14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 43:
|}
 
__TOC__
 
 
Line 103 ⟶ 104:
 
<big>सारांशः = सादृश्यं-योग्यता-वीप्सा-पदार्थानतिवृत्तिः इति रूपे वर्तमानं यथा इति अव्ययं समस्यते इति अर्थस्य यथार्थत्वात्  ( नाम '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इति सूत्रेणैव)  सिद्धे नियमार्थम् '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रम् उच्यते, असादृश्ये एव इति | तर्हि नियमसूत्रं नाम किम् इति अग्रे उच्यते |</big>
 
 
 
Line 114:
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
:::::::::::::::::::::::::::::::::::::::[[#top | ''उपरि गम्यताम्'']]
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
----
 
 
 
Line 196 ⟶ 199:
 
|}
 
:::::::::::::::::::::::::::::::::::::::[[#top | ''उपरि गम्यताम्'']]
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
----
 
 
=== <big>'''सुप् प्रतिना मात्रार्थे''' ( २.१.९) [4]</big> ===
Line 296 ⟶ 305:
 
<big>धेयं यत् अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम्  इत्युच्यते | परन्तु  '''सुप् प्रतिना मात्रार्थे''' ( २.१.९) इति सूत्रेण यः अव्ययीभावसमासः निष्पद्यते तस्मिन् पूर्वपदस्य प्राधान्यं नास्ति | शाकप्रति इति अव्ययीभावसमासः  '''सुप् प्रतिना मात्रार्थे''' ( २.१.९) इति सूत्रेण निष्पन्नः | अस्मिन् समासे प्रति इति अव्ययस्य प्राधान्यम् अस्ति यतोहि प्रति इति अव्ययं मात्रार्थं सूचयति | नाम शाकस्य लेशः इत्यस्मिन् अर्थे शाकप्रति इति वदामः | अनेन ज्ञायते यत् सर्वदा अव्ययीभावसमासे पूर्वपदस्य प्राधान्यं नास्ति | कुत्रचित् उत्तरपदस्य प्राधान्यम् अपि भवति यथा शाकप्रति इत्यत्र | तदर्थमेव व्याख्यानेषु अव्ययीभावसमासस्य विषये उच्यते यत् अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम् इति |</big>
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
----
 
 
 
 
=== <big>'''अक्ष-शलाका-संख्याः परिणा''' (२.१.१०) [5]</big> ===
Line 353 ⟶ 371:
<big>३) दुस् + कृतम् = दुष्कृतम् | एवमेव बहिष्कृतम् |</big>
|}
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
----
 
 
 
=== <big>'''विभाषाः''' (२.१.११) [6]</big> ===
Line 371 ⟶ 398:
 
<big>सामान्यतः समासः विकल्पेन भवति '''विभाषा''' (२.१.११) इत्यस्य अधिकारात् | अर्थात् व्यस्तप्रयोगः अपि कर्तुं शक्यते, समस्तप्रयोगः अपि कर्तुं शक्यते |  परन्तु स्मर्तव्यं यत् कुत्रचित् समासः विकल्पेन न भवति अपि तु नित्यरूपेण भवति | अग्रे सूत्रस्य पठनावसरे परिशीलयामः कुत्र समासः नित्यः इति |</big>
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
 
----
 
 
 
=== <big>'''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) [7]</big> ===
Line 533 ⟶ 571:
|}
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
----
 
 
 
Line 621 ⟶ 666:
 
<big>३) आ मथुरायाः/ आमथुरं कृष्णस्य अनुभूतिः भवति अद्यत्वेऽपि |</big>
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
----
 
 
 
Line 687 ⟶ 740:
 
<big>मथुरां प्रति गतः इति वाक्यम् अस्ति | अत्र दिग्भ्रमवशात् मथुरां प्रति गतः इत्यर्थः विवक्षितः इति कारणेन मथुरा इति शब्दः लक्षणवाचिशब्दः नास्ति, अतः अव्ययीभावसमासः न भवति '''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४)  इत्यनेन सूत्रेण | मथुरा इति पदं लक्षणार्थे नास्ति अस्मिन् वाक्ये | अनेन अवगम्यते यत् अत्र केवलं व्यस्तप्रयोगः एव सम्भवति न तु अव्ययीभावसमासः |</big>
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
 
----
 
 
 
===<big>'''अनुर्यत्समया''' ( २.१.१५)[10]</big>===
Line 754 ⟶ 818:
 
<big>३) ग्रामस्य अनु, ग्रामस्य समीपं, ग्रामं समया  = अनुग्रामम्/ ग्रामस्य अनु, ग्रामस्य समीपं, ग्रामं समया |</big>
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
 
----
 
 
 
Line 786 ⟶ 860:
 
<big>४) शोनस्य अनु = अनुशोनम् पाटलिपुत्रम्   |</big>
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
----
 
 
 
Line 872 ⟶ 954:
<big>शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्‌, अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य विकल्पेन नुम्‌ आगमः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ अङ्गात्‌ शतुः वा नुम्‌ शीनद्योः''' |</big>
|}
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
 
----
 
 
 
Line 939 ⟶ 1,037:
 
<big>ऊ) जलस्य मध्यम् = मध्येजलम्, जलमध्यम्, जलस्य मध्यम् |</big>
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
----
 
 
===<big>'''संख्या वंश्येन''' (२.१.१९) [14]</big>===
Line 947 ⟶ 1,054:
 
<big>'''संख्या वंश्येन''' (२.१.१९) = सङ्ख्यावाची शब्दः वंश्यवाचिना शब्देन सह विकल्पेन समस्यते, अव्ययीभावश्च समासो भवति | '''वंशः द्विविधः- विद्यया, जन्मना च, तत्र भवः वंश्यः''' | वंशः नाम सन्ततिः इत्यर्थः | वंशस्य प्रतिनिधित्वं द्वे रूपे भवतः- विद्यावंशः, जन्मवंशः च  | विद्यावंशे गुरु-शिष्यानां परम्परा भवति, अतः सः विद्यावंशः इत्युच्यते | जन्मवंशे पिता-पुत्राणां परम्परा भवति, अतः सः जन्मवंशः इत्युच्यते | यः वंशे उत्पन्नः सः वंश्यः भवति | वंशः इति शब्दात् '''दिगादिभ्यो यत्''' (४.३.५४) इति सूत्रेण यत्-प्रत्ययः विहितः भवति, तस्मात् वंश्यः इति शब्दः निष्पन्नः भवति  | सङ्ख्या प्रथमान्तं, वंश्येन तृतीयान्तम् |  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''संख्या सुप् वंश्येन सुपा सह अव्ययीभावः समासः विभाषा |'''</big>
 
 
<big>''''''दिगादिभ्यो यत्'''''' (४.३.५४) इति सूत्रेण दिगादिभ्यः प्रातिपदिकेभ्यः यत् इति तद्धितप्रत्ययो भवति, तत्र भवः इत्येतस्मिन् विषये यथा दिशि भवम् = दिश्यम्, वर्गे भवम् = वर्ग्यम् |  एवम् एव वंशे भवम् = वश्यम् |</big>
Line 982 ⟶ 1,090:
 
<big>अधुना एकविंशतिभारद्वाज  इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''एकविंशतिभारद्वाजात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>
 
 
<big>एकविंशतिभारद्वाज + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''एकविंशतिभारद्वाजम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''एकविंशतिभारद्वाजम् / एकविंशतिभारद्वाजेन, एकविंशतिभारद्वाजम् / एकविंशतिभारद्वाजे |''' अन्यासु विभक्तिषु '''एकविंशतिभारद्वाजम्''' इति रूपं सिद्धं भवति |</big>
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
 
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
----
Line 1,030 ⟶ 1,143:
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
:::::::::::::::::::::::::::::::::::::::[[#top | ''उपरि गम्यताम्'']]
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
----
 
 
 
===<big>'''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१) [16]</big>===
Line 1,086 ⟶ 1,205:
 
<big>भाषितपुस्कात् परः ऊङः अभावः यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्य एव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे परे न तु पूरण्यां प्रियादौ च परतः | अर्थात् भाषितपुंस्कशब्दात् ऊङ्प्रत्ययः न विहितः चेत्, तदा तादृशस्य स्त्रीवाचकशब्दस्य पुंवाचकं रूपं भवति समानाधिकरणे स्त्रीलिङ्गशब्दे उत्तरपदे परे , परन्तु समानाधिकरणे  पूरणार्थकप्रत्ययान्ते स्त्रीलिङ्ग-उत्तरपदे परे अथवा प्रियादिगणे पठिते स्त्रीलिङ्ग-उत्तरपदे परे न भवति | भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः, तत्पश्चात् स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | अर्थात्  यः शब्दः स्त्रीलिङ्गे, पुंलिङ्गे च प्रयुक्तः अस्ति, तथा च तयोः अनन्तरम् ऊङ् प्रत्ययः न विहितः चेत्, तदा स्त्रीलिङ्गवाचकशब्दः पूर्वपदे चेत्  पुंलिङ्गवत् भवति | किन्तु उत्तरपदे पूरणिसंख्यावाचकः स्त्रीलिङ्गशब्दः अथवा प्रियादिगणे पठितः स्त्रीलिङ्गशब्दः अस्ति चेत् पुंवद्भावः न भवति |   पुंसि इति पुंवत् | भाषितः पुमान् येन स भाषितपुंस्कः बहुव्रीहिः| तस्मात् भाषितपुंस्काद् | न ऊङ् ऊङोऽभावः अनूङ् | भाषितपुंस्काद् अनूङ् यस्यां सा भाषितपुंस्कादनूङ् तस्य | अत्र समासः भाषितपुस्कानूङ् इति स्यात् परन्तु भाषितपुंस्कादनूङ् इति अस्ति, अतः भाषितपुंस्काद् इत्यत्र पञ्चमीविभक्तेः अलुक्त्वं निपात्यते, अतः सूत्रे पञ्चमी दृश्यते  | निपातनात् पञ्चमी इत्यस्य अलुक्;  अपि च षष्ठी इत्यस्य लुक् भवति | भाषितपुस्तकादनूङ् इत्यस्य षष्ठी भाषितपुंस्कादनूङः इति स्यात्   | परन्तु सूत्रे भाषितपुंस्कादनूङ् इत्युक्तम्  | अत्र षष्ठीविभक्तेः लुक् निपात्यते  | अतः भाषितपुंस्कादनूङ् लुप्तषष्ठीकं पदम् | स्त्रियाः षष्ठ्यन्तं, पुंवद् अव्ययपदं, भाषितपुंस्कादनूङ् लुप्तषष्ठ्यन्तं, समानाधिकरणे सप्तम्यन्तं, स्त्रियाः षष्ठ्यन्तं, पूरणीप्रियादिषु सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''अलुगुत्तरपदे''' ( ६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— '''पुंवद्भाषितपुंस्कादनूङ्  स्त्रियाः समानाधिकरणे उत्तरपदे स्त्रियाम् अपूरणीप्रियाऽऽदिषु'''  '''|'''</big>
 
 
 
Line 1,112 ⟶ 1,232:
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
:::::::::::::::::::::::::::::::::::::::[[#top | ''उपरि गम्यताम्'']]
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
----
 
 
 
Line 1,148 ⟶ 1,273:
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
:::::::::::::::::::::::::::::::::::::::[[#top | ''उपरि गम्यताम्'']]
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
----
 
 
 
Line 1,257 ⟶ 1,388:
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
:::::::::::::::::::::::::::::::::::::::[[#top | ''उपरि गम्यताम्'']]
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>