14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 361:
----
 
=== <big>'''विभाषाः''' (२.१.११) '''[6]'''</big> ===
 
 
Line 542:
 
 
===<big>'''आङ् मर्यादाऽभिविध्योः''' '''(२.१.१३)''' [8]'''</big>===
<big>मर्यादार्थे वा अभिविध्यर्थे विद्यमानस्य आङ् इति अव्ययं पञ्चम्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति |</big>
 
Line 762:
 
 
===<big>'''यस्य चायामः''' (२.१.१६) '''[ 11 ]'''</big>===
<big>अनु इति अव्ययं, दीर्घतां बोधयितुं यत् पदं प्रयुज्यते, तेन पदेन सह समस्यते, अव्ययीभावसमासः च भवति</big>|
 
Line 881:
 
 
=== <big>'''पारे मध्ये षष्ठ्या वा ( २.१. १८)''' [13]'''</big> ===
<big>“पार” तथा “मध्य”, एतौ द्वौ शब्दौ, षष्ठ्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|</big>