14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 306:
 
=== <big>'''अक्ष-शलाका-संख्याः परिणा (२.१.१०)''' [5]</big> ===
<big>अक्ष-शब्दः, शलाका-शब्दः, सङ्ख्यावाचकशब्दः च परि इति सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति| एतस्य समासस्य प्रयोगः केवलं द्यूतक्रीडायामेव भवति|</big>
 
<big>'''अक्ष-शलाका-संख्याः परिणा''' (२.१.१०) = अक्षशब्दः(dice), शलाकाशब्दः ( ivory piece used in gambling), सङ्ख्यावाचकशब्दश्च परिणा सह समस्यन्ते, अव्ययीभावश्च समासो भवति| द्यूतव्यवहारे पराजय एव अयं समासः | यदा द्यूतक्रीडायां पराजयस्य अर्थः प्रतीयमानः भवति तदानीं सूत्रोक्तानां शब्दानां समासः भवति परि इति अव्ययेन सह|  अक्षश्च शलाका च संख्या च तेषामितरेतरयोगद्वन्द्वः अक्षशलाकासङ्ख्याः| अक्षशलाकासङ्ख्याः प्रथमान्तं, परिणा तृतीयान्तम्| '''सुप् प्रतिना मात्रार्थे''' ( २.१.९) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति| सुप् इत्यस्य वचनपरिणामं कृत्वा बहुवचने प्रयुक्तम् | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति|   '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति| '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः| अनुवृत्ति-सहित-सूत्रम्‌— '''अक्षशलाकासङ्ख्याः सुपः परिणा सुपा सह अव्ययीभावः समासः |'''</big>
Line 362 ⟶ 363:
 
=== <big>'''विभाषाः (२.१.११) [6]'''</big> ===
 
 
<big>एतद् अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः अस्मात् सूत्रात् आरभ्य '''चार्थे द्वन्द्वः''' (२.२.२९) इति सूत्रपर्यन्तं भवति |  एतस्मात् सूत्रात् समासविधिः विकल्पेन भवति | अर्थात् समस्तप्रयोगः अपि शक्यते व्यस्तप्रयोगः अपि शक्यते वाक्ये अस्माकं विवक्षानुगुणम् | अस्मिन् सूत्रे विभाषा इत्यस्य महाविभाषा इति उल्लेखः क्रियते यतः तस्य अनुवृत्तिः बहुषु सूत्रेषु भवति | एतस्य प्रसक्तिः सम्पूर्णसमासप्रकरणे अस्ति | विभाषा प्रथमान्तं एकपदमिदं सूत्रम् |  '''सूत्रं स्वयं सम्पूर्णम् |'''</big>
 
 
 
Line 759 ⟶ 763:
 
 
===<big>'''यस्य चायामः (२.१.१६) [ 11 ]'''</big>===
<big>अनु इति अव्ययं, दीर्घतां बोधयितुं यत् पदं प्रयुज्यते, तेन पदेन सह समस्यते, अव्ययीभावसमासः च भवति</big>|
 
Line 787 ⟶ 791:
 
<big>४) शोनस्य अनु = अनुशोनम् पाटलिपुत्रम्   |</big>
 
 
----
 
 
=== <big>'''तिष्ठद्गुप्रभृतीनि च''' ( २.१. १७)[ 12 ]</big> ===
 
 
Line 877 ⟶ 882:
 
 
=== <big>पारे मध्ये षष्ठ्या वा '''( २.१. १८) [13]'''</big> ===
<big>“पार” तथा “मध्य”, एतौ द्वौ शब्दौ, षष्ठ्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|</big>
 
Line 942 ⟶ 947:
----
 
===<big>'''संख्या वंश्येन (२.१.१९) [14]'''</big> ===
<big>संख्यावाची शब्दः वंश्यवाचिना सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावसमासः च भवति |</big>
 
Line 990 ⟶ 995:
----
 
=== '''<big>नदीभिश्च (२.१.२०)</big>''' <big>[1415]</big>===
<big>संख्यावाची शब्दः नदीवचनैः सुबन्तैः सह समस्यते, अव्ययीभावसमासः च भवति |</big>
Line 1,035 ⟶ 1,040:
----
 
===<big>'''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१) [1516]</big>===
 
<big>अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम्, अव्ययीभावसमासः च भवति |</big>