत्वात्  (नाम '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति सूत्रेणैव)  सिद्धे नियमार्थम् '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रम् उच्यते, असादृश्ये एव इति | तर्हि नियमसूत्रं नाम किम् इति अग्रे उच्यते |</big>
 
 
 
 
 
''<big>''नियमसूत्रं नाम किम्कि''म् ?</big>''
 
<big>वस्तुतः प्रकृतसूत्रं केवलं वदति यत्‌ यथा इति अव्ययस्य अव्ययीभावसमासः भवति परन्तु सादृश्यार्थे न |</big>
 
<big>'''<u>सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति</u>'''  इति नियमसूत्रस्य लक्षणम् | अयम् अव्ययीभावसमासः पुनः उक्तः '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रे यतोहि अनेन नियमयति; '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रं नियमसूत्रम्‌ | अस्य अव्ययीभावसमासस्य पुनः कथनेन ''केवलम् असादृश्यार्थे, सादृश्यार्थे न'' इति फलितार्थः |</big>
 
 
Line 119 ⟶ 124:
 
 
<big>3) अवधारणार्थे यावत् इति अव्ययं सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |</big>
 
 
 
<big>'''यावदवधारणे''' (२.१.८) = अवधारणार्थे यावत् इति अव्ययस्य समर्थेन सुबन्तेन सह समस्यते |  अवधारणं नाम निश्चयः (indication of a number) | इयत्तापरिच्छेदे गम्ये यावत् इति अव्ययं समस्यते, सोऽव्ययीभावः इत्यर्थः | यावद् अव्ययम्, अवधारणे सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''   ( २.१.६) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''अवधारणे यावत् अव्ययं सुप्  सुपा सह अव्ययीभावः समासः |'''</big>
 
 
Line 131 ⟶ 136:
 
<big>१) यावन्ति पत्राणि = यावत्पत्रम् | यावन्ति पत्राणि तावन्ति भोजनानि |  यावत् इति शब्दः अवधारणार्थे अस्ति यतो हि कति पत्राणि इति गणयितुं शक्यते |</big>
<big>२) यावन्तः श्लोकाः तावन्तः अच्युतप्रणामाः = यावच्छ्लोकम् | प्रेत्येकस्मिन् श्लोके ईश्वरस्य प्रणमनं भवति एव | यावत् इति शब्दः अवधारणार्थे अस्ति |</big>
 
 
 
<big>२) यावन्तः श्लोकाः तावन्तः अच्युतप्रणामाः = यावच्छ्लोकम् | प्रेत्येकस्मिन् श्लोके ईश्वरस्य प्रणमनं भवति एव | यावत् इति शब्दः अवधारणार्थे अस्ति |</big>
Line 140 ⟶ 148:
<big>यावद् + श्लोक '''→ झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं येन तकारस्य स्थाने दकारादेशः भवति पदान्ते | यावत् इत्यस्य पदसंज्ञा अस्ति इति स्मर्तव्यम् |</big>
 
<big>यावज् + श्लोक '''→ स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन दकारस्य स्थाने जकारादेशः भवति शकारस्य प्रभावेण |</big>
 
<big>यावच् + श्लोक '''→ खरि च''' (८.४.५५) इत्यनेन झलः स्थाने चरादेशो भवति खरि परे | अतः जकारस्य स्थाने चकारादेशः भवति |</big>
Line 147 ⟶ 155:
 
<big>यावच्छ्लोक इति प्रातिपदिकं निष्पन्नं, तस्मात् सुबुत्पत्तिः भूत्व यावच्छ्लोकम् इति अव्ययीभावसमासः सिद्धः भवति | समासे सन्धिः नित्यः इत्यतः एकमेव रूपं भवति |</big>
 
 
<big>३) यावान्तः कालाः = यावत्कालम्</big>
 
<big>४) यावत्यः आसन्द्यः = यावदासन्दि | आसन्दी इति प्रातिपदिकम् |</big>
<big>५) यावन्तः मन्त्राः, तावन्तः पुष्पाणि = यावन्मन्त्राः |</big>
 
<big>५) यावन्तः मन्त्राः, तावन्तः पुष्पाणि = यावन्मन्त्राः |</big>
 
<big>६) यावत्यः कथाः = यावत्कथम् |</big>
 
<big>अन्यत् उदाहरणम् – यावद् दत्तम् तावद् भुक्तम् | अस्य  अव्ययीभावसमासः न भवति '''यावदवधारणे''' (२.१.८) इति सूत्रेण यद्यपि यावत् इति शब्दः अस्ति यतोहि भुक्तम् इति पदम् अवधारणार्थे नास्ति |</big>
 
 
 
Line 163 ⟶ 175:
|-
|
 
 
====<big>'''झलां जशोऽन्ते''' (८.२.३९)</big>====
 
Line 185 ⟶ 199:
|
==== <big>'''शश्छोऽटि''' (८.४.६३)</big> ====
<big>पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम्‌ | शः षष्ठ्यन्तं, छः प्रथमान्तम्‌, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्मात्‌ झयः च अन्यतरस्त्याम्‌ चेत्यनयोः अनुवृत्तिः | '''वा पदान्तस्य''' (८.४.५९) इत्यस्मात्‌ पदान्तस्य इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन 'पदान्तात्‌' | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अट्‌ प्रत्याहारे सर्वे स्वराः, ह्‌, य्‌, व्‌, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं—सहितसूत्रं — '''पदान्तात्‌ झयः शः छः अटि संहितायम्‌ अन्यतरस्याम्‌''' |</big>
 
 
 
<big>'''छत्वममीति वाच्यम्‌''' इति वार्तिकेन इदं कार्यं न केवलम्‌ अटि परे अपि तु अमि परेऽपि |</big>
Line 209 ⟶ 225:
 
 
<big>'''सुप् प्रतिना मात्रार्थे''' ( २.१.९) =   समर्थः सुबन्तपदं  मात्राऽर्थे वर्तमानेन प्रतिना शब्देन सह समस्यते, अव्ययीभावश्च समासो भवति | मात्रा इति शब्दस्य पर्यायशब्दाः - बिन्दुः, स्तोकं, लेशः, अल्पम् इत्यादयः | प्रति इति अव्ययं मात्रार्थं द्योतयति | सुप्  प्रथमान्तं, प्रतिना तृतीयान्तं, मात्रार्थे सप्तम्यन्तम् | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''  सुप् मात्रार्थे  प्रतिना सुपा सह अव्ययीभावः समासः |'''</big>
 
<big>अस्मिन् सूत्रे सुप् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सुप् इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सुबन्तपदं समासे पूर्वं तिष्ठति इत्यर्थः निष्पन्नः | सुबन्तपदं पूर्वपदे भवति, उत्तरपदं प्रति इति अव्ययपदं भवति | अयं समासः नित्यः, न तु वैकल्पिकः  यतोहि '''विभाषा''' ( २.१.११) इत्यस्मात् सूत्रात् पूर्वम् अस्ति|</big>
Line 216 ⟶ 232:
 
<big>अस्मिन् सूत्रे किमर्थं '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिम् निराकृत्य साक्षात् सूत्रे एव सुप् इति उक्तम् ?</big>
 
 
 
<big>अस्य समाधानम् एव यत् '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः मा भूत् इति कृत्वा सूत्रे एव सुप् इति साक्षात् उक्तम् |</big>
Line 221 ⟶ 239:
 
 
<big>यदि '''सुप् प्रतिना मात्रार्थे''' ( २.१.९)  इति सूत्रे सुप् इति नोक्तं तर्हि सुप् इत्यस्य अनुवृत्तिः भवति '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् , तेन सह अव्ययम् इत्यस्य अपि अनुवृत्तिः भवति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इत्यस्मात् सूत्रात् | एतादृशः अनुवृत्तिक्रमः आसीत् पूर्वसूत्रपर्यन्तम् | तर्हि अस्मिन् सूत्रे अपि तथैव भवति | परन्तु तथा भवति चेत् कः क्लेशः इति अग्रे उच्यते |</big>
 
 
<big>यदि सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः अभविष्यत् प्रकृतसूत्रे तर्हि पदद्वयम् अपि प्रथमान्तं पदम् अभविष्यत्| अव्ययम् इत्यस्य प्रथमान्तम् इति कारणेन तस्य द्वारा निर्दिष्टस्य प्रति इति अव्ययस्य अपि प्रथमा अभविष्यत् | अनेन प्रति इति शब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अभविष्यत् |  अस्यां स्थितौ  अनुवृत्ति-सहित-सूत्रं भवति ‌— ''' मात्रार्थे प्रति अव्ययं सुप् सुपा सह अव्ययीभावः समासः |  '''अस्यां स्थित्यां प्रति इति अव्ययं शाकः इति सुबन्तेन सह समस्यते चेत् प्रतिशाकम् इति समासः सिद्धः भवति | परन्तु तन्नेष्यते यतोहि समासे प्रति इति अव्ययम् उत्तरपदे स्यात् | लोके तु  <u>शाकप्रति</u> इति एव समासः विद्यते यत्र अव्ययपदम् उत्तरपदे अस्ति न तु पूर्वपदे, अतः एतादृशसमासानां साधनार्थमेव प्रकृतसूत्रे सुप् इति पदं स्थापितम् अस्ति  पाणिनिना | अर्थात् पूर्वाभ्यां सूत्राभ्यां सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तेः निवारणार्थं प्रकृतसूत्रे एव सुप् इति उक्तम् |</big>
 
<big>यदि सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः अभविष्यत् प्रकृतसूत्रे तर्हि पदद्वयम् अपि प्रथमान्तं पदम् अभविष्यत् | अव्ययम् इत्यस्य प्रथमान्तम् इति कारणेन तस्य द्वारा निर्दिष्टस्य प्रति इति अव्ययस्य अपि प्रथमा अभविष्यत् | अनेन प्रति इति शब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अभविष्यत् |  अस्यां स्थितौ  अनुवृत्ति-सहित-सूत्रं भवति ‌— ''' मात्रार्थे प्रति अव्ययं सुप् सुपा सह अव्ययीभावः समासः |  '''अस्यां स्थित्यां प्रति इति अव्ययं शाकः इति सुबन्तेन सह समस्यते चेत् प्रतिशाकम् इति समासः सिद्धः भवति | परन्तु तन्नेष्यते यतोहि समासे प्रति इति अव्ययम् उत्तरपदे स्यात् | लोके तु  <u>शाकप्रति</u> इति एव समासः विद्यते यत्र अव्ययपदम् उत्तरपदे अस्ति न तु पूर्वपदे, अतः एतादृशसमासानां साधनार्थमेव प्रकृतसूत्रे सुप् इति पदं स्थापितम् अस्ति  पाणिनिना | अर्थात् पूर्वाभ्यां सूत्राभ्यां सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तेः निवारणार्थं प्रकृतसूत्रे एव सुप् इति उक्तम् |</big>
 
 
<big>अन्यविषयः कः इति चेत् प्रकृतसूत्रे प्रति इति शब्दः तृतीयाविभक्तौ अस्ति | अतः कथं वा तस्य प्रथमायां परिवर्तनं भवति इत्यपि प्रश्नः उदेति | यदि चिन्तनार्थं वयं वदामः यत् प्रति इति अव्ययं तृतीयायामेव स्यात् तस्य परिवर्तनं मा भूत्, सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः क्रियते प्रकृतसूत्रे | अस्यां स्थितौ किं भविष्यति?</big>
<big>अन्यविषयः कः इति चेत् प्रकृतसूत्रे प्रति इति शब्दः तृतीयाविभक्तौ अस्ति | अतः कथं वा तस्य प्रथमायां परिवर्तनं भवति इत्यपि प्रश्नः उदेति | यदि चिन्तनार्थं वयं वदामः यत् प्रति इति अव्ययं तृतीयायामेव स्यात् तस्य परिवर्तनं मा भूत्, सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः क्रियते प्रकृतसूत्रे | अस्यां स्थितौ किं भविष्यति?</big>
 
 
<big>अव्ययम् इति पदं प्रथमान्तं पदम् अभविष्यत्, सुप् इति पदस्य अपि प्रथमान्तमेव | परन्तु प्रति इति अव्ययं तु तृतीयायाम् अस्ति | अनेन मात्रार्थे अव्ययं सुप् प्रतिना सुपा सह समस्यते इति अर्थः निष्पद्यते |  अनुवृत्ति-सहित-सूत्रं भवति ‌— '''  मात्रार्थे अव्ययं सुप्  प्रतिना  सुपा सह अव्ययीभावः समासः |  '''एतादृशः अर्थः नेष्यते एव इत्यतः सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः अपि निराकृता |</big>
 
 
Line 245 ⟶ 265:
<big>२) शाकस्य लेशः = शाकप्रति | किञ्चित् शाकम्  इत्यर्थः |</big>
 
<big>अलौकिकविग्रहवाक्यं – शाक + ङस् + प्रति | प्रक्रिया चिन्तनीया |</big>
 
<big>३) सर्पिषः लेशः = सर्पिःप्रति /  सर्पि≍ प्रति |</big>
 
<big>३) सर्पिषः लेशः = सर्पिःप्रति / सर्पि≍ प्रति |</big>
<big>अलौकिकविग्रहवाक्यं – सर्पिस्+ङस् +प्रति |</big>
 
<big>अलौकिकविग्रहवाक्यं – सर्पिस् + प्रतिङस् इति+ प्रातिपदिकम्प्रति |</big>
 
<big>सर्पिस् + प्रति इति प्रातिपदिकम् |</big>
<big>सर्पिस्+ प्रति  '''→''' अधुना '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशो भवति | अतः सर्पिरु+प्रति इति भवति | रु इत्यत्र उकारः अनुनासिकः अतः तस्य इत्संज्ञा भूत्वा लोपः भवति| सर्पिर्+प्रति इति भवति |</big>
 
<big>सर्पिर्सर्पिस् + प्रति  ''' ''' अधुना खरवसानयोर्विसर्जनीयः'''ससजुषो रुः''' (८..१५६६) इत्यनेन पदान्तस्य रेफस्यपदान्त-सकारस्य स्थाने विसर्गोरु-आदेशो भवति खरि| परेअतः सर्पिरु + प्रति इति भवति | रु इत्यत्र उकारः अनुनासिकः अतः सर्पिःप्रतितस्य इत्संज्ञा भूत्वा लोपः भवति| सर्पिर् + प्रति इति भवति |</big>
 
<big>सर्पिःसर्पिर् + प्रति ''' ''' अधुना  '''कुप्वोः ≍ क ≍ पौ चखरवसानयोर्विसर्जनीयः''' (८.३.३७१५) इत्यनेन कवर्गेपदान्तस्य परे पवर्गे च परे विसर्गस्यरेफस्य स्थाने उपध्मानीयः विसर्गादेशोविसर्गो भवति, पक्षेखरि विसर्गः एव तिष्ठतिपरे | अतः '''सर्पिःप्रति /  सर्पि≍प्रति''' इति समासः सिद्ध्यतिभवति |</big>
 
<big>सर्पिः + प्रति '''→''' अधुना  '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यनेन कवर्गे परे पवर्गे च परे विसर्गस्य स्थाने उपध्मानीयः विसर्गादेशो भवति, पक्षे विसर्गः एव तिष्ठति | अतः '''सर्पिःप्रति /  सर्पि≍प्रति''' इति समासः सिद्ध्यति |</big>
 
<big>४) सुखस्य लेशः = सुखप्रति |</big>
<big>५) अन्नस्य लेशः = अन्नप्रति |</big>
 
<big>५) अन्नस्य लेशः = अन्नप्रति |</big>
Line 266 ⟶ 288:
 
<big>यदि वदामः वृक्षं वृक्षं प्रति = प्रतिवृक्षम् इति | प्रतिवृक्षम् इति समासे तु प्रति इति अव्ययं मात्रार्थे नास्ति इत्यतः प्रकृतसूत्रेण समासः न कार्यः | अस्मिन् उदाहरणे तु प्रति इति अव्ययं वीप्सार्थे अस्ति |</big>
 
 
{| class="wikitable mw-collapsible mw-collapsed"
Line 273 ⟶ 296:
====<big>'''ससजुषो रुः''' (८.२.६६)</big>====
<big>पदान्त-सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः''' |</big>
 
|-
|
====<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५)</big>====
<big>पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर्‍खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं — '''खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ |'''</big>
 
 
|-
|
====<big>'''विसर्जनीयस्य सः''' (८.३.३४)</big>====
<big>विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तंषष्ठ्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात्‌ खरि इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्‌''' |</big>
 
 
Line 295 ⟶ 318:
 
<big>'''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य कार्यं तदा एव भवति यदा विसर्गः आगतः | किन्तु अग्रे हश्‌-वर्णः अस्ति चेत्‌, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य प्रसक्तिरेव नास्ति अतः विसर्गः न भवति एव | तस्मात्‌ '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य अवसरः न उदेति एव | अर्थात्  '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य कार्यं तदा एव भवति यदा विसर्गस्य अनन्तरं ककारः,खकारः, पकारः, फकारः च एतेषु कश्चन भवति चेत् |  ककारः, खकारः च परः चेत् जिह्वामूलीयस्य आदेशः विकल्पेन भवति | पकारः, फकारः च परः चेत्  उपध्मानीयस्य आदेशः विकल्पेन भवति |  अन्यस्मिन् पक्षे उभयत्र विसर्गादेशो तिष्ठति |</big>
 
|}
 
Line 313 ⟶ 337:
 
=== <big>'''अक्ष-शलाका-संख्याः परिणा''' (२.१.१०) [5]</big> ===
<big>अक्ष-शब्दः, शलाका-शब्दः, सङ्ख्यावाचकशब्दः च परि इति सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति | एतस्य समासस्य प्रयोगः केवलं द्यूतक्रीडायामेव भवति |</big>
 
<big>'''अक्ष-शलाका-संख्याः परिणा''' (२.१.१०) = अक्षशब्दः (dice), शलाकाशब्दः ( ivory piece used in gambling), सङ्ख्यावाचकशब्दश्च परिणा सह समस्यन्ते, अव्ययीभावश्च समासो भवति | द्यूतव्यवहारे पराजय एव अयं समासः | यदा द्यूतक्रीडायां पराजयस्य अर्थः प्रतीयमानः भवति तदानीं सूत्रोक्तानां शब्दानां समासः भवति परि इति अव्ययेन सह |  अक्षश्च शलाका च संख्या च तेषामितरेतरयोगद्वन्द्वः अक्षशलाकासङ्ख्याः | अक्षशलाकासङ्ख्याः प्रथमान्तं, परिणा तृतीयान्तम्| '''सुप् प्रतिना मात्रार्थे''' ( २.१.९) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | सुप् इत्यस्य वचनपरिणामं कृत्वा बहुवचने प्रयुक्तम् | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति| |  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌—सूत्रम्‌ — '''अक्षशलाकासङ्ख्याः सुपः परिणा सुपा सह अव्ययीभावः समासः |'''</big>
 
 
<big>यथा- अक्षपरि|  </big>
<big>यथा- अक्षपरि |  </big>
 
<big>१) अक्षेण विपरीतं वृत्तम् ( वर्तते) = अक्षपरि | द्यूतव्यवहारे पराजयः इत्यर्थः | एकः पाशः विपरीतरीत्या पतितः, तेन पराजितः अभवत् |</big>
Line 337 ⟶ 362:
 
<big>६) चतुर्भिः विपरीतं वृत्तं = चतुष्परि | चतुर्+ भिस्+ परि |</big>
 
<big>चतुर्+परि '''→ खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे, अतः रेफस्य स्थाने विसर्गः आदिष्टः भवति खरि परे '''→ चतुः+परि →''' अस्य विसर्गस्य ककारे / खकारे / पकारे / फकारे परे षत्वम् भवति '''इदुदुपधस्य चाप्रत्ययस्य''' ( ८.३.४१) इति सूत्रेण | '''इदुदुपधस्य चाप्रत्ययस्य'''  (८.३.४१) इति सूत्रेण इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति '''→ चतुष्परि''' इति अव्ययीभावसमासः |</big>
 
<big>चतुर् + परि '''→ खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे, अतः रेफस्य स्थाने विसर्गः आदिष्टः भवति खरि परे '''→''' चतुः + परि '''→''' अस्य विसर्गस्य ककारे / खकारे / पकारे / फकारे परे षत्वम् भवति '''इदुदुपधस्य चाप्रत्ययस्य''' (८.३.४१) इति सूत्रेण | '''इदुदुपधस्य चाप्रत्ययस्य'''  (८.३.४१) इति सूत्रेण इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति '''→ चतुष्परि''' इति अव्ययीभावसमासः |</big>
 
<big>५) पञ्चसु तु एकरूपेषु जयः एव भवति इति कृत्वा पञ्चपरि इति समासः न भवति |</big>
Line 348 ⟶ 374:
|
====<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५)</big>====
<big>पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर्‍खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं — '''खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ |'''</big>
|-
|
====<big>'''इदुदुपधस्य चाप्रत्ययस्य'''  (८.३.४१)  </big>====
<big>इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे,  खकारे, पकारे, फकारे परे षकारादेशः भवति | इकार-उकार-उपधस्य अप्रत्ययस्य विसर्गस्य षः स्यात् कुप्वोः |  ह्रस्व-इकारात्, ह्रस्व-उकारात् परः विद्यमानः विसर्गः यदि प्रत्यय-निर्मितः नास्ति, तर्हि तस्य स्थाने ककारे, खकारे, पकारे, फकारे परे षकारादेशः भवति | इत् च उत् च तयोरितरेतरयोगद्वन्द्वः  इदुदौ, तौ उपधे यस्य स इदुदुपधः तस्य इदुदुपधस्य | न प्रत्ययः, अप्रत्ययः , तस्य अप्रत्ययस्य, नञ्तत्पुरुषः | '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य बाधकं सूत्रम् अस्ति  इदं सूत्रम् |  इत् च उत्  तयोरितरेतरयोगद्वन्द्वः, इदुदौ, तौ  उपधे यस्य सः, इदुदुपधः,  तस्य इदुदुपधस्य | न प्रत्ययः अप्रत्ययः, तस्य अप्रत्ययस्य, नञ्तत्पुरुषः | '''विसर्जनीयस्य सः''' (८.३.३४)  इत्यस्मात् सूत्रात् विसर्जनीयस्य इत्यस्य अनुवृत्तिः | '''कुप्वोः ≍क≍पौ च''' ( ८.३.३७)  इत्यस्मात् सूत्रात् कुप्वोः इत्यस्य अनुवृत्तिः | '''इणः षः''' (८.३.३९) इत्यस्मात् सूत्रात्  षः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं — ''' इदुदुपधस्य च अप्रत्ययस्य विसर्जनीयस्य षः कुप्वोः‌ |'''</big>
 
 
<big>उदाहरणानि -</big>
 
<big>१) प्रत्यूहानां ( विघ्नानां) अभावः = निष्प्रत्यूहम् | ''' '''अलौकिकविग्रहः = प्रत्यूह + आम् + निस् |</big>
 
<big>निस् + प्रत्यूह → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशो भवति | अतः निरु + प्रत्यूह इति भवति | रु इत्यत्र उकारः अनुनासिकः अतः तस्य इत्संज्ञा भूत्वा लोपः भवति | निर् + प्रत्यूह इति भवति |</big>
 
<big>निर् + प्रत्यूह ''' → खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे | अतः निःप्रत्यूह इति भवति | अस्य विसर्गस्य ककारे / खकारे / पकारे / फकारे परे षत्वम् भवति '''इदुदुपधस्य चाप्रत्ययस्य''' ( ८.३.४१) इति सूत्रेण | '''इदुदुपधस्य चाप्रत्ययस्य'''  (८.३.४१) इति सूत्रेण इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति '''→ निष्प्रत्यूहम्''' इति अव्ययीभावसमासः |</big>
 
<big>२) आविस् + कृतम् = आविष्कृतम् | अत्र समासः नास्ति |</big>
 
 
 
<big>३) दुस् + कृतम् = दुष्कृतम् | एवमेव बहिष्कृतम् |</big>
Line 379 ⟶ 408:
 
 
=== <big>'''विभाषाः''' (२.१.११) [6]</big> ===
 
 
Line 407 ⟶ 436:
 
 
=== <big>'''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) [76]</big> ===
<big>अप, परि, बहि, अञ्चु एते शब्दाः पञ्चम्यन्तेन सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति |</big>
 
 
<big>'''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२)</big>
 
<big>अप, परि, बहि इत्येते सुबन्ताः तथा अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अपश्च परिश्च बहिश्च अञ्चुश्च तेषामितरेतरयोगद्वन्द्वोऽपपरिबहिरञ्चवः | अपपरिबहिरञ्चवः प्रथमाबहुवचनान्तं पञ्चम्या तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे (२.१.२)''' इत्यस्मात् सूत्रात् सुप् इत्यस्य  वचनपरिमाणः इति कृत्वा बहुवचने अनुवृत्तिः भवति | '''सह सुपा (२.१.४)''' इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |   '''प्राक्कडारात्समासः (२.१.३)''' इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः (२.१.१)''' इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः (२.१.५)''' इत्यस्य अधिकारः | '''विभाषा (२.१.११)''' इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''अपपरिबहिरञ्चवः सुपः पञ्चम्या सुपा सह अव्ययीभावःसमासः विभाषा''' |</big>
 
 
 
 
 
'''<big>अप, परि ,आङ् इत्यतेषां योगे पञ्चमी</big>'''
 
<big>अप, परि च एतौ द्वौ '''प्रदायः''' (१.४.५८) इति सूत्रेण निपातसंज्ञकौ भवतः | तत्पश्चात् '''स्वरादिनिपातमव्ययम्'''(१.१.३७) इति सूत्रेण तयोः अव्ययसंज्ञा अपि भवति | बहिस् इति शब्दः स्वरादिगणे अस्ति, अतः '''स्वरादिनिपातमव्ययम्'''(१.१.३७) इति सूत्रेण अव्ययसंज्ञकः भवति | अप, परि, बहि: इत्येते सुबन्ताः तथा अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते इति उपरितनसूत्रेण ज्ञायते | परन्तु एतेषां शब्दानां योगे कथं पञ्चमीविभक्तिः विधीयते इति अग्रे उच्यते | अञ्चुधातुतः निष्पन्नाः दिक्वाचकाः अव्ययानि भवन्ति '''तद्धितश्चासर्वविभक्तिः''' ( १.१.३८)  इति सूत्रेण | अतः एव प्राक्, प्रत्यच्, उदच् इत्येतानि अव्ययानि सन्ति |</big>
 
 
 
 
 
<big>कर्मप्रवचनीया इति काचित् संज्ञा वर्तते व्याकरणे | '''<u>कर्मप्रवचनीयाः नाम ये पूर्वं क्रियां प्रोक्तवन्तः किन्तु अधुना क्रियाकृतं विशेषसम्बन्धं कथयन्ति</u> |''' एकादश कर्मप्रवचनीयाः अष्टाध्यायांअष्टाध्याय्यां निर्दिष्टाः सन्ति - <u>अनु, उप, अप, परि, आङ्, प्रति,अभि, अधि, सु, अति, अपि | एतेषां प्रादीनां कर्मप्रवचनीयसंज्ञा भवति विशिष्टार्थेषु | तदर्थं सूत्राणि सन्ति अष्टाध्यायाम्अष्टाध्याय्याम् | अप, परि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे '''अपपरी वर्जने''' ( १.४.८८) इति सूत्रेण |</u></big>
 
<big>१) अनु = लक्षणार्थे, तृतीयार्थे, हीनार्थे, इत्थंभूताख्यानार्थे, भागार्थे, वीप्सार्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
Line 427 ⟶ 462:
<big>२) उप = हीनार्थे, अधिकार्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>३) अप =  <u>वर्जनार्थे</u> कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>४) परि = लक्षणार्थे, इत्थंभूताख्यानार्थे, भागार्थे, वीप्सार्थे, <u>वर्जनार्थे</u>, अनर्थाकार्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>५) आङ् = <u>मर्यादार्थे, अभिविध्यर्थे</u> च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>६) प्रति =  <u>लक्षणार्थे</u>, इत्थंभूताख्यानार्थे, भागार्थे, <u>वीप्सार्थे</u>  च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>७) अभि = <u>लक्षणार्थे</u>, इत्थंभूताख्यानार्थे, वीप्सार्थे च कर्मप्रवचनीयसंज्ञा भवति |</big>
 
<big>८) अधि = अनर्थाकार्थे कर्मप्रवचनीयसंज्ञा भवति |</big>
Line 448 ⟶ 483:
 
<big>'''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति | वर्जनार्थं नाम विहाय, त्यागः, अतिरिच्य इत्यर्थाः |</big>
 
 
 
<big>उदाहरणम् -</big>
 
<big>'''अप''' त्रिगर्तेभ्यः वृष्टः देवः | अप इति वर्जनार्थे अस्ति इत्यतः '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण अप इत्यस्य कर्मप्रवचनीयसंज्ञा भवति | वाक्यस्य अर्थः अस्ति - त्रिर्गतः इति देशं विहाय अन्यत्र वृष्टिः कृता देवेन | अप इति कर्मप्रवचनीयसंज्ञकस्य योगे त्रिगर्त इति शब्दतात् पञ्चमीविभक्तिः विधीयते '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | अतः त्रिगर्तेभ्यः इति उक्तम् |</big>
 
<big>एवमेव '''परि''' त्रिगर्तेभ्यो वृष्टो देवः इति उदाहरणम् | परि इति वर्जनार्थे अस्ति इत्यतः '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण परि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति | वाक्यस्य अर्थः अस्ति - त्रिगर्तः इति देशं विहाय अन्यत्र वृष्टिः कृता देवेन | परि इति कर्मप्रवचनीयसंज्ञकस्य योगे त्रिगर्त इति शब्दतात् पञ्चमीविभक्तिः विधीयते '''पञ्चम्यपाङ्परिभिः  '''(२.३.१०) इति सूत्रेण |</big>
 
<big>यदा '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे ( त्यागः)  कर्मप्रवचनीयसंज्ञा भवति तदा '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण अप, परि इति पदयोः योगे पञ्चमीविभक्तिः भवति | '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रे आङ् इत्यपि उक्तम् | आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति '''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण |</big>
 
<big>'''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति मर्यादार्थे, अभिविध्यर्थे च | मर्यादा नाम तेन विना इत्यर्थः | अभिविधिः नाम तेन सह इत्यर्थः | यदा आङ् इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदानीं तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | तद्यथा -</big>
<big>१) आ समुद्रात् भारतदेशः इति वाक्ये, समुद्रं विहाय, समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति अर्थः | समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लभ्यते | अत्र आङ् इति मर्यादार्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति</big> <big>'''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण | तत्पश्चात् तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | आङ् इत्यस्य समासः अग्रिमेण सूत्रेण वक्ष्यते |</big>
 
<big>१) आ समुद्रात् भारतदेशः इति वाक्ये, समुद्रं विहाय, समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति अर्थः | समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लभ्यते | अत्र आङ् इति मर्यादार्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति</big>
 
<big>'''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण | तत्पश्चात् तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | आङ् इत्यस्य समासः अग्रिमेण सूत्रेण वक्ष्यते |</big>
 
<big>एतावता१) ज्ञातं यत्समुद्रात् अपभारतदेशः इति वाक्ये,परि अनयोःसमुद्रं विहाय, समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति अर्थः | समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लभ्यते | अत्र आङ् इति मर्यादार्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति</big> वर्जनार्थे <big>'''अपपरीआङ् वर्जनेमर्यादावचने''' ( १.४.८८८९) इति सूत्रेण | तत्पश्चात् तयोःतस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | आङ् इत्यस्य समासः अग्रिमेण सूत्रेण वक्ष्यते |</big>
 
<big>एतावता ज्ञातं यत् अप,परि अनयोः कर्मप्रवचनीयसंज्ञा भवति वर्जनार्थे '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण | तत्पश्चात् तयोः योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |</big>
<big>'''अञ्चु इति धातुतः निष्पन्नानां दिग्वाचकानां योगे पञ्चमी'''</big>
 
<big>'''<u>अञ्चु इति धातुतः निष्पन्नानां दिग्वाचकानां योगे पञ्चमी</u>'''</big>
 
 
<big>'''अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते''' (२.३.२९) इति सूत्रेण अञ्चु इति धातुतः निष्पन्नानां दिग्वाचकानां योगे अपि पञ्चमीविभक्तिः भवति | अञ्चु गतिपूजनयोः इति भ्वादिगणीयः धातुः अस्ति | दिक् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति | प्राक्(च्), प्रत्यक्(च्), उदच् इत्येते क्विन्प्रत्ययान्ताः शब्दाः अञ्चुधातुं प्रयुज्य निष्पन्नाः | प्राच्, प्रत्यच्, उदच् इत्येते शब्दाः देशस्य कालस्य वा विशेषणरूप्रेण प्रयुज्यन्ते तत्र 'ङीप्' इति प्रत्ययः न भवति, यतः 'देश' उत 'काल' एतौ शब्दौ स्त्रीवाचिनौ न स्तः | यथा - प्राङ् देशः, प्राङ् कालः, प्रत्यङ् देशः, प्रत्यङ् कालः, उदङ् देशः, उदङ् कालः इति |</big>
 
<big>'''अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते''' (२.३.२९) इति सूत्रेण अञ्चु इति धातुतः निष्पन्नानां दिग्वाचकानां योगे अपि पञ्चमीविभक्तिः भवति | अञ्चु गतिपूजनयोः इति भ्वादिगणीयः धातुः अस्ति | दिक् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति | प्राक् (च्), प्रत्यक् (च्), उदच् इत्येते क्विन्प्रत्ययान्ताः शब्दाः अञ्चुधातुं प्रयुज्य निष्पन्नाः | प्राच्, प्रत्यच्, उदच् इत्येते शब्दाः देशस्य कालस्य वा विशेषणरूप्रेण प्रयुज्यन्ते तत्र 'ङीप्' इति प्रत्ययः न भवति, यतः 'देश' उत 'काल' एतौ शब्दौ स्त्रीवाचिनौ न स्तः | यथा - प्राङ् देशः, प्राङ् कालः, प्रत्यङ् देशः, प्रत्यङ् कालः, उदङ् देशः, उदङ् कालः इति |</big>
<big>प्राक्(च्), प्रत्यक्(च्), उदच्  इत्येतेषां प्रयोगः यदा 'दिश्' इति स्त्रीलिङ्गशब्दस्य विशेषणरूपेण क्रियते, तदा एतेषामपि स्त्रीत्वमपेक्ष्यते | प्राक्(च्), प्रत्यक्(च्), उदच् इत्येतेभ्यः शब्देभ्यः स्त्रीत्वविवक्षायां ङीप् इति स्त्रीप्रत्ययं योजयित्वा उदीची दिक् ( north), प्राची दिक् ( east), अवाची दिक् ( south), प्रतीची दिक् ( west)  इत्यादयः दिग्वाचकशब्दाः  निष्पन्नाः |  </big>
 
 
<big>अञ्च्' (अञ्चुँ गतौ) इति धातुः उपपदेन सह प्रयुज्यते, तर्हि अस्मात् धातोः '''ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च''' ( ३.२.५९) इत्यनेन 'क्विन्' प्रत्ययं कृत्वा भिन्नाः दिक्वाचकशब्दाः सिद्ध्यन्ति | यथा -</big>
<big>प्राक्</big> <big>(च्), प्रत्यक्</big> <big>(च्), उदच्  इत्येतेषां प्रयोगः यदा 'दिश्' इति स्त्रीलिङ्गशब्दस्य विशेषणरूपेण क्रियते, तदा एतेषामपि स्त्रीत्वमपेक्ष्यते | प्राक्</big> <big>(च्), प्रत्यक्</big> <big>(च्), उदच् इत्येतेभ्यः शब्देभ्यः स्त्रीत्वविवक्षायां ङीप् इति स्त्रीप्रत्ययं योजयित्वा उदीची दिक् (north), प्राची दिक् (east), अवाची दिक् (south), प्रतीची दिक् (west)  इत्यादयः दिग्वाचकशब्दाः  निष्पन्नाः |  </big>
 
 
<big>'</big><big>अञ्च्' (अञ्चुँ गतौ) इति धातुः उपपदेन सह प्रयुज्यते, तर्हि अस्मात् धातोः '''ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च''' ( ३.२.५९) इत्यनेन 'क्विन्' प्रत्ययं कृत्वा भिन्नाः दिक्वाचकशब्दाः सिद्ध्यन्ति | यथा -</big>
 
<big>१) प्र + अञ्च् + क्विन् → प्राच् | पूर्वः इत्यर्थः |</big>
Line 480 ⟶ 526:
 
<big>३) उद् + अञ्च् + क्विन् → उदच् | उत्तरः इत्यर्थः |</big>
 
 
<big>प्राच्यां दिशि / प्राच्याः दिशः / प्राची दिक्</big>
 
<big>प्राच्याम् / प्राच्याः / प्राची + अस्ताति → दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः देशवाचिभ्यः शब्देभ्यः, दिक्‌शब्देभ्यः, कालवाचिभ्यः शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो '''दिग्देशकालेष्वस्तातिः''' ( ५.३.२७)  इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते | परन्तु 'अञ्च्' धातुः यस्य अन्ते आगच्छति, तादृशात् दिशावाचकशब्दात् विहितस्य 'अस्ताति' प्रत्ययस्य '''अञ्चेर्लुक्''' ( ५.३.३०) इत्यनेन लुक् विधीयते | '''लुक् तद्धितलुकि''' ( १.२.४९)  इति स्त्रीप्रत्ययस्य अपि लुक्  भवति | स्त्रीप्रत्यस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'प्र + अच्' इत्यवे अवशिष्यते | सवर्णदीर्घं कृत्वा 'प्राच्' इति सिद्ध्यति | अस्य '''तद्धितश्चासर्वविभक्तिः''' ( १.१.३८)  इति अव्ययसंज्ञा विधीयते | एवमेव प्रत्यच, उदच् इत्यत्रापि |</big>
 
<big>प्राच्याम् / प्राच्याः / प्राची + अस्ताति → 'दिशा', 'देश', तथा 'काल' इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः देशवाचिभ्यः शब्देभ्यः, दिक्‌शब्देभ्यः, कालवाचिभ्यः शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो '''दिग्देशकालेष्वस्तातिः''' (५.३.२७)  इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण 'अस्ताति' प्रत्ययः विधीयते | परन्तु 'अञ्च्' धातुः यस्य अन्ते आगच्छति, तादृशात् <u>दिशावाचकशब्दात्</u> विहितस्य 'अस्ताति' प्रत्ययस्य '''अञ्चेर्लुक्''' (५.३.३०) इत्यनेन लुक् विधीयते | '''लुक् तद्धितलुकि''' (१.२.४९)  इति स्त्रीप्रत्ययस्य अपि लुक्  भवति | स्त्रीप्रत्यस्य निवृत्तौ ङीप्-प्रत्ययविशिष्टमङगकार्यमपि निवर्तते, अतः 'प्र + अच्' इत्यवे अवशिष्यते | सवर्णदीर्घं कृत्वा 'प्राच्' इति सिद्ध्यति | अस्य '''तद्धितश्चासर्वविभक्तिः''' (१.१.३८)  इति अव्ययसंज्ञा विधीयते | एवमेव प्रत्यच, उदच् इत्यत्रापि |</big>
<big>अप, परि, अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः, इत्येतेषां पदानां योगे पञ्चमीविभक्तिः भवति इति वयं ज्ञातुं शक्नुमः | परन्तु बहिः इति शब्दस्य योगे पञ्चमी भवति इति कथं ज्ञातुं शक्नुमः यतोहि तादृशं सूत्रं नास्ति कारकप्रकरणे वा अन्यत्र अष्टाध्यायाम् |</big>
 
<big>अप, परि, अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः, इत्येतेषां पदानां योगे पञ्चमीविभक्तिः भवति इति वयं ज्ञातुं शक्नुमः | परन्तु बहिः इति शब्दस्य योगे पञ्चमी भवति इति कथं ज्ञातुं शक्नुमः यतोहि तादृशं सूत्रं नास्ति कारकप्रकरणे वा अन्यत्र अष्टाध्याय्याम् |</big>
 
 
 
<big>'''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रं  समासप्रकरणे अस्ति, तत् सूत्रं वदति बहिः इति सुबन्तं पञ्चम्यन्तेन सुबन्तेन सह समस्यते इति | व्यस्तप्रयोगे ग्रामात् बहिः इति वदामः चेत् तत्र बहिः इति पदस्य योगे पञ्चमी प्रयोगः दृश्यते | यद्यपि तदर्थं कारकप्रकरणे सूत्रं नास्ति तथापि बहिः इति पदस्य योगे तु समासं कर्तुं सूत्रम् अस्ति '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति | एतत् सूत्रमेव ज्ञापकं यत् बहिः इति पदस्य योगे पञ्चमी भवति इति | तदर्थमेव '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रे पञ्चम्या इति पदस्य प्रयोगः दृश्यते | अनेन ज्ञायते यत् बहिः इति पदस्य योगे पञ्चमीविभक्तिः भवति इति |</big>
<big>अष्टाध्याय्यां समासप्रकरणं, कारकप्रकरणं च अनयोः परस्परं सन्निवेशत्वं वर्तते, अतः एव कारकप्रकरणं पठित्वा एव समासप्रकरणस्य अध्ययनं भवति स्म सामान्यतया |</big>
 
 
 
<big>अष्टाध्याय्यां समासप्रकरणं, कारकप्रकरणं च अनयोः परस्परं सन्निवेशत्वं वर्तते, अतः एव कारकप्रकरणं पठित्वा एव समासप्रकरणस्य अध्ययनं भवति स्म सामान्यतया |</big>
 
 
<big>अष्टाध्यायां समासप्रकरणं, कारकप्रकरणं च अनयोः परस्परं सन्निवेशत्वं वर्तते, अतः एव कारकप्रकरणं पठित्वा एव समासप्रकरणस्य अध्ययनं भवति स्म सामान्यतया |</big>
 
<big>आहत्य अप, परि, बहिः, अञ्चु इति धातुतः निष्पन्नाः सुबन्ताः च, इत्येतेषां योगे पञ्चमीविभक्तिः विधीयते इति ज्ञातवन्तः | अधुना तेषां शब्दानां सुबन्तेन सह समासः विकल्पेन  विधीयते '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२)  इत्यनेन सूत्रेण |</big>
Line 502 ⟶ 555:
 
<big>यथा -</big>
<big>१) अप विष्णोः संसारः = अपविष्णु / अप विष्णोः संसारः| नाम विष्णुं विहाय संसारः अस्ति | अप इति शब्दः वर्जनार्थकः अस्ति| समासः विकल्पेन भवति इत्यतः एकस्मिन् पक्षे अपविष्णु इति समासः भवति, अपरस्मिन् पक्षे व्यस्तप्रयोगः अप विष्णोः संसारः इत्यपि भवति |</big>
 
<big>१) अप विष्णोः संसारः = अपविष्णु / अप विष्णोः संसारः | नाम विष्णुं विहाय संसारः अस्ति | अप इति शब्दः वर्जनार्थकः अस्ति | समासः विकल्पेन भवति इत्यतः एकस्मिन् पक्षे अपविष्णु इति समासः भवति, अपरस्मिन् पक्षे व्यस्तप्रयोगः अप विष्णोः संसारः इत्यपि भवति |</big>
 
 
<big>१) अप विष्णोः संसारः = अपविष्णु / अप विष्णोः संसारः| नाम विष्णुं विहाय संसारः अस्ति | अप इति शब्दः वर्जनार्थकः अस्ति| समासः विकल्पेन भवति इत्यतः एकस्मिन् पक्षे अपविष्णु इति समासः भवति, अपरस्मिन् पक्षे व्यस्तप्रयोगः अप विष्णोः संसारः इत्यपि भवति|</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' अप + विष्णु + ङसि |  अत्र अप इति शब्दः वर्जनार्थे अस्ति | '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति |  तस्य योगे पञ्चमी विभक्तिः भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |  '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु इति धातुतः निष्पन्नानां सुबन्ताः च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः अपविष्णु इति अव्ययीभावसमासः विकल्पेन भवति | पक्षे अप विष्णोः संसारः इति व्यस्तप्रयोगः अपि शक्यते |</big>
 
 
 
<big>२) परि विष्णोः संसारः = परिविष्णु / परि विष्णोः संसारः | नाम विष्णुं विहाय संसारः अस्ति | परि इति शब्दः वर्जनार्थकः अस्ति | समासः विकल्पेन भवति इत्यतः एकस्मिन् पक्षे परिविष्णु इति समासः भवति, अपरस्मिन् पक्षे व्यस्तप्रयोगः परि विष्णोः संसारः इत्यपि भवति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' परि + विष्णु + ङसि | अत्र परि इति शब्दः वर्जनार्थे अस्ति| '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति |  तस्य योगे पञ्चमी विभक्तिः भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |  '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु इति धातुतः निष्पन्नानां सुबन्ताः  च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः  परिविष्णु इति अव्ययीभावसमासः विकल्पेन भवति | पक्षे परि विष्णोः संसारः इति व्यस्तप्रयोगः अपि भवति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' परि + विष्णु + ङसि | अत्र परि इति शब्दः वर्जनार्थे अस्ति | '''अपपरी वर्जने''' (१.४.८८) इति सूत्रेण अप, परि अनयोः शब्दयोः वर्जनार्थे कर्मप्रवचनीयसंज्ञा भवति |  तस्य योगे पञ्चमी विभक्तिः भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |  '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु इति धातुतः निष्पन्नानां सुबन्ताः  च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः  परिविष्णु इति अव्ययीभावसमासः विकल्पेन भवति | पक्षे परि विष्णोः संसारः इति व्यस्तप्रयोगः अपि भवति |</big>
<big>३) बहिर्वनात् = बहिर्वनम्/ बहिर्वनात्|</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' बहिस् + वन + ङसि | बहिस् इति पदस्य केनापि सूत्रेण कर्मप्रवचनीयसंज्ञा अपि न विधीयते न वा तस्य योगे पञ्चमीविभक्तिः विधीयते | परन्तु सूत्रकारेण '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रे उक्तं यत् बहिस् -शब्दः पञ्चम्यन्तसुबन्तेन सह समस्यते इति | एतत् सूत्रमेव ज्ञापकम् अस्ति यत् बहिस्-शब्दस्य योगे पञ्चमी भवति इति | अतः एव लौकिकविग्रहवाक्ये पञ्चम्यन्तस्य प्रयोगः क्रियते |  '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः बहिस्-शब्दः उपसर्जनसंज्ञां प्राप्य तस्य पूर्वनिपातः भवति | समासप्रक्रियायां विभक्तेः लोपः भूत्वा बहिस्+वन इति प्रातिपदिकं सिद्धं भवति | अधुना '''ससजुषो रुः''' ( ८.२.६६) इत्यनेन रुत्वं भूत्वा बहिर्वन इति प्रातिपदिकं सिद्ध्यति |</big>
 
<big>बहिर्वन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति| अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''बहिर्वनात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>३) बहिर्वनात् = बहिर्वनम् / बहिर्वनात् |</big>
<big>बहिर्वन + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''बहिर्वनम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''बहिर्वनं/ बहिर्वनेन, बहिर्वनं/ बहिर्वने |''' अन्यासु विभक्तिषु बहिर्वनम् इति रूपं सिद्धं भवति |</big>
 
 
<big>अलौकिकविग्रहवाक्यम् '''→''' बहिस् + वन + ङसि | बहिस् इति पदस्य केनापि सूत्रेण कर्मप्रवचनीयसंज्ञा अपि न विधीयते न वा तस्य योगे पञ्चमीविभक्तिः विधीयते | परन्तु सूत्रकारेण '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रे उक्तं यत् बहिस्-शब्दः पञ्चम्यन्तसुबन्तेन सह समस्यते इति | एतत् सूत्रमेव ज्ञापकम् अस्ति यत् बहिस्-शब्दस्य योगे पञ्चमी भवति इति | अतः एव लौकिकविग्रहवाक्ये पञ्चम्यन्तस्य प्रयोगः क्रियते |  '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः बहिस्-शब्दः उपसर्जनसंज्ञां प्राप्य तस्य पूर्वनिपातः भवति | समासप्रक्रियायां विभक्तेः लोपः भूत्वा बहिस् + वन इति प्रातिपदिकं सिद्धं भवति | अधुना '''ससजुषो रुः''' ( ८.२.६६) इत्यनेन रुत्वं भूत्वा बहिर्वन इति प्रातिपदिकं सिद्ध्यति |</big>
 
<big>बहिर्वन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''बहिर्वनात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
<big>बहिर्वन + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''बहिर्वनम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''बहिर्वनं / बहिर्वनेन, बहिर्वनं / बहिर्वने |''' अन्यासु विभक्तिषु बहिर्वनम् इति रूपं सिद्धं भवति |</big>
 
<big>बहिर्वनम् इति समासे नकारस्य णत्वं न भवति '''प्रातिपदिकान्तनुम्‌विभक्तिषु च''' (८.४.११)  इत्यनेन यतोहि प्रातिपदिकान्तः नकारः नास्ति, नुम्‌-सम्बद्ध-नकारः नास्ति, विभक्तिसम्बन्धी नकारः अपि नास्ति |</big>
 
 
 
<big>४) प्राग् वनात् = प्राग्वनम्, प्राग् वनात् | अञ्चु इति धातुतः निष्पन्नः शब्दः प्राक् इति |</big>
 
 
<big>अलौकिकविग्रहवाक्यम् '''→''' प्राग् + वन + ङसि | अत्र प्राग् इति शब्दः क्विन्प्रत्ययान्तशब्दः अस्ति | प्र +अञ्चु धातुतः क्विन् इति प्रत्ययं योजयित्वा प्राक् इति पदं सिद्ध्यति | '''अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते''' (२.३.२९) इति सूत्रेण अञ्चचु इत्यस्य योगे  पञ्चमीविभक्तिः भवति | '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु धातुतः निष्पन्नाः सुबन्ताः च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः प्राग्-शब्दः उपसर्जनसंज्ञां प्राप्य तस्य पूर्वनिपातः भवति | अतः समासप्रक्रियायां विभक्तेः लोपः भूत्वा प्राग्+वन इति प्रातिपदिकं सिद्धं भवति | अधुना  '''झलां जशोऽन्ते''' (८.२.३९)इति सूत्रेण जश्त्वं भूत्वा प्राग्+वन इति प्रातिपदिकं भवति | तत्पश्चात् सुबुत्पत्तिः भवति |</big>
<big>अलौकिकविग्रहवाक्यम् '''→''' प्राग् + वन + ङसि | अत्र प्राग् इति शब्दः क्विन्प्रत्ययान्तशब्दः अस्ति | प्र + अञ्चु धातुतः क्विन् इति प्रत्ययं योजयित्वा प्राक् इति पदं सिद्ध्यति | '''अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते''' (२.३.२९) इति सूत्रेण अञ्चचु इत्यस्य योगे  पञ्चमीविभक्तिः भवति | '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इति सूत्रेण अप, परि, बहि, अञ्चु धातुतः निष्पन्नाः सुबन्ताः च पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति | अतः प्राग्-शब्दः उपसर्जनसंज्ञां प्राप्य तस्य पूर्वनिपातः भवति | अतः समासप्रक्रियायां विभक्तेः लोपः भूत्वा प्राग् + वन इति प्रातिपदिकं सिद्धं भवति | अधुना  '''झलां जशोऽन्ते''' (८.२.३९) इति सूत्रेण जश्त्वं भूत्वा प्राग् + वन इति प्रातिपदिकं भवति | तत्पश्चात् सुबुत्पत्तिः भवति |</big>
 
<big>प्राग्वन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''प्राग्वनात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
<big>प्राग्वन + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''प्राग्वनम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''प्राग्वनं / प्राग्वनेन, प्राग्वनं / प्राग्वने |''' अन्यासु विभक्तिषु '''प्राग्वनम्''' इति रूपं सिद्धं भवति |</big>
 
 
 
<big>प्राग्वन + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''प्राग्वनम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''प्राग्वनं / प्राग्वनेन, प्राग्वनं / प्राग्वने |''' अन्यासु विभक्तिषु '''प्राग्वनम्''' इति रूपं सिद्धं भवति |</big>
 
 
 
<big>प्राग्वनम् इति समासे नकारस्य णत्वं न भवति '''प्रातिपदिकान्तनुम्‌विभक्तिषु च''' (८.४.११)  इत्यनेन यतोहि प्रातिपदिकान्तः नकारः नास्ति, नुम्‌-सम्बद्ध-नकारः नास्ति, विभक्तिसम्बन्धी नकारः अपि नास्ति |</big>
Line 541 ⟶ 613:
<big>बहिर्ग्रामात् = बहिर्ग्रामम्, बहिर्ग्रामात् |</big>
 
<big>बहिर्विकारेभ्यः ( outside of transformations) = बहिर्विकारम्, बहिर्विकारेभ्यः |</big>
 
<big>प्राग्ग्रामात् = प्राग्ग्रामम्, प्राग्ग्रामात् | अञ्चु इति धातुतः निष्पन्नः शब्दः प्राक् इति  |</big>
 
 
{| class="wikitable mw-collapsible mw-collapsed"
Line 579 ⟶ 652:
 
 
===<big>'''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) [87]</big>===
<big>मर्यादार्थे वा अभिविध्यर्थे विद्यमानस्य आङ् इति अव्ययं पञ्चम्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |</big>
 
 
 
<big>'''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) = मर्यादार्थे वा अभिविध्यर्थे विद्यमानस्य आङ् इति अव्ययस्य पञ्चम्यन्तेन समर्थेन सुबन्तेन सह विकल्पेन समासः भवति |  मर्यादा च अभिविधिश्च तयोः इतरेतरयोगद्वन्द्वः मर्यादाभिविधी तयोर्मयादाभिविद्योः |  आङ् प्रथमान्तं, मर्यादाभिविध्योः सप्तम्यन्तम् |  '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इत्यस्मात् सूत्रात् पञ्चम्या इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—'''मर्यादा-अभिविध्योः आङ् सुप् पञ्चम्या सुपा सह अव्ययीभावः समासः विभाषा |'''</big>
 
 
 
 
<big>'''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) = मर्यादार्थे वा अभिविध्यर्थे विद्यमानस्य आङ् इति अव्ययस्य पञ्चम्यन्तेन समर्थेन सुबन्तेन सह विकल्पेन समासः भवति |  मर्यादा च अभिविधिश्च तयोः इतरेतरयोगद्वन्द्वः मर्यादाभिविधी तयोर्मयादाभिविद्योः |  आङ् प्रथमान्तं, मर्यादाभिविध्योः सप्तम्यन्तम् |  '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |   '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः| '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | '''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) इत्यस्मात् सूत्रात् पञ्चम्या इत्यस्य अनुवृत्तिः| अनुवृत्ति-सहित-सूत्रम्‌—'''मर्यादा-अभिविध्योः आङ् सुप् पञ्चम्या सुपा सह अव्ययीभावः समासः विभाषा |'''</big>
 
<big>यद्यपि आङ् इत्यस्य चत्वारः अर्थाः सन्ति, तथापि समासार्थम् आङ् इति अव्ययस्य अर्थद्वयं स्वीक्रियते – मर्यादा, अभिविधिः च | वाक्येषु आङ् इत्यस्य  कस्मिन् अवसरे प्रयोगः कृतः इति दृष्ट्वा मर्यादार्थः वा अभिविध्यर्थः वा इति निर्णयः कर्तव्यः |</big>
 
 
 
Line 594 ⟶ 672:
<big>मर्यादा नाम तेन विना इत्यर्थः |</big>
 
 
<big>तद्यथा -  १) आसमुद्रं भारतदेशः इति वाक्ये, समुद्रं विहाय, समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति | समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लभ्यते |</big>
<big>तद्यथा -  </big>
 
<big>१) आसमुद्रं भारतदेशः इति वाक्ये, समुद्रं विहाय, समुद्रपर्यन्तं यः भूभागः वर्तते सः भारतदेशः इति | समुद्रं विना या भूमिः वर्तते सा भूमिः भारतदेशः इति अर्थः लभ्यते |</big>
 
<big>२) आभानुवासरं पाठयति इत्यस्य भानुवासरं विहाय पाठयति इत्यर्थः | तेन विना = भानुवासरेण विना पाठः प्रचलति | भानुवासरपर्यन्तम् इत्यर्थः |</big>
Line 600 ⟶ 681:
<big>३)  आपाटलिपुत्रं वृष्टो देवः, आ पाटलिपुत्रात् |  अर्थात् पाटलुपुत्रं विहाय वृष्टिः अभवत् |</big>
 
<big>४) आमरणं / आ मरणात् शङ्काराचार्येण धर्मस्य संरक्षणार्थं विचेष्टितम् |</big>
 
<big>५) आमुक्ति / आ मुक्तेः संसारः अस्ति | मुक्तिपर्यन्तं संसारः अस्ति |</big>
 
<big>६) सः पुरुषः आदिनं/ आ दिनात् कार्यं करोति |</big>
 
<big>एतेषु उदाहरणेषु आङ् इति मर्यादार्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति '''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण | तत्पश्चात् तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | आङ् इत्यस्य प्रयोगः सर्वदा पञ्चम्यन्तेन सह भवति | आङ् इत्यस्य समासः विकल्पेन भवति पञ्चम्यन्तेन सुबन्तेन सह भवति '''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) इत्यनेन सूत्रेण |</big>
 
 
 
<big><u>अभिविध्यर्थे –</u></big>
 
<big>अभिविध्यर्थे –</big>
 
<big>अभिविधिः नाम तेन सह इत्यर्थः | अत्र आङ् इति अव्ययं अभिविध्यर्थे अस्ति |</big>
 
 
<big>तद्यथा</big>
 
<big>१) आहिमालयम् / आ हिमालयात् भारतदेशः इति वदामः चेत् हिमालयः अपि भारतदेशे अन्तर्भवति इत्यर्थः | तेन सह नाम आरभ्य इत्यर्थः |</big>
 
<big>२) आकुमारम् / आ कुमारेभ्यः यशः पाणिनेः | अर्थात् पाणिनेः यशः बालकेषु मध्ये अपि प्रसारितः अस्ति |  </big>
 
<big>३) आभानुवासरम् / आ भानुवसरात् पाठयति इत्यस्य भानुवासरे अपि पाठयति इत्यर्थः | तेन सह = भानुवासरमपि पाठः प्रचलति इत्यर्थः |</big>
 
<big>४) आजन्म / आजन्मनः कृतात् पापात् ईश्वरः मुच्यते | आजन्म नाम जन्म आरभ्य इत्यर्थः |</big>
 
<big>५) ईश्वरः आजन्मनि कृतं पापं दूरीकरोति |</big>
Line 631 ⟶ 716:
 
 
<big>एतेषु उदाहरणेषु आङ् इति अभिविध्यर्थे अस्ति इत्यतः तस्य कर्मप्रवचनीयसंज्ञा भवति '''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रेण | '''आङ् मर्यादावचने''' ( १.४.८९) इति सूत्रे वचनग्रहणात् अभिविधिः इति अर्थः अपि गृह्यते | अर्थात् आङ् इत्यस्य अभिविध्यर्थे अपि कर्मप्रवचनीयसंज्ञा भवति, तत्पश्चात् तस्य योगे पञ्चमी भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |</big>
 
 
 
'''<big>प्रकृतसूत्रे मर्यादाभिविधिग्रहणं किमर्थम्?</big>'''
 
<big>यावता पञ्चमीत्यनुवर्तते, आङा च कर्मप्रवचनीयेनैव योगे पञ्चमी विधीयते एतयोरेवार्थयोः | नान्यत्र; तत्रान्तरेणापि मर्यादाविधिग्रहणं तयोरेवार्थयो समासो भविष्यति, नान्यत्रेति | सत्यमेतत्; तथापि मन्दधियां सुखावबोधनार्थं मर्यादाभिविधिग्रहणं कृतं पाणिनिना |</big>
 
 
<big>अन्यानि उदाहरणानि –</big>
 
<big>१) आ मुक्तेः संसारः = आमुक्ति संसारः / आ मुक्तेः संसारः | मुक्तिः पर्यन्तम् एव संसारः अस्ति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' आ + मुक्ति + ङसि | '''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) इति सूत्रेण समासः विकल्पेन विधीयते | आ इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | आमुक्ति इति प्रातिपदिकं सिद्ध्यति | आमुक्ति इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुब्लुक् भवति → आमुक्ति इति समासः | समासापक्षे वाक्यं भवति आ मुक्तेः | अत्र '''आङ् मर्यादावचने'''( १.४.८९) इति सूत्रेण आङ् -शब्दस्य कर्मप्रवचनीयसंज्ञा भूत्वा तस्य योगे पञ्चमी विभक्तिः भवति '''पञ्चमी अपाङ्परिभिः''' (२.३.१०) इति सूत्रेण |  अतः वाक्यं भवति आ मुक्तेः संसारः इति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' आ + मुक्ति + ङसि | '''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) इति सूत्रेण समासः विकल्पेन विधीयते | आ इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | आमुक्ति इति प्रातिपदिकं सिद्ध्यति | आमुक्ति इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुब्लुक् भवति → आमुक्ति इति समासः | समासापक्षे वाक्यं भवति आ मुक्तेः | अत्र '''आङ् मर्यादावचने'''( १.४.८९) इति सूत्रेण आङ् -शब्दस्य कर्मप्रवचनीयसंज्ञा भूत्वा तस्य योगे पञ्चमी विभक्तिः भवति '''पञ्चमी अपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | अतः वाक्यं भवति आ मुक्तेः संसारः इति |</big>
<big>२) आ बालेभ्यः हरिभक्तिः = आबालं हरिभक्तिः/ आ बालेभ्यः हरिभक्तिः |</big>
 
<big>२) आ बालेभ्यः हरिभक्तिः = आबालं हरिभक्तिः / आ बालेभ्यः हरिभक्तिः |</big>
<big>अलौकिकविग्रहवाक्यम् '''→''' आ + बाल + भ्यस् | '''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) इति सूत्रेण समासः विकल्पेन विधीयते | आ इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | आबाल इति प्रातिपदिकं सिद्ध्यति | आबाल इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''आबालात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' आ + बाल + भ्यस् | '''आङ् मर्यादाऽभिविध्योः''' (२.१.१३) इति सूत्रेण समासः विकल्पेन विधीयते | आ इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | आबाल इति प्रातिपदिकं सिद्ध्यति | आबाल इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''आबालात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
<big>आबाल+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्| पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''आबालम्''' इति रूपं सिद्धं भवति| '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''आबालम् /आबालेन, आबालम् / आबाले |''' अन्यासु विभक्तिषु '''आबालम्''' इति रूपं सिद्धं भवति |</big>
 
 
 
<big>आबाल + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''आबालम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''आबालम् / आबालेन, आबालम् / आबाले |''' अन्यासु विभक्तिषु '''आबालम्''' इति रूपं सिद्धं भवति |</big>
 
 
 
<big>समासापक्षे वाक्यं भवति आ बालेभ्यः | अत्र '''आङ् मर्यादावचने''' (१.४.८९) इति सूत्रेण आङ् -शब्दस्य कर्मप्रवचनीयसंज्ञा भूत्वा तस्य योगे पञ्चमी विभक्तिः भवति '''पञ्चम्यपाङ्परिभिः''' (२.३.१०) इति सूत्रेण | अतः वाक्यं भवति '''आ बालेभ्यः''' हरिभक्तिः इति |</big>
Line 657 ⟶ 750:
<big>एवमेव -</big>
 
<big>१) आ पाटलिपुत्राद् / आपाटलिपुत्रम् वृष्टो देवः |</big>
 
<big>२) आ कुमारेभ्यः / आकुमारं यशः पाणिनेः |</big>
 
<big>३) आ मथुरायाः / आमथुरं कृष्णस्य अनुभूतिः भवति अद्यत्वेऽपि |</big>
 
 
Line 675 ⟶ 768:
 
 
===<big>'''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) [98]</big>===
<big>सम्मुखता इत्यस्मिन् अर्थे अभि, प्रति च एतौ द्वौ शब्दौ चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावसमासः च भवति |</big>
 
 
 
 
<big>'''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) =  सम्मुखता (facing, direction)  इत्यस्मिन् अर्थे अभि, प्रति च, एतौ द्वौ शब्दौ  चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति | लक्षणं चिह्नं, तद्वाचिना सुबन्तेन सह अभिप्रती शब्दौ आभिमुख्ये वर्तमानौ विभाषा समस्येते, अव्ययीभावश्च समासो भवति | लक्षणं नाम चिह्नं (sign), ज्ञापकम् ( reminder), लक्षीकृत्य ( goal)  इत्यर्थः | अभिश्च प्रतिश्च तयोरितरेतरयोगद्वन्द्वः अभिप्रती, अभिमुखस्य भावः अभिमुख्यं, तस्मिन् आभिमुख्ये | लक्षणेन तृतीयान्तम्, अभिप्रती प्रथमाद्विवचनान्तम्, आभिमुख्ये सप्तम्यन्तम् |  '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |   '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—  '''आभिमुख्ये अभिप्रती सुपौ लक्षणेन सुपा सह  अव्ययीभावःसमासः विभाषा |'''</big>
 
 
 
<big>सूत्रे लक्षणेन इति पदस्य कारणेन लक्षणवाचिपदेन सह एव समासः भवति न अन्यत्र | लक्ष्यते अनेन इति लक्षणम् | लक्ष्यं, चिह्नम् इत्यस्मिन् अर्थे लक्षणम् इति शब्दः प्रयुक्तः अस्ति अस्मिन् सूत्रे |</big>
 
 
 
<big>अभि इति अव्ययस्य बहवः अर्थाः सन्ति-  आभिमुख्ये, पूजायां, सादृश्ये, इच्छायाम् इत्यादयः  | प्रति इति अव्ययस्यापि बहवः अर्थाः सन्ति - वीप्सायां, प्रतिनिधौ, सादृश्ये, व्याप्तौ, आभिमुख्ये इत्यादयः | यदा अभिप्रती आभिमुख्यार्थे स्तः तदानीं तयोः चिह्नवाचिना सुबन्तेन सह अव्ययीभावसमासः भवति |</big>
 
 
<big>'''लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः''' ( १.४.९०) इति सूत्रेण लक्षण-इत्थम्भूताख्यान-भाग- वीप्सासु अर्थेषु विषयभूतेषु प्रति-परि-अनवः कर्मप्रवचनीयसंज्ञकाः भवन्ति | अर्थात् अनेन सूत्रेण प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणादिषु अर्थेषु द्योत्येषु | लक्षणं नाम ज्ञापकम् इत्यर्थः | अस्मिन् सूत्रे इत्थम्भूताख्यान-भाग इत्यपि उक्तं परन्तु तस्य चिन्तनम् अनावश्यकं समासप्रसाङ्गे | वीप्सायां तु प्रति इत्यस्य चर्चा पूर्वमेव जाता '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इत्यत्र | यदा लक्षणार्थे प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदा तस्य योगे द्वितीया भवति '''कर्मप्रवचनीययुक्ते द्वितीया''' ( २.३.८) इति सूत्रेण | उदाहरणं =  वृक्षं प्रति विद्योतते( (flash forth) विद्युत् | वृक्षस्य समीपे विद्युत् अस्ति | वृक्षं दृष्ट्वा तत्समीपस्थायाः विद्युतः ज्ञानं भवति इत्यर्थः |</big>
 
 
 
 
 
<big>'''अभिरभागे''' (१.४.९१) इति सूत्रेण लक्षण-इत्थम्भूताख्यान-वीप्सासु अर्थेषु विषयभूतेषु अभि कर्मप्रवचनीयसंज्ञकः भवति | अर्थात् अनेन सूत्रेण अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणादिषु अर्थेषु द्योत्येषु | लक्षणं नाम ज्ञापकम् इत्यर्थः | अस्मिन् सूत्रे इत्थम्भूताख्यानम् इत्यपि उक्तं परन्तु तस्य चिन्तनम् अनावश्यकं समासप्रसाङ्गे | वीप्सार्थे अभि इत्यस्य समासः न विधीयते '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इत्यनेन यतोहि तादृशप्रयोगः न दृश्यते लोके | अभि इत्यस्य प्रयोगः वीप्सार्थे द्योत्ये भवति केवलं व्यस्तप्रयोगे | यथा - देवं देवम् अभि सिञ्चति | यदा अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदा तस्य योगे द्वितीया भवति '''कर्मप्रवचनीययुक्ते द्वितीया''' ( २.३.८) इति सूत्रेण | उदाहरणम् = वृक्षम् अभि विद्योतते विद्युत् | वृक्षस्य समीपे विद्युत् अस्ति | वृक्षं दृष्ट्वा तत्समीपस्थायाः विद्युतः ज्ञानं भवति इत्यर्थः |</big>
<big>'''अभिरभागे''' (१.४.९१) इति सूत्रेण लक्षण-इत्थम्भूताख्यान-वीप्सासु अर्थेषु विषयभूतेषु अभि कर्मप्रवचनीयसंज्ञकः भवति | अर्थात् अनेन सूत्रेण अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणादिषु अर्थेषु द्योत्येषु | लक्षणं नाम ज्ञापकम् इत्यर्थः | अस्मिन् सूत्रे इत्थम्भूताख्यानम् इत्यपि उक्तं परन्तु तस्य चिन्तनम् अनावश्यकं समासप्रसाङ्गे | वीप्सार्थे अभि इत्यस्य समासः न विधीयते '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) इत्यनेन यतोहि तादृशप्रयोगः न दृश्यते लोके | अभि इत्यस्य प्रयोगः वीप्सार्थे द्योत्ये भवति केवलं व्यस्तप्रयोगे | यथा - देवं देवम् अभि सिञ्चति | यदा अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदा तस्य योगे द्वितीया भवति '''कर्मप्रवचनीययुक्ते द्वितीया''' (२.३.८) इति सूत्रेण | उदाहरणम् = वृक्षम् अभि विद्योतते विद्युत् | वृक्षस्य समीपे विद्युत् अस्ति | वृक्षं दृष्ट्वा तत्समीपस्थायाः विद्युतः ज्ञानं भवति इत्यर्थः |</big>
 
 
Line 701 ⟶ 797:
<big>'''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) इत्यस्य उदाहरणानि —</big>
 
<big>१) अग्निम् अभि = अभ्यग्नि शलभाः पतन्ति, अग्निम् अभि शलभाः पतन्ति( (The moth falls in the direction of the fire) | शलभः नाम कीटः इति | कीटाः अग्नेः दिशि पतन्ति |  अग्निं लक्ष्यीकृत्य अभिमुखं पतन्ति इत्यर्थः | अग्निः ज्ञापकः येन अग्नेः आभिमुख्ये शलभपतनं इति अर्थः ज्ञाप्यः भवति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' अग्नि + अम् + अभि | '''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) इति सूत्रेण आभिमुख्यर्थे अभि इति अव्ययम् अग्नि इति चिह्नवाचिना सुबन्तेन  विकल्पेन समस्यते | अग्नि+अम् +अभि | अभि इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | यण्-सन्धिं कृत्वा अभ्यग्नि इति प्रातिपदिकं सिद्ध्यति | अभ्यग्नि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अग्रे '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुप् प्रत्ययस्य लोपः भवति → अभ्यग्नि इति समस्तपदं निष्पन्नं भवति | समासापक्षे वाक्यं भवति अग्निम् अभि शलभाः पतन्ति इति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' अग्नि + अम् + अभि | '''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) इति सूत्रेण आभिमुख्यर्थे अभि इति अव्ययम् अग्नि इति चिह्नवाचिना सुबन्तेन  विकल्पेन समस्यते | अग्नि + अम् + अभि | अभि इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | यण्-सन्धिं कृत्वा अभ्यग्नि इति प्रातिपदिकं सिद्ध्यति | अभ्यग्नि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अग्रे '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुप् प्रत्ययस्य लोपः भवति → अभ्यग्नि इति समस्तपदं निष्पन्नं भवति | समासापक्षे वाक्यं भवति अग्निम् अभि शलभाः पतन्ति इति |</big>
 
 
<big>२) अग्निं प्रति = प्रत्यग्नि शलभाः पतन्ति, अग्निं प्रति शलभाः पतन्ति |</big>
 
 
<big>२) अग्निं प्रति = प्रत्यग्नि शलभाः पतन्ति, अग्निं प्रति शलभाः पतन्ति |</big>
<big>अलौकिकविग्रहवाक्यम् '''→''' अग्नि+अम् + प्रति | '''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) इति सूत्रेण आभिमुख्यर्थे प्रति इति अव्ययम् अग्नि इति चिह्नवाचिना सुबन्तेन विकल्पेन समस्यते | अग्नि + अम् + प्रति | प्रति इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | यण् -सन्धिं कृत्वा प्रत्यग्नि इति प्रातिपदिकं सिद्ध्यति | प्रत्यग्नि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः| अग्रे '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुप् प्रत्ययस्य लोपः भवति → प्रत्यग्नि इति समस्तपदं निष्पन्नं भवति | समासापक्षे वाक्यं भवति अग्निम् प्रति शलभाः पतन्ति इति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' अग्नि + अम् + प्रति | '''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) इति सूत्रेण आभिमुख्यर्थे प्रति इति अव्ययम् अग्नि इति चिह्नवाचिना सुबन्तेन विकल्पेन समस्यते | अग्नि + अम् + प्रति | प्रति इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | यण्-सन्धिं कृत्वा प्रत्यग्नि इति प्रातिपदिकं सिद्ध्यति | प्रत्यग्नि इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अग्रे '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण सुप् प्रत्ययस्य लोपः भवति → प्रत्यग्नि इति समस्तपदं निष्पन्नं भवति | समासापक्षे वाक्यं भवति अग्निम् प्रति शलभाः पतन्ति इति |</big>
 
 
 
<big>उपर्युक्ते उदाहरणे प्रति इत्यस्य '''लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः''' (१.४.९०) इति सूत्रेण कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे द्योत्ये | एवमेव अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति '''अभिरभागे''' ( १.४.९१) इति सूत्रेण लक्षणार्थे द्योत्ये | तत्पश्चात् '''कर्मप्रवचनीया द्वितीया''' (२.३.८) इति सूत्रेण कर्मप्रवचनीययुक्ते द्वितीयाविभक्तिः भवति, अतः अग्नि इति शब्दस्य द्वितीयाविभक्तिः भवति |  एषः नियमः तु वाक्यस्तरे अपि भवति यथा – १) अग्निम् अभि शलभाः पतन्ति, २) अग्निं प्रति शलभाः पतन्ति इति | अभि, प्रति, अनयोः कर्मप्रवचनीयसंज्ञकयोः योगे तु द्वितीयाविभक्तिः भवति |</big>
 
 
<big>३) अक्षिणी प्रति = प्रत्यक्षम् ( facing towards or in front of the eyes)| अक्षि इति प्रातिपदिकं नपुंसकलिङ्गे अस्ति |</big>
 
<big>३) अक्षिणी प्रति = प्रत्यक्षम् ( facing towards or in front of the eyes)| अक्षि इति प्रातिपदिकं नपुंसकलिङ्गे अस्ति |</big>
<big>'''लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः''' (१.४.९०) इति सूत्रेण प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे द्योत्ये |</big>
 
<big>तत्पश्चात् '''कर्मप्रवचनीययुक्ते द्वितीया''' (२.३.८) इति सूत्रेण कर्मप्रवचनीययुक्ते द्वितीयाविभक्तिः भवति, अतः अक्षि इति शब्दस्य द्वितीयाविभक्तिः भवति अक्षिणी इति |</big>
 
<big>तत्पश्चात् '''कर्मप्रवचनीययुक्ते द्वितीया''' (२.३.८) इति सूत्रेण कर्मप्रवचनीययुक्ते द्वितीयाविभक्तिः भवति, अतः अक्षि इति शब्दस्य द्वितीयाविभक्तिः भवति अक्षिणी इति |</big>
<big>अक्षि +औट् +प्रति +सु इति अलौकिकविग्रहवाक्यम् | '''लक्षणेनाभिप्रती आभिमुख्ये''' ( २.१.१४) इति सूत्रेण समासः विधीयते यतोहि प्रति इति आभिमुख्यार्थे, अक्षि इति  चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति |</big>
 
<big>अक्षि + औट् + प्रति + सु इति अलौकिकविग्रहवाक्यम् | '''लक्षणेनाभिप्रती आभिमुख्ये''' ( २.१.१४) इति सूत्रेण समासः विधीयते यतोहि प्रति इति आभिमुख्यार्थे, अक्षि इति  चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति |</big>
<big>प्रत्यक्षि इति प्रातिपदिकात् टच् इति प्रत्ययः विधीयते  '''प्रतिपरसमनुभ्योक्षणः''' इति गणसूत्रेण | '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इति सूत्रस्य अन्तर्गते ''' प्रतिपरसमनुभ्योऽक्ष्णः''' इति गणसूत्रं वर्तते इति पूर्वमेव सूचितम् | गणसूत्रार्थः = प्रति, पर, सम् तथा अनु, एतेषु कश्चन शब्दः पूर्वपदे विद्यते चेत् अपि च उत्तरपदे अक्षि इति शब्दः चेत्, तदन्तात् अव्ययीभावसमासात् टच् इति समासान्तप्रत्ययः विधीयते | अनेन प्रत्यक्षम्, परोक्षम्, समक्षम्, अन्वक्षम् इत्यादीनि समस्तपदानि सिद्ध्यन्ति |अत्र अस्माकं विषयः प्रति इति आभिमुख्यार्थे अक्षि इति लक्षणवाचिना सुबन्तेन सह भवति '''लक्षणेनाभिप्रती आभिमुख्ये''' ( २.१.१४) इति सूत्रेण |</big>
 
<big>प्रत्यक्षि + टच् → प्रत्यक्षि + अ|</big>
 
<big>प्रत्यक्षि इति प्रातिपदिकात् टच् इति प्रत्ययः विधीयते  '''प्रतिपरसमनुभ्योक्षणः''' इति गणसूत्रेण | '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इति सूत्रस्य अन्तर्गते ''' प्रतिपरसमनुभ्योऽक्ष्णः''' इति गणसूत्रं वर्तते इति पूर्वमेव सूचितम् | गणसूत्रार्थः = प्रति, पर, सम् तथा अनु, एतेषु कश्चन शब्दः पूर्वपदे विद्यते चेत् अपि च उत्तरपदे अक्षि इति शब्दः चेत्, तदन्तात् अव्ययीभावसमासात् टच् इति समासान्तप्रत्ययः विधीयते | अनेन प्रत्यक्षम्, परोक्षम्, समक्षम्, अन्वक्षम् इत्यादीनि समस्तपदानि सिद्ध्यन्ति | अत्र अस्माकं विषयः प्रति इति आभिमुख्यार्थे अक्षि इति लक्षणवाचिना सुबन्तेन सह भवति '''लक्षणेनाभिप्रती आभिमुख्ये''' ( २.१.१४) इति सूत्रेण |</big>
<big>प्रत्यक्षि +अ → '''यस्येति च''' (६.४.१४८) इति भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अतः प्रत्यक्ष् + अ → प्रत्यक्ष इति प्रातिपदिकं निष्पन्नं भवति | इदानीं सुबुत्पत्तिः भवति | तत्पश्चात्  '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमीविभक्तौ अम् आदेशः न भवति, तत्र तु  यथासामान्यं सुबन्तप्रक्रियानन्तरं रूपं भवति '''प्रत्यक्षात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम्-आदेशः भवति |</big>
 
<big>प्रत्यक्षि + टच् → प्रत्यक्षि + अ |</big>
 
 
<big>प्रत्यक्षि + अ → '''यस्येति च''' (६.४.१४८) इति भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | अतः प्रत्यक्ष् + अ → प्रत्यक्ष इति प्रातिपदिकं निष्पन्नं भवति | इदानीं सुबुत्पत्तिः भवति | तत्पश्चात्  '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमीविभक्तौ अम् आदेशः न भवति, तत्र तु  यथासामान्यं सुबन्तप्रक्रियानन्तरं रूपं भवति '''प्रत्यक्षात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम्-आदेशः भवति |</big>
 
 
<big>प्रत्यक्ष + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु '''प्रत्यक्षम्''' इति रूपं सिद्धं भवति | अधुना '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति- '''प्रत्यक्षं / प्रत्यक्षेण, प्रत्यक्षं / प्रत्यक्षे|'''</big>
 
<big>प्रत्यक्ष+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु '''प्रत्यक्षम्''' इति रूपं सिद्धं भवति | अधुना '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति- '''प्रत्यक्षं/ प्रत्यक्षेण, प्रत्यक्षं/ प्रत्यक् षे|'''</big>
 
 
<big>४) विपाशं (नदीं)  प्रति = प्रतिविपाशम् | '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इति सूत्रेण टच् इति तद्धितप्रत्ययः विधीयते यतोहो विपाश् इति शब्दः शरादिगणे पठितः |</big>
 
 
<big>५) सूर्यं प्रति = प्रतिसूर्यम् | ऋषिः प्रतिसूर्यम् अर्घ्यं समर्पयति |</big>
 
 
 
Line 741 ⟶ 851:
 
 
<big>लक्षणे इति किम् ?</big>
 
<big>मथुरां प्रति गतः इति वाक्यम् अस्ति | अत्र दिग्भ्रमवशात् मथुरां प्रति गतः इत्यर्थः विवक्षितः इति कारणेन मथुरा इति शब्दः लक्षणवाचिशब्दः नास्ति, अतः अव्ययीभावसमासः न भवति '''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४)  इत्यनेन सूत्रेण | मथुरा इति पदं लक्षणार्थे नास्ति अस्मिन् वाक्ये | अनेन अवगम्यते यत् अत्र केवलं व्यस्तप्रयोगः एव सम्भवति न तु अव्ययीभावसमासः |</big>
Line 758 ⟶ 868:
 
 
===<big>'''अनुर्यत्समया''' ( २.१.१५)[109]</big>===
 
 
<big>समीपार्थे अनु इति अव्ययं सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावसमासः च भवति |</big>
 
 
<big>'''अनुर्यत्समया''' ( २.१.१५)</big>
 
<big>यं पदार्थं समया( (सामीप्यं) द्योत्यते तेन लक्षणभूतेन अनु इति अव्ययं समस्यते, सः अव्ययीभावश्च समासः भवति |   यस्य पदार्थस्य समीपे अनु इति पदम् अस्ति, तादृशलक्षणवाचिना सुबन्तेन सह अनु इति पदं विकल्पेन समस्यते, अव्ययीभावसमासः च भवति |  समया नाम समीपे इत्यर्थः | अनु इति अव्ययस्य अपि सामीप्यार्थः अस्ति |   '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुः प्रथमान्तं, यत् इति द्वितीयैकवचनं, समया इत्यव्ययम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः |  '''लक्षणेनाभ्प्रती आभिमुख्ये''' (२.१.१४) इत्यस्मात् सूत्रात् लक्षणेन इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—'''अनुः सुप् यत् समया लक्षणेन''' '''सुपा सह अव्ययीभावः समासः विभाषा |'''</big>
 
<big>अनु इति अव्ययस्य अस्माभिः एतेषु अर्थेषु प्रयोगः दृष्टः  - पश्चादर्थे, आनुपूर्व्यार्थे, योग्यतार्थे च | अनु इति अव्ययस्य अन्ये अपि अर्थाः सन्ति | यथा सामीप्यार्थे, आभिमुख्यार्थे, लक्षणार्थे, सादृश्यार्थे इत्यादयः | '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रे अनु इत्यस्य सामीप्यम् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति |</big>
 
<big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''( २.१.६) इति सूत्रेण सामीप्यर्थे अव्ययस्य सुबन्तेन सह नित्यसमासः भवति इति जानीमः | तर्हि '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रे समया इति पुनः किमर्थम् उक्तम् ?</big>
 
<big>अस्य समाधानम् एव यत् '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रेण समासः नित्यः परन्तु '''अनुर्यत्समया''' (२.१.१५) इति सूत्रेण समासः विकल्पेन सिद्ध्यति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' ( २.१.६) इत्येव सिद्धे पुनर्वचनं विभाषार्थम् |</big>
 
 
<big>यत्समया इति पदस्य कारणात् अनु इति शब्दः यस्य समीपवाची , तेन लक्षणवाचिना सुबन्तेन सह समासः भवति, अन्यथा न भवति | वृक्षम् अनु विद्योतते विद्युत् इत्यत्र अनु इति शब्दः समीपवाची नास्ति अपितु लक्ष्य-लक्षणभावस्य वाचकः अस्ति | अतः समासः न भवति अपितु अनु इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे '''अनुर्लक्षणे''' ( १.४.८४) इति सूत्रेण | कर्मप्रवचनीयसंज्ञकस्य योगे द्वितीया भवति  '''कर्मप्रवचनीययुक्ते द्वितीया''' (२.३.८) इत्यनेन |</big>
<big>अस्य समाधानम् एव यत् '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रेण समासः नित्यः परन्तु '''अनुर्यत्समया''' (२.१.१५) इति सूत्रेण समासः विकल्पेन सिद्ध्यति | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' ( २.१.६) इत्येव सिद्धे पुनर्वचनं विभाषार्थम् |</big>
 
<big>यत्समया इति पदस्य कारणात् अनु इति शब्दः यस्य समीपवाची , तेन लक्षणवाचिना सुबन्तेन सह समासः भवति, अन्यथा न भवति | वृक्षम् अनु विद्योतते विद्युत् इत्यत्र अनु इति शब्दः समीपवाची नास्ति अपितु लक्ष्य-लक्षणभावस्य वाचकः अस्ति | अतः समासः न भवति अपितु अनु इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे '''अनुर्लक्षणे''' (१.४.८४) इति सूत्रेण | कर्मप्रवचनीयसंज्ञकस्य योगे द्वितीया भवति  '''कर्मप्रवचनीययुक्ते द्वितीया''' (२.३.८) इत्यनेन |</big>
 
 
 
<big>प्रकृतसूत्रे अनु इति अव्ययस्य प्रयोगः नास्ति चेत् किं भवति?</big>
 
<big>प्रकृतसूत्रे अनु इति अव्ययस्य प्रयोगः नास्ति चेत्  सूत्रार्थः एवं भवति - समया इति अव्ययं यस्य शब्दस्य समीपे अस्ति, तेन लक्षणवाचिना सुबन्तेन सह समासः भवति अर्थः निष्पद्यते | समया इति अव्ययं सामीप्यं द्योतयति | वनं समया इति विग्रहे सति समयावनम् इति समासः सिद्धयति  |  तन्नेष्यते अतः अनु इति अव्ययस्य प्रयोगः कृतः | प्रकृतसूत्रे अनु इति शब्दस्य पाठनात् अनु इति शब्देन सह एव समासः भवति इति ज्ञातम् | अर्थात् अन्यसमीपवाचिशब्दैः सह समासः न भवति प्रकृतसूत्रेण | यथा वनं समया इत्यत्र समया इति अव्ययं सामीप्यार्थे अस्ति  तथापि समया इत्यस्य समयावनं इति समासः न भवति यतोहि प्रकृतसूत्रे अनु इति शब्दः प्रयुक्तः | वनं समया इति वाक्ये तु समया इति शब्दस्य योगे तु '''अभितः परितः समया निकषा हा प्रतियोगेऽपि''' इति वार्तिकेन द्वितीयाविभक्तिः भवति |</big>
 
<big>प्रकृतसूत्रे अनु इति अव्ययस्य प्रयोगः नास्ति चेत्  सूत्रार्थः एवं भवति - समया इति अव्ययं यस्य शब्दस्य समीपे अस्ति, तेन लक्षणवाचिना सुबन्तेन सह समासः भवति अर्थः निष्पद्यते | समया इति अव्ययं सामीप्यं द्योतयति | वनं समया इति विग्रहे सति समयावनम् इति समासः सिद्धयति | तन्नेष्यते अतः अनु इति अव्ययस्य प्रयोगः कृतः | प्रकृतसूत्रे अनु इति शब्दस्य पाठनात् अनु इति शब्देन सह एव समासः भवति इति ज्ञातम् | अर्थात् अन्यसमीपवाचिशब्दैः सह समासः न भवति प्रकृतसूत्रेण | यथा <u>वनं समया</u> इत्यत्र समया इति अव्ययं सामीप्यार्थे अस्ति  तथापि समया इत्यस्य समयावनं इति समासः न भवति यतोहि प्रकृतसूत्रे अनु इति शब्दः प्रयुक्तः | वनं समया इति वाक्ये तु समया इति शब्दस्य योगे तु '''अभितः परितः समया निकषा हा प्रतियोगेऽपि''' इति वार्तिकेन द्वितीयाविभक्तिः भवति |</big>
<big>अस्मिन् सूत्रे किमर्थं समया इति पदस्य प्रयोगः कृतः? समया इत्यस्य स्थाने समीपम् इति प्रदं प्रयुङ्क्ते चेत् किं भवति?</big>
 
 
<big>अस्मिन् सूत्रे किमर्थं समया इति पदस्य प्रयोगः कृतः ? समया इत्यस्य स्थाने समीपम् इति प्रदं प्रयुङ्क्ते चेत् किं भवति ?</big>
 
<big>व्याख्यानेषु अस्मिन् विषये नोक्तं तथापि वयम् अनुमिनुमः अस्य प्रश्नस्य समाधानं किम् इति |</big>
 
 
<big>समाधानमेवं यत्  - '''अनुर्यत्समीपम्''' इति सूत्रे सति, अनु इति अव्ययस्य समीपार्थे  समासः विकल्पेन भवति | लौकिकविग्रहवाक्यम् एवं भवति - वृक्षस्य अनु इति | अनु इति अव्ययं समीपार्थे इष्यते, अतः अनु इत्यस्य कर्मप्रवचनीयसंज्ञा न सिद्धयति | अनु इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे '''अनुर्लक्षणे''' '''(१.४.८४)''' इति सूत्रेण |  यदा अनु इति अव्ययं लक्षणं न द्योतयति तदा तस्य कर्मप्रवचनीयसंज्ञा न भवति | तर्हि अनु इत्यस्य योगे तु द्वितीया अपि न सिद्ध्यति | तर्हि अनु इत्यस्य योगे का विभक्तिः इति पृष्टे षष्ठी एव स्वीकरणीया भवति यतोहि '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रस्य विधानसमार्थ्यात् शेषार्थे षष्ठी भवति इति | अतः  समासस्य लौकिकवग्रहं तु वृक्षस्य अनु इति  भवति | आहात्य वृक्षस्य अनु इति विग्रहे सति अनुवृक्षम् इति समासः सिद्धयति |</big>
 
<big>समासः विकल्पेन भवति इत्यतः यदि समासस्य विग्रहः वृक्षस्य समीपम् इति अस्ति तर्हि  का गतिः?</big>
 
<big>समासः विकल्पेन भवति इत्यतः यदि समासस्य विग्रहः वृक्षस्य समीपम् इति अस्ति तर्हि  का गतिः ?</big>
<big>समीपम् इति पदस्य योगे तु षष्ठ्यन्तं सिद्धयति इति जानीमः |  वृक्षस्य समीपम् इति लौकिकविग्रहे सति उपवृक्षम् अथवा अनुवृक्षम् इति समासद्वयं सम्भवति | उपवृक्षम् इति समासः सिद्धः अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रेण  | '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रस्य प्रयोगेण अनुवृक्षम् इति समासः सिद्धयति एव । तर्हि वृक्षस्य समीपम् इति विग्रहे सति उपवृक्षम् अथवा अनुवृक्षम् उभयथा समासः भवति | अनयोः भेदः कः इति चेत् उपवृक्षम् इति नित्यसमासः अस्ति परन्तु अनुवृक्षम् इति समासः विकल्पेन भवति | तर्हि विकल्पं साधयितुमेव पाणिनिना '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रं कृतम् | तर्हि '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रे समीपम् इति उच्यते चेदपि समासविकल्पं सिद्ध्यति | तर्हि इदानीमपि प्रश्नः अस्ति यत् किमर्थं समया इति प्रकृतसूत्रे उक्तम् ?</big>
 
<big>समीपम् इति पदस्य योगे तु षष्ठ्यन्तं सिद्धयति इति जानीमः |  वृक्षस्य समीपम् इति लौकिकविग्रहे सति उपवृक्षम् अथवा अनुवृक्षम् इति समासद्वयं सम्भवति | उपवृक्षम् इति समासः सिद्धः अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रेण  | '''अनुर्यत्समया''' (२.१.१५) इति सूत्रस्य प्रयोगेण अनुवृक्षम् इति समासः सिद्धयति एव । तर्हि वृक्षस्य समीपम् इति विग्रहे सति उपवृक्षम् अथवा अनुवृक्षम् उभयथा समासः भवति | अनयोः भेदः कः इति चेत् उपवृक्षम् इति नित्यसमासः अस्ति परन्तु अनुवृक्षम् इति समासः विकल्पेन भवति | तर्हि विकल्पं साधयितुमेव पाणिनिना '''अनुर्यत्समया''' (२.१.१५) इति सूत्रं कृतम् | तर्हि '''अनुर्यत्समया''' (२.१.१५) इति सूत्रे समीपम् इति उच्यते चेदपि समासविकल्पं सिद्ध्यति | तर्हि इदानीमपि प्रश्नः अस्ति यत् किमर्थं समया इति प्रकृतसूत्रे उक्तम्?</big>
 
 
 
<big>प्रकृतसूत्रे समया इति उक्तं यतोहि वृक्षं समया इति विग्रहवाक्ये सत्यपि अनुवृक्षम् इति समासः जायते एव | कथं जानीमः इति चेत्, तस्य प्रमाणं किम् इति चेत् '''द्वीपादनुसमुद्रं यञ्''' ( ४.३.१०) इति सूत्रमेव तस्य प्रमाणम्  | अस्य सूत्रस्य व्याख्यानेषु दृश्यते यत् समुद्रं समया इति विग्रहे सत्यपि अनुसमुद्रम् इति समासः जायते '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रेण इति | यदि अस्माकं प्रकृतसूत्रं अनुर्यत्समीपम् इति अस्ति तर्हि समुद्रं समया इति विग्रहे सति समासः न जायते यथा अस्माभिः चर्चितम् '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु  '''(२.१.६) इति सूत्रस्य सन्दर्भे | एवं सति अस्माकं प्रकृतसूत्रे अपि तथा एव स्यात् | अर्थात् समुद्रं समया इति विग्रहे सति अनुसमुद्रम् इति समासः न स्यात् | परन्तु अस्माकं प्रकृतसूत्रं तु अनुर्यत्समया इति अस्ति | तदेव ज्ञापकं यत् समुद्रं समया इति विग्रहे सत्यपि अनुसमुद्रम् इति समासः जायते एव |  </big>
 
 
<big>तर्हि किं ज्ञायते '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रेण अनुसमुद्रम् इति समासः विकल्पेन भवति यदा विग्रहवाक्यं एतेषु किञ्चित् अस्ति - समुद्रस्य अनु, समुद्रस्य समीपम् अथवा समुद्रं समया | एतेषु त्रिषु विग्रहेषु अन्यतमः चेत् अनु इत्यस्य समासः भवति समुद्रम् इति सुबन्तेन | समया इति शब्दस्य योगे तु द्वितीया एव लभ्यते '''अभितः परितः समया निकषा हा प्रतियोगेऽपि इति वार्तिकेन |''' अतः समुद्रं समया इति  विग्रहवाक्ये समुद्रं इति द्वितीयान्तं पदं दृश्यते समया इति पदस्य योगे | '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रे समया इति उक्तत्वात् समुद्रं समया इति विग्रहे अपि अनुसमुद्रम् इति समासः जायते यतोहि समासः विकल्पेन भवति | तर्हि व्यस्तप्रयोगे अस्माकं वाक्यम् एतेषु अन्यतमवाक्यं भवितुम् अर्हति - समुद्रस्य अनु, समुद्रस्य समीपं, समुद्रं समया इति |</big>
Line 806 ⟶ 928:
 
<big>वनस्य समीपम्  = अनुवनम्, वनस्य अनु, वनस्य समीपं, वनं समया | अनुवनम् अशनिः ( thunderbolt) गतः | वनस्य समीपम् इत्यर्थः |  समया इत्यस्य  सामीप्यम् इति अर्थः, तस्य बोधः जायते अनु इति शब्दद्वारा |</big>
<big>अलौकिकविग्रहवाक्यम् '''→''' वन + ङस् + अनु | अस्मिन् विग्रहे वन इति शब्दस्य षष्ठीविभक्तिः कथम् इति प्रश्ने सति, तस्य उत्तरं यत् अत्र विशिष्टविभक्तिविधानार्थं सूत्रं नास्ति अतः '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण षष्ठिविभक्तिविधानम् |</big>
 
 
 
<big>अलौकिकविग्रहवाक्यम् '''→''' वन + ङस् + अनु | अस्मिन् विग्रहे वन इति शब्दस्य षष्ठीविभक्तिः कथम् इति प्रश्ने सति, तस्य उत्तरं यत् अत्र विशिष्टविभक्तिविधानार्थं सूत्रं नास्ति अतः '''षष्ठी शेषे''' ( २.३.५०) इति सूत्रेण षष्ठिविभक्तिविधानम् |</big>
 
 
 
<big>समया शब्दद्वारा द्योत्यः अर्थः सामीप्ये इति, तस्य बोधः भवति अनु इति शब्दद्वारा यतोहि अनु इति अव्ययं सामीप्यर्थे अस्ति |  सामीप्यस्य लक्षकः वनम् अस्ति | तात्पर्यं यत् अनु इत्यनेन वनम् एव लक्षितः अस्ति | वननिरूपितं सामीप्यं अनु इति शब्दद्वारा ज्ञायते | अतः तादृशलक्षणेन वनशब्देन सह अनु इति शब्दः समस्यते '''अनुर्यत्समया''' ( २.१.१५) इति सूत्रेण, अव्ययीभावसमासः विकल्पेन भवति |</big>
 
 
<big>अनु इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | अनुवन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते |  '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अनुवनात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>अनु इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | अनुवन इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते |  '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति अनुवनात् | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
<big>अनुवन+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''अनुवनम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''अनुवनम् /अनुवनेन, अनुवनम् / अनुवने |''' अन्यासु विभक्तिषु '''अनुवनम्''' इति रूपं सिद्धं भवति |</big>
 
<big>अनुवन + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''अनुवनम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति - '''अनुवनम् / अनुवनेन, अनुवनम् / अनुवने |''' अन्यासु विभक्तिषु '''अनुवनम्''' इति रूपं सिद्धं भवति |</big>
 
<big>समासापक्षे वाक्यं भवति वनस्य अनु इति अथवा वनस्य समीपम् इति |</big>
Line 820 ⟶ 949:
 
 
<big>२) गृहस्य अनु, गृहस्य समीपं, गृहं समया  = अनुगृहम् / गृहस्य अनु / गृहस्य समीपं, गृहं समया |</big>
 
 
<big>३) ग्रामस्य अनु, ग्रामस्य समीपं, ग्रामं समया  = अनुग्रामम् / ग्रामस्य अनु, ग्रामस्य समीपं, ग्रामं समया |</big>
 
<big>३) ग्रामस्य अनु, ग्रामस्य समीपं, ग्रामं समया  = अनुग्रामम्/ ग्रामस्य अनु, ग्रामस्य समीपं, ग्रामं समया |</big>
 
 
Line 837 ⟶ 968:
 
 
===<big>'''यस्य चायामः''' (२.१.१६) [1110 ]</big>===
<big>अनु इति अव्ययं, दीर्घतां बोधयितुं यत् पदं प्रयुज्यते, तेन पदेन सह समस्यते, अव्ययीभावसमासः च भवति</big> |
 
 
<big>'''यस्य चायामः''' (२.१.१६) = यस्य दैर्घ्यसदृशदैर्घ्यम् अनुना द्योत्यते तेन लक्षणभूतेन अनुः समस्यते | यस्य आयामः (दीर्घता) अनु इति शब्दस्य द्वारा बोधितः भवति, तेन लक्षणवाचिना शब्देन सह अनु शब्दः विकल्पेन समस्यते, अव्ययीभावश्च समासो भवति | अनुर्यस्यायामवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति | यस्य षष्ठ्यन्तं, चाव्ययम्, आयामः प्रथमान्तम् |  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | '''लक्षणेनाभ्प्रती आभिमुख्ये''' (२.१.१४) इत्यस्मात् सूत्रात् लक्षणेन इत्यस्य अनुवृत्तिः | '''अनुर्यत्समया''' ( २.१.१५) इत्यस्मात् सूत्रात् अनुः इत्यस्य अनुवृत्तिः | अनुवृत्तौ अनु इति शब्दस्य आवृत्तिः भूत्वा एकः अनु इति शब्दः तृतीयान्तरूपेण विपरिणमितः भवति |   अनुवृत्ति-सहित-सूत्रम्‌— '''यस्य च आयामः अनुना,''' '''अनुः सुप् लक्षणेन सुपा सह अव्ययीभावःसमासः विभाषा |'''</big>
 
 
 
<big>सूत्रे आयामः इति शब्दस्य प्रयोगेण यः ज्ञापितः भवति यत् अनु इति शब्दद्वारा विस्तारस्य सूचना प्राप्यते चेत् एव समासः विधीयते इति | यदि अन्यः अर्थः अनु इति शब्दद्वारा सूचितः भवति तर्हि समासः न विधीयते | अतः <u>निवेश्य गङ्गाम् अनु</u> ( गङ्गायाः प्रवेशानन्तरम् इत्यर्थः) इति वाक्ये लक्ष्यलक्षणभावः द्योतितः अस्ति | विस्तारः इत्यर्थः अनु इति शब्दद्वारा न ज्ञायते इति कारेणेन अनुगङ्गम् इति समासः न सिद्धयति '''यस्य चायामः''' (२.१.१६) इति सूत्रेण |</big>
 
 
<big>यथा –</big>
 
<big>गङ्गायाः अनु = अनुगङ्गं वारणसी, गङ्गायाः अनु | गङ्गादैर्घ्यसदृशदैर्घ्यम् उपलक्षितम् इत्यर्थः  | गङ्गायाः विस्तारेण वारणस्याः विस्तारस्य बोधः जायते | वारणस्याः दैर्घ्यस्य ज्ञापकः अस्ति गङ्गा इति | वारणास्याः दीर्घता गङ्गायाः तीरे तीरे अस्ति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' गङ्गा + ङस् + अनु | '''यस्य चायामः''' (२.१.१६)  इति सूत्रेण, समासः विकल्पेन भवति | अनु इति अव्ययस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | अनुगङ्गा इति भवति | '''ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः अनुगङ्ग इति भवति |</big>
 
<big>अधुना अनुगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा भवति |  अग्रे प्रातिपदिकात् सुप् प्रत्ययस्य उत्पत्तिः भवति | सम्प्रति प्रक्रियायाम् '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''अनुगङ्गात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>'''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''अनुगङ्गात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
<big>अनुगङ्ग+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''अनुगङ्गम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''अनुगङ्गम् /अनुगङ्गेन, अनुगङ्गम् / अनुगङ्गे |''' अन्यासु विभक्तिषु '''अनुगङ्गम्''' इति रूपं सिद्धं भवति |</big>
 
 
<big>समासापक्षे वाक्यं भवति गङ्गायाः अनु इति |</big>
 
<big>अनुगङ्ग + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''अनुगङ्गम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति - '''अनुगङ्गम् /अनुगङ्गेन, अनुगङ्गम् / अनुगङ्गे |''' अन्यासु विभक्तिषु '''अनुगङ्गम्''' इति रूपं सिद्धं भवति |</big>
 
<big>समासापक्षे वाक्यं भवति गङ्गायाः अनु इति |</big>
 
<big>२) यमुनायाः अनु = अनुयमुनं, यमुनायाः अनु | अनुयमुनं मथुरा | यमुनायाः आयामेन मथुराया आयामः लक्ष्यते | आयामः नाम दैर्घ्यम् |</big>
 
<big>३) गङ्गायाः अनु = अनुगङ्गं हस्तिनापुरम् |</big>
<big>४) शोनस्य अनु = अनुशोनम् पाटलिपुत्रम्   |</big>
 
<big>४) शोनस्य अनु = अनुशोनम् पाटलिपुत्रम्   |</big>
Line 877 ⟶ 1,016:
 
 
=== <big>'''तिष्ठद्गुप्रभृतीनि च''' ( २.१. १७) [1211 ]</big> ===
 
 
<big>तिष्ठद्गुगणे पठिताः शब्दाः सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |</big>
 
 
<big>'''तिष्ठद्गुप्रभृतीनि च''' ( २.१. १७) = तिष्ठद्गुगणे पठितानां शब्दानां निपातनं क्रियते, तेषाम् अव्ययीभावसंज्ञा भवति | एतानि निपात्यन्ते | निपातनं नाम अस्मिन् गणे ये शब्दाः उक्ताः, ते साधुशब्दाः तेषाम् अव्ययीभावसंज्ञा भवति |  यानि समस्तपदानि साक्षात् सूत्रेण उच्यन्ते प्रक्रियां विना, तानि निपातनानि |  अर्थात् ये शब्दाः अन्यसमासेषु न प्रयुज्यन्ते | अस्मिन् गणे बहवः शब्दाः सन्ति | अस्मिन् गणे ये शब्दाः सन्ति तेषां निपातनं क्रियते, अव्ययीभावसमासः च भवति | सूत्रस्थः च  इति शब्दः एव इति अर्थे प्रयुक्तः अस्ति | तिष्ठन्ति गावः यस्मिन् काले सः तिष्ठद्गु दोहनकालः | तिष्ठद् प्रभृतिः आदिर्येषां तानि तिष्ठद्गुप्रभृतीनि, बहिव्रीहिः | तिष्ठद्गुप्रभृतीनि प्रथमाबहुवचनान्तं, चाव्ययम् | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः |  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''तिष्ठद्गुप्रभृतीनि च सुपः सुपा सह अव्ययीभावः समासः विभाषा |'''</big>
 
 
<big>तिष्ठद्गुगणे बहवः शब्दाः सन्ति | केचन शब्दाः अत्र दीयन्ते – तिष्ठद्गु (when the cows stand to be milked), बहद्गु (वहन्ति गावो यस्मिन् काले सः), आयतीगवं (at the time when the cows come home), खलेबुसम् ( at the time when the chaff is on the threshing-floor), पूतयवम्, पूतमानयवम्  (at the time of winnowing barley), संहृतबुसम् (after the chaff has been got in), संहृतयवम् (after the barley has been got in), परमतिष्ठद्गु, लूनयवम् (after barley-harvest), लूयमानयवम्, संहूतयवम्, संह्रियमाणयवम् ( while the barley is being got in), संहतबुसम्, संह्रयमाणबुसम् | एते कालवाचकशब्दाः सन्ति | अन्यशब्दाः - समभूमि( (even ground), समपदाति( (foot soldiers right lines), सुषमम्( (very even), विषमम् (  unfairly), निष्षमम्, दुष्षमम्, अपरसमम्, आयतीसमम्( (when the cows come home), प्राह्णम् (in the morning) , प्ररथम् ( when the chariots move), सम्प्रति ( now, at present) , असम्प्रति( (not according to the moment) , प्रमृगम्, प्रदक्षिणम् (from left to right), अपरदक्षिणम् ( south west), पापसमम् ( evil year), पुण्यसमम् ( good year) | '''इच् कर्मव्यतिहारे''' गणसूत्रात् इच्प्रत्ययान्तः अस्ति इति कारणेनन दण्डादण्डि, मुसलामुसलि इत्यादि शब्दाः अपि अन्तर्भूताः  |</big>
 
 
Line 898 ⟶ 1,037:
 
<big>तिष्ठन्त्यः गावः (दोहनाय) यस्मिन् काले सः = तिष्ठद्गु गोदोहनकालः | नाम यस्मिन् काले धेनवः स्थिररूपेण तिष्ठन्ति दुहनार्थं, सः कालः एव तिष्ठद्गु, गोदोहनकालः | स्था इति धातुः अव्ययं नास्ति तथापि अव्ययीभावसमासः सिद्ध्यति अनेन सूत्रेण | एवमेव अन्यत्रापि |</big>
 
 
<big>तिष्ठद्गु इति समासस्य साधनार्थं प्रक्रियायाः अपेक्षा न वर्तते तथापि प्रक्रिया कथम् अस्ति इति वयम् ऊहां कर्तुं शक्नुमः | अधो भागे प्रदर्शिता -</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' स्था +शतृ+ङीप् + गो | अत्र गोपूर्वकः स्थाधातुतः शतृप्रत्ययस्य निपातनं कृत्वा तिष्ठद् इति शब्दः निष्पन्नः भवति |  स्त्रीत्वविवक्षायां ङीप् इति प्रत्ययः भूत्वा तिष्ठन्ती इति शब्दः भवति | स्था स्थाने तिष्ठ इति आदेशः भवति '''पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः''' (७.३.७८) इति सूत्रेण| तिष्ठ +शतृ+ङीप् + गो |  तिष्ठ+अत् +ई '''→ अतो गुणे''' (६.१.९६) इत्यनेन अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | तिष्ठत्+ई |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' स्था + शतृ + ङीप् + गो | अत्र गोपूर्वकः स्थाधातुतः शतृप्रत्ययस्य निपातनं कृत्वा तिष्ठद् इति शब्दः निष्पन्नः भवति |  स्त्रीत्वविवक्षायां ङीप् इति प्रत्ययः भूत्वा तिष्ठन्ती इति शब्दः भवति | स्था स्थाने तिष्ठ इति आदेशः भवति '''पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः''' (७.३.७८) इति सूत्रेण | तिष्ठ + शतृ + ङीप् + गो |  तिष्ठ + अत् + ई '''→ अतो गुणे''' (६.१.९६) इत्यनेन अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | तिष्ठत् + ई |</big>
<big>अधुना नुमागमः भवति  '''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१) इत्यनेन सूत्रेण | अतः तिष्ठन्ती इति प्रातिपदिकं निष्पन्नं स्त्रीत्वविवक्षायाम् |  तिष्ठन्ती +गो इति समासस्य प्रातिपदिकं भवति | तिष्ठन्ती इति स्त्रीलिङ्गपदस्य पुंवद्भावः निपात्यते इति कृत्वा ङीप् इति प्रत्ययस्य, नुमागमस्य च निष्कासनं भवति | अतः तिष्ठद् +गो इति भवति | '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण गो इति नियतलिङ्गशब्दस्य उपसर्जनसंज्ञा भवति , अपि च '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इति सूत्रेण गो इति स्त्रिलिङ्गशब्दस्य ह्रस्वत्वं भवति |गो इत्यस्य अन्ते ओकारः वर्तते | सः ओकारः दीर्घसंज्ञक:, तस्य ह्रस्वत्वम् उकारः भवति '''एच इग्घ्रस्वादेशे''' ( १.१.४८) इति सूत्रस्य साहाय्येन |  तिष्ठद्गु इति भवति |</big>
 
 
<big>अधुना नुमागमः भवति  '''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१) इत्यनेन सूत्रेण | अतः तिष्ठन्ती इति प्रातिपदिकं निष्पन्नं स्त्रीत्वविवक्षायाम् |  तिष्ठन्ती + गो इति समासस्य प्रातिपदिकं भवति | तिष्ठन्ती इति स्त्रीलिङ्गपदस्य पुंवद्भावः निपात्यते इति कृत्वा ङीप् इति प्रत्ययस्य, नुमागमस्य च निष्कासनं भवति | अतः तिष्ठद् + गो इति भवति | '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण गो इति नियतलिङ्गशब्दस्य उपसर्जनसंज्ञा भवति , अपि च '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इति सूत्रेण गो इति स्त्रिलिङ्गशब्दस्य ह्रस्वत्वं भवति | गो इत्यस्य अन्ते ओकारः वर्तते | सः ओकारः दीर्घसंज्ञक:, तस्य ह्रस्वत्वम् उकारः भवति '''एच इग्घ्रस्वादेशे''' ( १.१.४८) इति सूत्रस्य साहाय्येन |  तिष्ठद्गु इति भवति |</big>
 
 
Line 910 ⟶ 1,053:
<big>आयत्यः गावः यस्मिन् काले सः  = आयतीगवम् | वने चरन्त्यः गावः दोहनार्थं यस्मिन् काले गोशालां प्रत्यागच्छन्ति, सः कालः आयतीगवम् |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' आ+या + शतृ+ङीप् + गो| आ+या + अत्+ङीप् | आया+अत् +ई '''→''' आयत्+ई | आयती +गो इति समासस्य प्रातिपदिकं भवति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' आ + या + शतृ + ङीप् + गो | आ + या + अत् + ङीप् | आया + अत् + ई '''→''' आयत् + ई | आयती + गो इति समासस्य प्रातिपदिकं भवति |</big>
<big>आयती+गो | अत्र टच् इति प्रत्ययः निपात्यते, अतः आयती+ गो+ टच् इति भवति | आयती+गो+अ | यान्तावान्तदेशसन्धिं कृत्वा आयतीगव इति प्रातिपदिकं भवति |  </big>
 
<big>अधुना आयतीगव इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति| अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''आयतीगवात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
<big>आयती + गो | अत्र टच् इति प्रत्ययः निपात्यते, अतः आयती+ गो + टच् इति भवति | आयती + गो + अ | यान्तावान्तदेशसन्धिं कृत्वा आयतीगव इति प्रातिपदिकं भवति |  </big>
<big>आयतीगव+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''आयतीगवम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''आयतीगवम् / आयतीगवेन आयतीगवम् / आयतीगवे |''' अन्यासु विभक्तिषु '''आयतीगवम्''' इति रूपं सिद्धं भवति |</big>
 
 
{| class="wikitable mw-collapsible"
<big>अधुना आयतीगव इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''आयतीगवात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
|+
 
 
<big>आयतीगव + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''आयतीगवम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''आयतीगवम् / आयतीगवेन आयतीगवम् / आयतीगवे |''' अन्यासु विभक्तिषु '''आयतीगवम्''' इति रूपं सिद्धं भवति |</big>
 
 
 
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''अतो गुणे''' (६.१.९६), '''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१), '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४), '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८),'''एच इग्घ्रस्वादेशे''' ( १.१.४८), '''आच्छीनद्योर्नुम्‌''' (७.१.८०)</big>
|-
|
==== <big>'''अतो गुणे''' (६.१.९६)</big> ====
 
 
Line 929 ⟶ 1,077:
|-
|
==== <big>'''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१)</big> ====
 
 
Line 935 ⟶ 1,083:
|-
|
==== <big>'''एकविभक्ति चापूर्वनिपाते''' (१.२.४४)</big> ====
 
 
<big>विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | समासे विधीयमाने यत् नियतविभक्तिकं , द्वितीये सम्बन्धिनि बहुभिः विभक्तिभिः युज्यमाने अपि एकयैव विभक्त्या तत् उपसर्जनसंज्ञं भवति अपूर्वनिपाते, पूर्वनिपाताख्यम् उपसर्जनकार्यं वर्जयित्वा | एका विभक्तिर्यस्य तद् एकविभक्ति, बहुव्रीहिः | पूर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः | न पूर्वनिपातः अपूर्वनिपातः, तस्मिन्, अपूर्वनिपाते, नञ्तत्पुरुषः | एकविभक्ति प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् | प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् |'''</big>
 
 
|-
|
==== <big>'''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८)</big> ====
 
 
<big>उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति | गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वौ गोस्त्रियौ, तयोः गोस्त्रियोः | गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् | '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः |'''</big>
|-
|<big>'''एच इग्घ्रस्वादेशे''' ( १.१.४८)</big>
Line 952 ⟶ 1,099:
 
<big>एच्-वर्णस्य ह्रस्वादेशः क्रियते चेत्, एच्-वर्णस्य स्थाने इक्-वर्णः विधीयते | उच्चारणसाम्यवशात् एकारस्य, ऐकारस्य च स्थाने इकारः भवति, ओकारस्य औकारस्य च स्थाने उकारः भवति|इदं परिभाषासूत्रम् अस्ति | एचः षष्ठ्यन्तम् , इक् प्रथमान्तं , ह्रस्व-आदेशे सप्तम्यन्तम् | सूत्रं स्वयं सम्पूर्णम्  — '''एचः इक् ह्रस्वादेशे''' |</big>
 
 
|-
Line 975 ⟶ 1,121:
 
 
=== <big>'''पारे मध्ये षष्ठ्या वा''' ( २.१. १८) [1312 ]</big> ===
<big>“पार” तथा “मध्य”, एतौ द्वौ शब्दौ, षष्ठ्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |</big>
 
 
<big>'''पारे मध्ये षष्ठ्या वा''' ( २.१. १८) = पार, मध्य इति शब्दौ षष्ठ्यन्तेन सह विभाषा समस्येते, अव्ययीभावश्च समासो भवति | प्रथमा, षष्ठी इत्यादि विभक्तिसंज्ञा सुप् प्रत्ययस्य भवति | अतः षष्ठ्या इत्यनेन विभक्तिप्रत्ययः इत्यर्थः |  षष्ठ्या इत्यनेन षष्ठ्यन्तं सुबन्तम् इति अर्थः निष्पन्नः भवति '''प्रत्ययग्रहणे तदन्तग्रहणम्''' इति परिभाषया |  अस्मिन् सूत्रे वा इति इत्यपि उक्तम्, '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अपि अस्ति | वा इति शब्दस्य द्वारा वैकल्पिकविधानं भवति येन यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भवति | <u>इदं सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति</u> | विभाषा इत्यस्य अधिकारात् यस्मिन् पक्षे षष्ठीतत्पुरुषसमासः न भवति, तस्मिन् पक्षे व्यस्तप्रयोगः अपि शक्यते | पारे इति लुप्तप्रथमान्तरूपं, मध्ये इति च लुप्तप्रथमान्तरूपं, षष्ठ्या तृतीयान्तं, चाव्ययम् |  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''पारे मध्ये''' '''सुपौ षष्ठ्या  सुपा सह अव्ययीभावः समासः वा विभाषा |'''</big>
 
<big>'''एदन्तत्वं च अनयोर्निपात्यते |  '''अर्थात् प्रकृतसूत्रस्य द्वारा पार, मध्य इति शब्दयोः अन्त्यवर्णस्य स्थाने एदन्तत्वं नाम एकारादेशः निपात्यते अनेन सूत्रेण एव यतोहि उक्तयोः अविभक्तिकपदयोः ( पारे, मध्ये च) सूत्रकारेण एकारान्तयुक्तमेव पाठ्यते |</big>
 
<big>'''एदन्तत्वं च अनयोर्निपात्यते |  '''अर्थात् प्रकृतसूत्रस्य द्वारा पार, मध्य इति शब्दयोः अन्त्यवर्णस्य स्थाने एदन्तत्वं नाम एकारादेशः निपात्यते अनेन सूत्रेण एव यतोहि उक्तयोः अविभक्तिकपदयोः (पारे, मध्ये च) सूत्रकारेण एकारान्तयुक्तमेव पाठ्यते |</big>
<big>'''पक्षे षष्ठीतत्पुरुषः''' | अर्थात् प्रकृतसूत्रे वा इति उक्ततत्वात् अव्ययीभावसमासः न भवति चेत् षष्ठीतत्पुरुषसमासः भवति '''षष्ठी''' (२.२.८) इति सूत्रेण  | एवं प्रकृतसूत्रं षष्ठीतत्पुरुषस्य अपवादः अस्ति  | तात्पर्यम् एवं यत् -१) पारे मध्ये च इति शब्दयोः षष्ठ्यन्तेन सह अव्ययीभावसमासः भवति, २) पार, मध्य इत्यनयोः शब्दयोः षष्ठ्यन्तेन सह तत्पुरुषसमासः अपि भवति '''षष्ठी''' (२.२.८) इति सूत्रेण  | '''''''''षष्ठी''''''''' (२.२.८) इति सूत्रस्य विवरणम् अग्रे दीयते  |</big>
 
 
<big>'''पक्षे षष्ठीतत्पुरुषः''' | अर्थात् प्रकृतसूत्रे वा इति उक्ततत्वात् अव्ययीभावसमासः न भवति चेत् षष्ठीतत्पुरुषसमासः भवति '''षष्ठी''' (२.२.८) इति सूत्रेण  | एवं प्रकृतसूत्रं षष्ठीतत्पुरुषस्य अपवादः अस्ति  | तात्पर्यम् एवं यत् -</big>
<big>'''षष्ठी''' (२.२.८) = षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति|षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति|'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः| '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः| '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः|'''</big>
 
<big>१) पारे मध्ये च इति शब्दयोः षष्ठ्यन्तेन सह अव्ययीभावसमासः भवति,</big>
 
<big>२) पार, मध्य इत्यनयोः शब्दयोः षष्ठ्यन्तेन सह तत्पुरुषसमासः अपि भवति '''षष्ठी''' (२.२.८) इति सूत्रेण  | '''षष्ठी'''(२.२.८) इति सूत्रस्य विवरणम् अग्रे दीयते  |</big>
 
 
 
 
 
<big>'''षष्ठी''' (२.२.८) = षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः । अनुवृत्ति-सहित-सूत्रं — '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः|'''</big>
 
 
 
Line 997 ⟶ 1,153:
'''<big>ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं</big>'''
 
'''<big>व्यासेन ग्रन्थितांग्रथितां पुरणमुनिना <u>मध्येमहाभारतम्</u> |</big>'''
 
<big>उपरितने श्लोके मध्येमहाभारतम् इति समस्तपदम् '''पारे मध्ये षष्ठ्या वा''' ( २.१. १८) इति सूत्रेण भवति |</big>
 
<big>१) महाभारतस्य मध्यम् = मध्येमहाभारतम् ( अव्ययीभावसमासः) , महाभारतमध्यम् (षष्ठीतत्पुरुषः) , महाभारतस्य मध्यम् ( व्यस्तप्रयोगः)| षष्ठीतत्पुरुषे एदन्तत्वस्य निपातनं नास्ति इत्यतः मध्ये इति न दृश्यते |</big>
 
<big>१) महाभारतस्य मध्यम् = मध्येमहाभारतम् (अव्ययीभावसमासः) , महाभारतमध्यम् (षष्ठीतत्पुरुषः) , महाभारतस्य मध्यम् (व्यस्तप्रयोगः)| षष्ठीतत्पुरुषे एदन्तत्वस्य निपातनं नास्ति इत्यतः मध्ये इति न दृश्यते |</big>
<big>२) गङ्गायाः मध्यम् ( in or into the Ganges) = मध्येगङ्गम्, गङ्गामध्यम्, गङ्गायाः मध्यम् |</big>
 
 
<big>३) जलस्य मध्यम् = मध्येजलम्(in the middle of the water), जलमध्यम्, जलस्य मध्यम्</big>
<big>२) गङ्गायाः मध्यम् (in or into the Ganges) = मध्येगङ्गम्, गङ्गामध्यम्, गङ्गायाः मध्यम् |</big>
 
 
<big>३) जलस्य मध्यम् = मध्येजलम् (in the middle of the water), जलमध्यम्, जलस्य मध्यम्</big>
 
<big>अस्मिन् सूत्रे एव वा इति पदम् अस्ति, '''विभाषा''' (२.१.११) इत्यस्मात् अधिकारसूत्रात् विभाषा इत्यस्य अनुवृत्तिः अपि अस्ति |  द्वौ विकल्पौ अस्मिन् सूत्रे प्रसक्तौ अतः त्रीणि रूपाणि सम्भवन्ति |  वा इत्यनेन वैकल्पिक-विधानं भवति | अनेन अव्ययिभावसमासः विकल्पेन भवति, पक्षे षष्ठी तत्पुरुषसमासः अपि भवति | महाविभाषा इत्यस्य अधिकारः अपि अस्ति इत्यतः एकस्मिन् पक्षे षष्ठीतत्पुरुषसमासस्यापि अभावः भवति | अतः समास-अभाव-रूपं वाक्यमेव भवति |</big>
Line 1,013 ⟶ 1,172:
<big>यथा—</big>
 
<big>अ) गङ्गायाः पारात् आनय = पारेगङ्गात् ( from the other side of the Ganga, beyond the Ganges) आनय / गङ्गापारात् आनय / गङ्गायाः पारात् आनय | एकस्मिन् पक्षे पारेगङ्गात् इति अव्ययीभावसमासः विकल्पेन भवति '''पारे मध्ये षष्ठ्या वा''' ( २.१. १८) इति सूत्रेण | यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भूत्वा गङ्गापारात् इति | यस्मिन् पक्षे षष्ठीतत्पुरुषसमासः न भवति तस्मिन् पक्षे वाक्यं भवति गङ्गायाः पारात् आनय इति |</big>
 
 
<big>अलौकिकविग्रहवाक्यम् '''→''' गङ्गा + ङस् + पार + सु | '''पारे मध्ये षष्ठ्या वा''' ( २.१. १८) इति सूत्रेण विकल्पेन अव्ययीभावसमासः भवति | अनेन सूत्रेण एव पारशब्दस्य एकारान्तत्वनिपातनं अपि भवति | विभक्तेः लोपानन्तरं, गङ्गा + पारे इति भवति | पारे इत्यस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | पारेगङा इति भवति | '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः पारेगङ्ग इति भवति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' गङ्गा + ङस् + पार + सु | '''पारे मध्ये षष्ठ्या वा''' ( २.१. १८) इति सूत्रेण विकल्पेन अव्ययीभावसमासः भवति | अनेन सूत्रेण एव पारशब्दस्य एकारान्तत्वनिपातनं अपि भवति | विभक्तेः लोपानन्तरं, गङ्गा +पारे इति भवति | पारे इत्यस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति | पारेगङा इति भवति | '''ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः पारेगङ्ग इति भवति |</big>
 
<big>अधुना पारेगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''पारेगङ्गात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
Line 1,022 ⟶ 1,182:
<big>पारेगङ्ग+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''पारेगङ्गम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''पारेगङ्गम् / पारेगङ्गेन, पारेगङ्गम् / पारेगङ्गे |''' अन्यासु विभक्तिषु '''पारेगङ्गम्''' इति रूपं सिद्धं भवति |</big>
 
 
<big>यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भूत्वा गङ्गापारात् इति | गङ्गायाः पारः इति लौकिकविग्रहः भवति | अलौकिकविग्रहवाक्यम् '''→''' गङ्गा+ङस् + पार+ सु | समासप्रक्रिया भूत्वा गङापार इति प्रातिपदिकं भवति | सुप् प्रत्ययस्य उत्पत्तिः भवति | गङ्गापारः इति रूपं भवति प्रथमाविभक्तौ एकवचने | गङ्गापारात् इति रूपं भवति पञ्चमी विभक्तौ |</big>
<big>यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भूत्वा गङ्गापारात् इति | गङ्गायाः पारः इति लौकिकविग्रहः भवति |</big>
 
<big>अलौकिकविग्रहवाक्यम् '''→''' गङ्गा + ङस् + पार + सु | समासप्रक्रिया भूत्वा गङापार इति प्रातिपदिकं भवति | सुप् प्रत्ययस्य उत्पत्तिः भवति | गङ्गापारः इति रूपं भवति प्रथमाविभक्तौ एकवचने | गङ्गापारात् इति रूपं भवति पञ्चमी विभक्तौ |</big>
 
<big>यस्मिन् पक्षे षष्ठीतत्पुरुषसमासः न भवति तस्मिन् पक्षे वाक्यं भवति गङ्गायाः पारात्  आनय इति |</big>
Line 1,028 ⟶ 1,191:
 
 
<big>आ)  गङ्गायाः मध्यात् =मध्येगङ्गात् / गङ्गामध्यात् / गङ्गायाः मध्यात् | एकस्मिन् पक्षे मध्येगङ्गात् इति अव्ययीभावसमासः भवति | यस्मिन् पक्षे अव्ययीभावसमासः न भवति तस्मिन् पक्षे षष्ठीतत्पुरुषसमासः भूत्वा गङ्गामध्यात् इति भवति | यस्मिन् पक्षे षष्ठीतत्पुरुषसमासः न भवति तस्मिन् पक्षे वाक्यं भवति गङ्गायाः मध्यात् आनय इति | प्रक्रिया यथा उपरि प्रदर्शिता अस्ति तथैव भवति |</big>
 
 
<big>इ) मार्गस्य मध्यम् =  मध्येमार्गम्, मार्गमध्यम्, मार्गस्य मध्यम् |</big>
 
<big>ई) सभायाः मध्यम्  = मध्येसभम्, सभामध्यम्, सभायाः मध्यम् |</big>
<big>उ) समुद्रस्य पारम् = पारेसमुद्रम्, समुद्रपारम्, समुद्रस्य पारम्  |</big>
 
<big>उ) समुद्रस्य पारम् = पारेसमुद्रम्, समुद्रपारम्, समुद्रस्य पारम्  |</big>
Line 1,049 ⟶ 1,214:
 
 
===<big>'''संख्या वंश्येन''' (२.१.१९) [1413 ]</big>===
<big>संख्यावाची शब्दः वंश्यवाचिना सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावसमासः च भवति |</big>
 
Line 1,056 ⟶ 1,221:
 
 
 
<big>''''''दिगादिभ्यो यत्'''''' (४.३.५४) इति सूत्रेण दिगादिभ्यः प्रातिपदिकेभ्यः यत् इति तद्धितप्रत्ययो भवति, तत्र भवः इत्येतस्मिन् विषये यथा दिशि भवम् = दिश्यम्, वर्गे भवम् = वर्ग्यम् |  एवम् एव वंशे भवम् = वश्यम् |</big>
<big>'''दिगादिभ्यो यत्''' (४.३.५४) इति सूत्रेण दिगादिभ्यः प्रातिपदिकेभ्यः यत् इति तद्धितप्रत्ययो भवति, तत्र भवः इत्येतस्मिन् विषये यथा दिशि भवम् = दिश्यम्, वर्गे भवम् = वर्ग्यम् |  एवम् एव वंशे भवम् = वश्यम् |</big>
 
<big>प्रकृतसूत्रे सङ्ख्यावाचक: प्रथमान्तः इत्यतः तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति | सङ्ख्यावाचकाः इत्यनेन एकं, द्वे, त्रीणि इत्यादीनां सङ्ख्यावाचकानां ग्रहणं भवति |</big>
Line 1,065 ⟶ 1,231:
 
<big>द्वौ मुनी वंश्यौ = द्विमुनि, द्वौ मुनी वंश्यौ | यस्मिन् वंशे द्वौ मुनी स्तः | एतत् विद्यावंशस्य उदाहरणम् अस्ति | द्वौ च तौ मुनी चेति विग्रहे '''`विशेषणं विशेष्येण बहुलम्''' ( २.१.५७)'इत्यनेन कर्मधारयं बाधित्वाऽव्ययीभावः भवति  |</big>
 
 
<big>अलौकिकविग्रहवाक्यं '''→''' द्वि+ औ+ मुनि+ औ | अत्र  द्वि इति सङ्ख्यावाचकशब्दः, मुनिः इति वंश्यवाचकेन सह समस्यते '''संख्या वंश्येन''' (२.१.१९) इति सूत्रेण, अव्ययीभावसमासश्च विकल्पेन भवति | प्रातिपदिकसंज्ञा भूत्वा सुप् प्रत्यययोः लोपः जायते | सङ्ख्यावाचकस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति, अतः द्विमुनि इति प्रातिपदिकं निष्पन्नं भवति |</big>
 
 
<big>द्विमुनि+ सु '''→''' अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् परस्य सु प्रत्ययस्य लोपः भवति | '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन सूत्रेण द्विमुनि इत्यस्य अव्ययसंज्ञा भवति | अतः द्विमुनि इत्यस्मात् सु प्रत्ययस्य लोपः भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | '''द्विमुनि''' इति समस्तपदं निष्पन्नम् | व्याकरणस्य त्रिमुनि इत्यर्थः | व्याकरणे त्रयः मुनयः आसन् - पाणिनिः, कात्यायनः, पतञ्चलिश्च | अतः त्रिमुनि व्याकरणम् इति वदामः |</big>
<big>द्विमुनि + सु '''→''' अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण अव्ययात् परस्य सु प्रत्ययस्य लोपः भवति | '''अव्ययीभावश्च''' (१.१.४१) इत्यनेन सूत्रेण द्विमुनि इत्यस्य अव्ययसंज्ञा भवति | अतः द्विमुनि इत्यस्मात् सु प्रत्ययस्य लोपः भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | '''द्विमुनि''' इति समस्तपदं निष्पन्नम् | व्याकरणस्य त्रिमुनि इत्यर्थः | व्याकरणे त्रयः मुनयः आसन् - पाणिनिः, कात्यायनः, पतञ्चलिश्च | अतः त्रिमुनि व्याकरणम् इति वदामः |</big>
 
 
 
<big>त्रयो मुनयः वंश्याः  = त्रिमुनि, त्रयो मुनयः वंश्याः  | व्याकरणस्य त्रिमुनि | एतदपि विद्यावंशस्य उदाहरणम् अस्ति |</big>
 
 
<big>अलौकिकविग्रहवाक्यं '''→''' त्रि + जस् + मुनि + जस् | प्रक्रिया यथा उपरि प्रदर्शिता |</big>
 
 
<big>त्रिमुनि व्याकरणम् इति प्रयोगः दृश्यते लोके | त्रिमुनि व्याकरणम् इति प्रयोगः साधुः उत न इति प्रश्नः उदेति यतोहि अत्र विशेषण-विशेष्यभावः प्रदर्शितः  | त्रिमुनि एव व्याकरणं, व्याकरणमेव त्रिमुनि इत्यर्थः इङ्गितः | त्रिमुनि इति पदम् अपि प्रथमाविभक्तौ अस्ति, व्याकरणम् इति पदम् अपि प्रथमाविभक्तौ अस्ति  | अनयोः पदयोः समानविभक्तिकत्वं युज्यते वा?  वस्तुतः  द्वौ मुनी व्याकरणस्य , द्विमुनि व्याकरणस्य, त्रिमुनि व्याकरणस्य इति वक्तव्यं भवति  | व्याकरणस्य इति सम्बन्धे षष्ठी स्यात् परन्तु उदाहरणेषु द्विमुनि व्याकरणम् इत्युक्तं यत्र द्विमुनि इति पदम् अपि प्रथमायाम् अस्ति, व्याकरणम् इत्यपि प्रथमायाम् एव अस्ति  |  एतादृशप्रयोगस्य साधुत्वं कथम् इति विषये अग्रे उच्यते |</big>
<big>त्रिमुनि व्याकरणम् इति प्रयोगः दृश्यते लोके | त्रिमुनि व्याकरणम् इति प्रयोगः साधुः उत न इति प्रश्नः उदेति यतोहि अत्र विशेषण-विशेष्यभावः प्रदर्शितः  | त्रिमुनि एव व्याकरणं, व्याकरणमेव त्रिमुनि इत्यर्थः इङ्गितः | त्रिमुनि इति पदम् अपि प्रथमाविभक्तौ अस्ति, व्याकरणम् इति पदम् अपि प्रथमाविभक्तौ अस्ति  | अनयोः पदयोः समानविभक्तिकत्वं युज्यते वा ?  वस्तुतः  द्वौ मुनी व्याकरणस्य , द्विमुनि व्याकरणस्य, त्रिमुनि व्याकरणस्य इति वक्तव्यं भवति  | व्याकरणस्य इति सम्बन्धे षष्ठी स्यात् परन्तु उदाहरणेषु द्विमुनि व्याकरणम् इत्युक्तं यत्र द्विमुनि इति पदम् अपि प्रथमायाम् अस्ति, व्याकरणम् इत्यपि प्रथमायाम् एव अस्ति  |  एतादृशप्रयोगस्य साधुत्वं कथम् इति विषये अग्रे उच्यते |</big>
 
 
 
Line 1,085 ⟶ 1,257:
 
 
<big>एकविंशतिः भारद्वाजाः वंश्याः = एकविंशतिभारद्वाजम्, एकविंशतिः भारद्वाजाः | एतत् जन्मवंशस्य उदाहरणम् अस्ति  |</big>
 
<big>एकविंशतिः भारद्वाजाः वंश्याः = एकविंशतिभारद्वाजम्, एकविंशतिः भारद्वाजाः | एतत् जन्मवंशस्य उदाहरणम् अस्ति  |</big>
<big>अलौकिकविग्रहवाक्यं '''→''' एकविंशति + सु + भारद्वाज + जस् | एकविंशतिभारद्वाज इति प्रातिपदिकं भवति |</big>
 
 
 
<big>अधुना एकविंशतिभारद्वाज  इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''एकविंशतिभारद्वाजात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
<big>एकविंशतिभारद्वाज + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''एकविंशतिभारद्वाजम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''एकविंशतिभारद्वाजम् / एकविंशतिभारद्वाजेन, एकविंशतिभारद्वाजम् / एकविंशतिभारद्वाजे |''' अन्यासु विभक्तिषु '''एकविंशतिभारद्वाजम्''' इति रूपं सिद्धं भवति |</big>
 
 
Line 1,102 ⟶ 1,276:
----
 
=== '''<big>नदीभिश्च (२.१.२०)</big>''' <big>[1514 ]</big>===
<big>संख्यावाची शब्दः नदीवचनैः सुबन्तैः सह समस्यते, अव्ययीभावसमासः च भवति |</big>
 
<br />
<big>'''नदीभिश्च''' (२.१.२०) = सङ्ख्यावाचकशब्दः नदीवाचकैः शब्दैः सह विकल्पेन समस्यते, अव्ययीभावश्च समासश्च भवति | नदी इति शब्दस्य त्रयः अर्थाः सन्ति- नदीशब्दः, नदीवाचकशब्दः, नदीसंज्ञकः शब्दः च | व्याकरणे नदी इति काचित संज्ञा अपि वर्तते | परन्तु अस्मिन् सूत्रे नदीभिः इति बहुवचनान्तनिर्देशेन ज्ञायते यत् नदीवाचिना शब्देन सह एव समासः भवति न तु स्वरूपात्मकेन नदीशब्देन सह इति  | नदी इति शब्दस्य द्वारा प्रसिद्धाः नदीविशेषवाचकाः यथा गङ्गा, यमुना, गोधावरी, गण्डकी, नर्मदा इत्यदीनां ग्रहणं भवति |  नदीभिः तृतीयान्तं, चाव्यायम् |   '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | '''संख्या वंश्येन''' (२.१.१९) इत्यस्मात् सूत्रात् संख्या इत्यस्य अनुवृत्तिः |  अनुवृत्ति-सहित-सूत्रं— '''संख्या सुप् नदीभिश्च सुब्भिः सह अव्ययीभावः समासः विभाषा |'''</big>
 
<big>'''समाहारे च अयम् इष्यते''' इति वार्तिकम् अस्ति | वार्तिकार्थः अस्ति - प्रकृतसूत्रे विधीयमानः समासः समाहारार्थे एव भवति | अस्मिन् वार्तिके च इति शब्दः <u>एव</u> इति अर्थः सूच्यते | सामान्यतया समाहारार्थे द्विगुसमासः एव विधीयते | द्विगुसमासे पूर्वपदं सङ्ख्यावाचकं पदं एव भवति  | किन्तु सङ्ख्यापूर्वः सर्वेऽपि द्विगुः न | द्विगुसमासः त्रिविधः- १) समाहारद्विगुः, २) तद्धितद्विगुः ३) उत्तरपदद्विगुः चेति | '''तद्धितार्थोत्तरपदसमाहारे च''' (२.१.५१) '''संख्यापूर्वो द्विगुः''' (२.१.५२) च द्वाभ्यां सूत्राभ्यां द्विगुसमासः विधीयते | द्विगुसमासस्य प्रसङ्गे इतोऽपि अग्रे पठिष्यामः |  '''नदीभिश्च''' (२.१.२०) इति सूत्रम् द्विगुसमासस्य अपवादभूतसूत्रम् अस्ति यतः समाहारार्थे एव अयं समासः विहितः भवति | यत्र समूहार्थस्य विवक्षा अस्ति तत्र समाहारार्थे समासः विधीयते इति सामान्यनियमः | '''नदीभिश्च''' (२.१.२०) इति सूत्रं सर्वदा समाहारार्थे एव विधीयते  |</big>
 
<big>'''समाहारे च अयम् इष्यते''' इति वार्तिकम् अस्ति | वार्तिकार्थः अस्ति - प्रकृतसूत्रे विधीयमानः समासः समाहारार्थे एव भवति | अस्मिन् वार्तिके च इति शब्दः एव इति अर्थः सूच्यते | सामान्यतया समाहारार्थे द्विगुसमासः एव विधीयते | द्विगुसमासे पूर्वपदं सङ्ख्यावाचकं पदं एव भवति  | किन्तु सङ्ख्यापूर्वः सर्वेऽपि द्विगुः न  | द्विगुसमासः त्रिविधः- १) समाहारद्विगुः, २) तद्धितद्विगुः ३) उत्तरपदद्विगुः चेति | '''तद्धितार्थोत्तरपदसमाहारे च''' (२.१.५१) '''संख्यापूर्वो द्विगुः''' (२.१.५२) च द्वाभ्यां सूत्राभ्यां द्विगुसमासः विधीयते | द्विगुसमासस्य प्रसङ्गे इतोऽपि अग्रे पठिष्यामः |  '''नदीभिश्च''' (२.१.२०) इति सूत्रम् द्विगुसमासस्य अपवादभूतसूत्रम् अस्ति यतः समाहारार्थे एव अयं समासः विहितः भवति | यत्र समूहार्थस्य विवक्षा अस्ति तत्र समाहारार्थे समासः विधीयते इति सामान्यनियमः | '''नदीभिश्च''' (२.१.२०) इति सूत्रं सर्वदा समाहारार्थे एव विधीयते  |</big>
 
 
Line 1,117 ⟶ 1,293:
<big>सप्तानां गङ्गानां समाहारः = सप्तगङ्गं, सप्तानां गङ्गानां समाहारः | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः |</big>
 
<big>अलौकिकविग्रहवाक्यं '''→''' सप्तन् + जस् + गङ्गा + जस् | सप्तन् इति सङ्ख्यावाचकशब्दः, गङ्गा  इति नदीवाचकशब्दः,  अतः '''नदीभिश्च''' (२.१.२०) इति सूत्रेण अव्ययीभावसमासः विकल्पेन भवति | प्रातिपदिकसंज्ञा भूत्वा सुप् प्रत्यययोः लोपः जायते | सङ्ख्यावाचकस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति, अतः सप्तन् + गङ्गा इति भवति | '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः जायते |  सप्तन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति → सप्त + गङ्गा | '''ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः सप्तगङ्ग इति प्रातिपदिकं निष्पन्नम्  |</big>
 
 
<big>सप्तगङ्ग '''→''' अधुना सप्तगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''सप्तगङ्गात्''' इति''',''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
<big>सप्तगङ्ग+ अम् '''→ अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्-सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''सप्तगङ्गम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''सप्तगङ्गम् / सप्तगङ्गेन, सप्तगङ्गम् / सप्तगङ्गे |''' अन्यासु विभक्तिषु '''सप्तगङ्गम्''' इति रूपं सिद्धं भवति | यस्मिन् पक्षे समासः न भवति तस्मिन् पक्षे सप्तानां गङ्गानां समाहार इति वाक्यं भवति |</big>
 
<big>सप्तगङ्ग+ अम् '''→ अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्-सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''सप्तगङ्गम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''सप्तगङ्गम् / सप्तगङ्गेन, सप्तगङ्गम् / सप्तगङ्गे |''' अन्यासु विभक्तिषु '''सप्तगङ्गम्''' इति रूपं सिद्धं भवति | यस्मिन् पक्षे समासः न भवति तस्मिन् पक्षे सप्तानां गङ्गानां समाहार इति वाक्यं भवति |</big>
 
 
 
<big>द्वयोः यमुनयोः समाहारः = द्वियमुनम् | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः |</big>
Line 1,136 ⟶ 1,315:
<big>एवमेव –</big>
 
<big>सप्तानां गोदावरीनां समाहारः = सप्तगोदावरम् | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः | '''संख्याया नदीगोदावरीभ्यां च''' इति वार्तिकेन संख्यायाः परः  नदीशब्दः अथवा गोदावरीशब्दः चेत् तस्मात् अच् इति समासान्तः विधीयते | सप्तगोदवरी + अच् '''→''' सप्तगोदावरी + अ '''→  यचि भम्‌''' (१.४.१८) इत्यनेन सप्तगोदावरी इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | '''यस्येति च''' (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | सप्तगोदावरी इत्यस्य ईकारस्य लोपः भवति'''→''' सप्तगोदावर् + अ '''→''' सप्तगोदावर इति भवति प्रातिपदिकम् | अधुना प्रातिपदिकम् अदन्तत्वात् सप्तगोदावरम् इति समासः सिद्धः भवति |</big>
 
 
<big>एवमेव पञ्चानां नदीनां समाहारः = पचनदम् | '''संख्याया नदीगोदावरीभ्यां च''' इति वार्तिकेन संख्यायाः परः  नदीशब्दः अथवा गोदावरीशब्दः चेत् तस्मात् अच् इति समासान्तः विधीयते | पञ्चनदी + अच् '''→''' पञ्चनदी + अ '''→  यचि भम्‌''' (१.४.१८) इत्यनेन पञ्चनदी इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | '''यस्येति च''' (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | पञ्चनदी इत्यस्य ईकारस्य लोपः भवति'''→''' पञ्चनद् + अ '''→''' पञ्चनद इति भवति प्रातिपदिकम् | अधुना प्रातिपदिकम् अदन्तत्वात् पञ्चनदम् इति समासः सिद्धः भवति |</big>
 
<big>पञ्चानां गङ्गानां समाहारः = पञ्चगङ्गम्</big>
Line 1,153 ⟶ 1,333:
 
 
===<big>'''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१) [1615 ]</big>===
 
<big>अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम्, अव्ययीभावसमासः च भवति |</big>
 
 
==== <big>'''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१)</big> ====
<big>अन्यपदार्थे वर्तमानं सुबन्तं नदीविशेषवाचिना सुबन्तेन सह संज्ञायां विषये समस्यते, अव्ययीभावश्च समासः च भवति | अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यं भवति परन्तु अनेन सूत्रेण यः समासः विहितः भवति, तस्मिन् अन्यपदस्य प्राधान्यं भवति बहुव्रीहिसमासवत् | संज्ञायां नाम समस्तपदं काचित् संज्ञा स्यात् संस्कृतभाषायाम् |  यद्यपि अस्मिन् सूत्रे '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारः अस्ति तथापि अस्मिन् सूत्रे न सम्बध्यते यतोहि संज्ञायाम् इत्युक्तत्वात् `समासः नित्य:' |  यत्र सूत्रेषु संज्ञायां विषये समासः विधीयते तत्र समासः नित्यः भवति | वाक्ये संज्ञायाः अवगमनं न भवति इति कृत्वा यत्र संज्ञायां समासः विधीयते तत्र समासः नित्यः भवति  | अर्थात् व्यस्तप्रयोगः न सम्भवति यतो संज्ञायाः अवगमनं न भवति व्यस्तप्रयोगेण |   अन्यत् च तत् पदम् च, अन्यपदम्, अन्यपदस्य अर्थः अन्यपदार्थः, तस्मिन् अन्यपदार्थे, कर्मधारय-गर्भ-षष्ठीतत्पुरुषः | अन्यपदार्थे सप्तम्यन्तं, चाव्ययं, संज्ञायां सप्तम्यन्तम् | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''नदीभिश्च''' (२.१.२०) इत्यस्मात् सूत्रात् नदीभिः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''संज्ञायाम् अन्यपदार्थे सुप् नदीभिः सुब्भिः सह अव्ययीभावः समासः |'''</big>
 
 
Line 1,177 ⟶ 1,358:
 
 
<big>अलौकिकविग्रहवाक्यं '''→''' उन्मत्ता + सु + गङ्गा + सु | उन्मत्तगङ्गम् इति देशवाचकपदम् इत्यतः उन्मत्ता अपि च गङ्गा अनयोः शब्दयोः समासः अन्यपदार्थे भवति | उन्मत्ता इत्यस्य नदीवाचकस्य गङ्गा इति शब्देन सह '''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१) इति सूत्रेण अव्ययीभावसमासः विधीयते | प्रातिपदिकसंज्ञा भवति, सुप् प्रत्यययोः लुक् भवति |</big>
 
 
<big>उन्मत्ता + गङ्गा '''→ स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु''' (६.३.३४) इति सूत्रेण पूर्वस्त्रिलिङ्गपदस्य पुंवद्भावः भवति '''→''' उन्मत्तगङ्गा '''→'''  '''ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः उन्मत्तगङ्ग इति भवति |</big>
 
 
<big>उन्मत्तगङ्ग '''→''' अधुना उन्मत्तगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते  पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथासामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''उन्मत्तगङ्गात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
<big>उन्मत्तगङ्ग + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु '''उन्मत्तगङ्गम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति - '''उन्मत्तगङ्गम् / उन्मत्तगङ्गेन, उन्मत्तगङ्गम् / उन्मत्तगङ्गे |''' अन्यासु विभक्तिषु '''उन्मत्तगङ्गम्''' इति रूपं सिद्धं भवति | '''उन्मत्तगङ्गम्''' इति देशवाचकं संज्ञापदम् इत्यतः समासः नित्यः, संज्ञाबोधार्थं वाक्यं न सम्भवति |</big>
 
 
 
<big>लोहिता गङ्गा यस्मिन् = लोहितगङ्गम् | लोहितगङ्गम् इति एकस्य देशस्य नाम अस्ति | यस्मिन् प्रदेशे गङ्गा रक्तवर्णं धृत्वा वहति सः प्रदेशः लोहितगङ्गम् इति नाम्ना ज्ञायते |</big>
 
<big>अलौकिकविग्रहवाक्यं '''→''' लोहिता + सु + गङ्गा +सु | प्रक्रिया यथा पूर्वं प्रदर्शिता तथैव अस्ति अत्रापि |</big>
 
 
Line 1,201 ⟶ 1,384:
 
 
<big>भाषितपुस्कात् परः ऊङः अभावः यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्य एव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे परे न तु पूरण्यां प्रियादौ च परतः | अर्थात् भाषितपुंस्कशब्दात् ऊङ्प्रत्ययः न विहितः चेत्, तदा तादृशस्य स्त्रीवाचकशब्दस्य पुंवाचकं रूपं भवति समानाधिकरणे स्त्रीलिङ्गशब्दे उत्तरपदे परे , परन्तु <u>समानाधिकरणे  पूरणार्थकप्रत्ययान्ते स्त्रीलिङ्ग-उत्तरपदे परे अथवा प्रियादिगणे पठिते स्त्रीलिङ्ग-उत्तरपदे परे न भवति</u> | भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः, तत्पश्चात् स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | अर्थात्  यः शब्दः स्त्रीलिङ्गे, पुंलिङ्गे च प्रयुक्तः अस्ति, तथा च तयोः अनन्तरम् ऊङ् प्रत्ययः न विहितः चेत्, तदा स्त्रीलिङ्गवाचकशब्दः पूर्वपदे चेत्  पुंलिङ्गवत् भवति | किन्तु उत्तरपदे पूरणिसंख्यावाचकः स्त्रीलिङ्गशब्दः अथवा प्रियादिगणे पठितः स्त्रीलिङ्गशब्दः अस्ति चेत् पुंवद्भावः न भवति |   पुंसि इति पुंवत् | भाषितः पुमान् येन स भाषितपुंस्कः बहुव्रीहिः | तस्मात् भाषितपुंस्काद् | न ऊङ् ऊङोऽभावः अनूङ् | भाषितपुंस्काद् अनूङ् यस्यां सा भाषितपुंस्कादनूङ् तस्य | अत्र समासः भाषितपुस्कानूङ् इति स्यात् परन्तु भाषितपुंस्कादनूङ् इति अस्ति, अतः भाषितपुंस्काद् इत्यत्र पञ्चमीविभक्तेः अलुक्त्वं निपात्यते, अतः सूत्रे पञ्चमी दृश्यते  | निपातनात् पञ्चमी इत्यस्य अलुक्;  अपि च षष्ठी इत्यस्य लुक् भवति | भाषितपुस्तकादनूङ् इत्यस्य षष्ठी भाषितपुंस्कादनूङः इति स्यात्   | परन्तु सूत्रे भाषितपुंस्कादनूङ् इत्युक्तम्  | अत्र षष्ठीविभक्तेः लुक् निपात्यते  | अतः भाषितपुंस्कादनूङ् लुप्तषष्ठीकं पदम् | स्त्रियाः षष्ठ्यन्तं, पुंवद् अव्ययपदं, भाषितपुंस्कादनूङ् लुप्तषष्ठ्यन्तं, समानाधिकरणे सप्तम्यन्तं, स्त्रियाः षष्ठ्यन्तं, पूरणीप्रियादिषु सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''अलुगुत्तरपदे''' ( ६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— '''पुंवद्भाषितपुंस्कादनूङ्  स्त्रियाः समानाधिकरणे उत्तरपदे स्त्रियाम् अपूरणीप्रियाऽऽदिषु'''  '''|'''</big>
 
 
Line 1,211 ⟶ 1,394:
<big>स्त्रीप्रत्ययाः - एते स्त्रीत्वबोधकप्रत्ययाः सन्ति |</big>
 
<big>१)आकारान्ताः = टाप्, डाप्, चाप् | यथा अजा, सीमा, सूर्या |</big>
 
Line 1,242 ⟶ 1,424:
==='''<big>अव्ययीभावसमासे नियमाः</big>'''===
 
====<big>'''<u>अव्ययीभावसमासस्य नियमाः यत्र उत्तरपदम् अजन्तम्</u>'''  </big>====
<big>१)  '''ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति |</big>
 
Line 1,254 ⟶ 1,436:
 
 
====<big>'''<u>अव्ययीभावसमासस्य नियमाः यत्र उत्तरपदम् हलन्तम्</u>'''</big>====
 
<big>१) उत्तरपदम् अनन्तं चेत् -</big>
 
<big>१) उत्तरपदम् अन्नन्तं चेत् -</big>
 
<big>अ) पुंलिङ्गे, स्त्रीलिङ्गे च '''अनश्च''' (५.४.१०८) इति सूत्रे टच् इति समासान्तप्रत्ययः विधीयते येन अदन्तत्वं सिद्ध्यति | अदन्तम् अङ्गम् अस्ति चेत्, '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | अदन्तम् अङ्गं चेत् तृतीयाविभक्तौ, सप्तमीविभक्तौ च अमादेशः विकल्पेन भवति '''तृतीयासप्तम्योर्बहुलम्'''‌ (२.४.८४) इति सूत्रेण |</big>
 
<big>आ) नपुंसकलिङ्गे च '''नपुंसकादन्यतरस्याम्''' ( ५.४.१०९) इति सूत्रेण विकल्पेन टच् इति समासान्तप्रत्ययः विधीयते | यस्मिन् पक्षे टच् भवति तस्मिन् पक्षे अदन्तत्वं सिद्ध्यति इत्यतः '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे समासस्य अन्तिमनकारस्य लोपः भवति '''न लोपः प्रातिपदिकान्तस्य''' ( ८.२.७) इत्यनेन</big>
Line 1,267 ⟶ 1,449:
<big>३) उत्तरपदं झयन्तम् अस्ति चेत् '''झयः''' (५.४.१११) इति सूत्रेण अव्ययीभावसमासस्य अन्तिमवर्णः झय्-प्रत्याहारस्य वर्णः अस्ति चेत् तस्मात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति येन अदन्तत्वं सिद्ध्यति | तत्पश्चात् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे समासानन्तरं सन्धिकार्याणि भवन्ति |</big>
 
<big>इत्यनेन अव्ययीभावसमासः इति विषयः समाप्तः |</big>
 
 
Line 1,285 ⟶ 1,467:
 
 
<big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति सूत्रे अव्ययस्य षोडश अर्थाः दृष्टाः | अव्ययानाम् इतोऽपि अधिकाः अर्थाः अपि भवितुम् अर्हन्ति | तेषाम् अर्थानां समर्थनार्थं सूत्रस्य योगविभागः कृतः प्राचीनकाले  | अव्ययीभावसमासस्य विषये ये प्रयोगाः कृताः शिष्टैः, तेषां प्रयोगाणां समर्थनं शक्यते एव | प्राचीनप्रयोगाणां समर्थनं कथञ्चित् करणीयम् –  योगविभागेन वा नो चेत् '''सह सुपा''' ( २.१.४) इति सूत्रेण वा | तादृशसमासान् कर्तुं  वयं न अर्हामः | वयं तु केवलं षोडशेषु अर्थेषु एव समासं कर्तुं शक्नुमः |</big>
 
 
 
<big>दृष्टान्तः</big>
 
<big>दिशयोः मध्ये = अपदिशम् (द्वयोः दिशयोः अन्तरालम् (interval) इत्यर्थः)</big>
 
 
 
<big>अलौकिकविग्रहवाक्यं '''→'''</big>
Line 1,297 ⟶ 1,483:
<big>दिशा + ओस् + अप '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>
 
 
<big>दिशा + ओस् + अप '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः दिशा+ओस् +अप '''→''' इत्यस्मिन्‌ ओस् इत्यस्य लुक्‌ → दिशा+अप इति |</big>
 
<big>दिशा + ओस् + अप '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः दिशा + ओस् + अप '''→''' इत्यस्मिन्‌ ओस् इत्यस्य लुक्‌ → दिशा + अप इति |</big>
 
<big>दिशा + अप '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण| अतः अप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>
 
<big>दिशा + अप '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति| अत्र अप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति |</big>
 
<big>पुनः अत्र '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण दिशा इति शब्दस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति '''→''' अत्र अपदिशा इति भवति'''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अपदिशा इत्यस्य अव्ययसंज्ञा भवति |</big>
 
 
<big>पुनः अत्र '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण दिशा इति शब्दस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति '''→''' अत्र अपदिशा इति भवति'''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अपदिशा इत्यस्य अव्ययसंज्ञा भवति |</big>
<big>अपदिशा '''→  '''अत्र '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इति सूत्रेण उपसर्जनस्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य ह्रस्वो भवति | दिशा इति स्त्रीप्रत्ययान्तशब्दस्य ह्रस्वत्वं भवति → अपदिश इति भवति</big>
 
<big>अपदिशा '''→  '''अत्र '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इति सूत्रेण उपसर्जनस्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य ह्रस्वो भवति | दिशा इति स्त्रीप्रत्ययान्तशब्दस्य ह्रस्वत्वं भवति → अपदिश इति भवति |</big>
 
<big>अपदिश '''→''' इदानीं लिङ्गस्य निर्णयः भवति | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |अतः अपदिश इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>
 
 
 
<big>अपदिश + सु '''→''' अपदिश इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''अपदिशात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
<big>अपदिश + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्| पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''अपदिशम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति-</big> अपदिशम्/ <big>अपदिशेन, अपदिशम्/ अपदिशे| अन्यासु विभक्तिषु अपदिशम् इति रूपं सिद्धं भवति |</big>
 
<big>अपदिश + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्| पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''अपदिशम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति-</big> <big>अपदिशम् /</big> <big>अपदिशेन, अपदिशम् / अपदिशे | अन्यासु विभक्तिषु अपदिशम् इति रूपं सिद्धं भवति |</big>
 
 
 
<big>तृतीयाविभक्तौ -अपदिशम् / अपदिशेन</big>
 
<big>सप्तमीविभक्तौ - अपदिशम् / अपदिशे |</big>
 
<big>अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय अपदिशम् इति रूपं सिद्धं भवति| पञ्चमीविभक्तौ अपदिशात् इति रूपं भवति |</big>
 
<big>'''दिशोः अन्तरालम् = अपदिशम्|''' अधः सर्वासु विभक्तिषु अव्ययपदस्य रूपाणि पश्यामः |</big>
 
 
<big>'''दिशोः अन्तरालम् = अपदिशम् |''' अधः सर्वासु विभक्तिषु अव्ययपदस्य रूपाणि पश्यामः |</big>
{| class="wikitable"
 
|+
 
{| class="wikitable mw-collapsible mw-collapsed"
!<big>विभक्ति</big>
!<big>एकवचनं</big>
Line 1,372 ⟶ 1,570:
 
 
<big>'''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) = विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पुर्वनिपातः न भवति | विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात् न तु तस्य पूर्वनिपातः | एका विभ्क्तिर्यस्य तद् एकविभक्तिः, बहुव्रीहिः | पर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः  | न पूर्वनिपातोऽपूर्वनिपातस्तस्मिन्नपुर्वनिपाते, नञ्तत्पुरुषः | एकविभक्ति प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् |प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः  | अनुवृत्ति-सहित-सूत्रम्‌— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् |'''</big>
 
Line 1,379 ⟶ 1,577:
 
<big>'''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) = उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति | गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वौ गोस्त्रियौ, तयोः गोस्त्रियोः | गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् | '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः |'''</big>
 
<big>एतावता वयम् '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति सूत्रे अव्ययस्य विभिन्नान् अर्थान् परिशीलितवन्तः | सम्प्रति अन्यानि अव्ययीभावसमास-सम्बद्धसूत्राणि अधीयते |</big>
 
 
Vidhya   March 2020
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
page_and_link_managers, Administrators
5,094

edits