14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 689:
----
 
=== <big>अनुर्यत्समया ( २.१.१५)[10]</big> ===
 
 
Line 756:
----
 
 
=== <big>'''यस्य चायामः (२.१.१६) [11]'''</big> ===
<big>अनु इति अव्ययं, दीर्घतां बोधयितुं यत् पदं प्रयुज्यते, तेन पदेन सह समस्यते, अव्ययीभावसमासः च भवति</big>|
 
Line 786 ⟶ 787:
 
----
 
 
=== <big>'''तिष्ठद्गुप्रभृतीनि च''' ( २.१. १७)</big> ===
Line 872 ⟶ 874:
----
 
 
==== '''<big>पारे मध्ये षष्ठ्या वा '''( २.१. १८)'''</big>''' ====
<big>“पार” तथा “मध्य”, एतौ द्वौ शब्दौ, षष्ठ्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|</big>
 
Line 937 ⟶ 940:
----
 
=== <big>'''संख्या वंश्येन (२.१.१९)'''</big> ===
<big>संख्यावाची शब्दः वंश्यवाचिना सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावसमासः च भवति |</big>