14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 40:
|<big>१९) [https://archive.org/download/samAsaH-pANini-dvArA/55_avyayiibhAvasamAsaH--%20bhAshitapumskam%2B%20anyapadArthe%20ca%20saMjYAyAm_2021-05-15.mp3 avyayiibhAvasamAsaH-- bhAshitapumskam+ anyapadArthe ca saMjYAyAm_2021-05-15]</big>
|-
|<big>२०)</big> [https://archive.org/download/samAsaH-pANini-dvArA/57_avyayiibhAvasamAsaH--%20abhyAsaH_%202021-05-29.mp3 <big>avyayiibhAvasamAsaH-- abhyAsaH_ 2021-05-29</big>]
|}
 
 
 
<big>सम्प्रति '''अव्ययीभावः''' ( २.१.५) इति अधिकारे २.१.७ - २.१.२१ इति अन्तपर्यन्तम् यानि अव्ययीभावसम्बद्धसूत्राणि सन्ति, तानि अवलोकयाम | अस्मिन् क्रमे प्रथमं सूत्रम् अस्ति '''यथाऽसादृश्ये''' ( २.१.७) इति| एतावता अस्माभिः ज्ञातमेव यत् यथा इति अव्ययस्य चत्वारः अर्थाः सन्ति - योग्यता, वीप्सा, पदार्थानतिवृत्ति, सादृश्यञ्चेति | '''यथाऽसादृश्ये''' ( २.१.७) इति सूत्रे यथा इत्यस्य सादृश्यं विहाय अन्येषु अर्थेषु समास: |</big>
 
<font size="4"></font>
 
<big>2) सादृश्यार्थं विहाय अन्येषु अर्थेषु यथा इति अव्ययं सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|</big>
 
 
Line 874 ⟶ 877:
 
 
=== <big>'''पारे मध्ये षष्ठ्या वा''' ( २.१. १८)''' [13]</big> ===
<big>“पार” तथा “मध्य”, एतौ द्वौ शब्दौ, षष्ठ्यन्तेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|</big>