14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 378:
----
 
=== <big>'''अपपरिबहिरञ्चवः पञ्चम्या''' (२.१.१२) '''[7]'''</big> ===
<big>अप, परि, बहि, अञ्चु एते शब्दाः पञ्चम्यन्तेन सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति|</big>
 
Line 762:
 
 
===<big>'''यस्य चायामः''' (२.१.१६) '''[11]'''</big>===
<big>अनु इति अव्ययं, दीर्घतां बोधयितुं यत् पदं प्रयुज्यते, तेन पदेन सह समस्यते, अव्ययीभावसमासः च भवति</big>|