14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 118:
![[#top | ''उपरि गम्यताम्'']]
|}
 
</div>
 
 
Line 204:
![[#top | ''उपरि गम्यताम्'']]
|}
 
</div>
 
 
Line 310:
![[#top | ''उपरि गम्यताम्'']]
|}
 
</div>
 
 
Line 377:
![[#top | ''उपरि गम्यताम्'']]
|}
 
</div>
 
 
Line 404:
![[#top | ''उपरि गम्यताम्'']]
|}
 
</div>
 
 
Line 576:
![[#top | ''उपरि गम्यताम्'']]
|}
 
</div>
 
 
Line 672:
![[#top | ''उपरि गम्यताम्'']]
|}
 
</div>
 
 
Line 686:
 
<big>'''लक्षणेनाभिप्रती आभिमुख्ये''' (२.१.१४) =  सम्मुखता (facing, direction)  इत्यस्मिन् अर्थे अभि, प्रति च, एतौ द्वौ शब्दौ  चिह्नवाचिना सुबन्तेन सह विकल्पेन समस्येते, अव्ययीभावश्च समासो भवति | लक्षणं चिह्नं, तद्वाचिना सुबन्तेन सह अभिप्रती शब्दौ आभिमुख्ये वर्तमानौ विभाषा समस्येते, अव्ययीभावश्च समासो भवति | लक्षणं नाम चिह्नं (sign), ज्ञापकम्( reminder), लक्षीकृत्य( goal)  इत्यर्थः | अभिश्च प्रतिश्च तयोरितरेतरयोगद्वन्द्वः अभिप्रती, अभिमुखस्य भावः अभिमुख्यं, तस्मिन् आभिमुख्ये | लक्षणेन तृतीयान्तम्, अभिप्रती प्रथमाद्विवचनान्तम्, आभिमुख्ये सप्तम्यन्तम् |  '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति |   '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌—  '''आभिमुख्ये अभिप्रती सुपौ लक्षणेन सुपा सह  अव्ययीभावःसमासः विभाषा |'''</big>
 
 
 
<big>सूत्रे लक्षणेन इति पदस्य कारणेन लक्षणवाचिपदेन सह एव समासः भवति न अन्यत्र | लक्ष्यते अनेन इति लक्षणम् | लक्ष्यं, चिह्नम् इत्यस्मिन् अर्थे लक्षणम् इति शब्दः प्रयुक्तः अस्ति अस्मिन् सूत्रे |</big>
 
<big>अभि इति अव्ययस्य बहवः अर्थाः सन्ति-  आभिमुख्ये, पूजायां, सादृश्ये, इच्छायाम् इत्यादयः  | प्रति इति अव्ययस्यापि बहवः अर्थाः सन्ति - वीप्सायां, प्रतिनिधौ, सादृश्ये, व्याप्तौ, आभिमुख्ये इत्यादयः | यदा अभिप्रती आभिमुख्यार्थे स्तः तदानीं तयोः चिह्नवाचिना सुबन्तेन सह अव्ययीभावसमासः भवति |</big>
 
 
<big>'''लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः''' ( १.४.९०) इति सूत्रेण लक्षण-इत्थम्भूताख्यान-भाग- वीप्सासु अर्थेषु विषयभूतेषु प्रति-परि-अनवः कर्मप्रवचनीयसंज्ञकाः भवन्ति | अर्थात् अनेन सूत्रेण प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणादिषु अर्थेषु द्योत्येषु | लक्षणं नाम ज्ञापकम् इत्यर्थः | अस्मिन् सूत्रे इत्थम्भूताख्यान-भाग इत्यपि उक्तं परन्तु तस्य चिन्तनम् अनावश्यकं समासप्रसाङ्गे | वीप्सायां तु प्रति इत्यस्य चर्चा पूर्वमेव जाता '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इत्यत्र | यदा लक्षणार्थे प्रति इत्यस्य कर्मप्रवचनीयसंज्ञा भवति तदा तस्य योगे द्वितीया भवति '''कर्मप्रवचनीययुक्ते द्वितीया''' ( २.३.८) इति सूत्रेण | उदाहरणं=  वृक्षं प्रति विद्योतते( flash forth) विद्युत् | वृक्षस्य समीपे विद्युत् अस्ति | वृक्षं दृष्ट्वा तत्समीपस्थायाः विद्युतः ज्ञानं भवति इत्यर्थः |</big>
 
 
 
Line 712 ⟶ 716:
 
<big>उपर्युक्ते उदाहरणे प्रति इत्यस्य '''लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः''' (१.४.९०) इति सूत्रेण कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे द्योत्ये | एवमेव अभि इत्यस्य कर्मप्रवचनीयसंज्ञा भवति '''अभिरभागे''' ( १.४.९१) इति सूत्रेण लक्षणार्थे द्योत्ये | तत्पश्चात् '''कर्मप्रवचनीया द्वितीया''' (२.३.८) इति सूत्रेण कर्मप्रवचनीययुक्ते द्वितीयाविभक्तिः भवति, अतः अग्नि इति शब्दस्य द्वितीयाविभक्तिः भवति |  एषः नियमः तु वाक्यस्तरे अपि भवति यथा – १) अग्निम् अभि शलभाः पतन्ति, २) अग्निं प्रति शलभाः पतन्ति इति | अभि, प्रति, अनयोः कर्मप्रवचनीयसंज्ञकयोः योगे तु द्वितीयाविभक्तिः भवति |</big>
 
 
<big>३) अक्षिणी प्रति = प्रत्यक्षम् ( facing towards or in front of the eyes)| अक्षि इति प्रातिपदिकं नपुंसकलिङ्गे अस्ति |</big>
Line 728 ⟶ 733:
 
<big>प्रत्यक्ष+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु '''प्रत्यक्षम्''' इति रूपं सिद्धं भवति | अधुना '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने विकल्पेन अमादेशः भवति | अनेन तृतीयाविभक्तौ अपि च सप्तमीविभक्तौ रूपद्वयं सम्भवति- '''प्रत्यक्षं/ प्रत्यक्षेण, प्रत्यक्षं/ प्रत्यक् षे|'''</big>
 
 
<big>४) विपाशं (नदीं)  प्रति = प्रतिविपाशम् | '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इति सूत्रेण टच् इति तद्धितप्रत्ययः विधीयते यतोहो विपाश् इति शब्दः शरादिगणे पठितः |</big>
Line 733 ⟶ 739:
<big>५) सूर्यं प्रति = प्रतिसूर्यम् | ऋषिः प्रतिसूर्यम् अर्घ्यं समर्पयति |</big>
 
 
<big>६) ईश्वरं प्रति = प्रतीश्वरम् | योगिनः प्रतीश्वरं सुव्रतं, सुतपः च कुर्वन्ति |</big>
 
 
Line 746 ⟶ 754:
![[#top | ''उपरि गम्यताम्'']]
|}
 
</div>
 
 
Line 771 ⟶ 779:
 
<big>यत्समया इति पदस्य कारणात् अनु इति शब्दः यस्य समीपवाची , तेन लक्षणवाचिना सुबन्तेन सह समासः भवति, अन्यथा न भवति | वृक्षम् अनु विद्योतते विद्युत् इत्यत्र अनु इति शब्दः समीपवाची नास्ति अपितु लक्ष्य-लक्षणभावस्य वाचकः अस्ति | अतः समासः न भवति अपितु अनु इत्यस्य कर्मप्रवचनीयसंज्ञा भवति लक्षणार्थे '''अनुर्लक्षणे''' ( १.४.८४) इति सूत्रेण | कर्मप्रवचनीयसंज्ञकस्य योगे द्वितीया भवति  '''कर्मप्रवचनीययुक्ते द्वितीया''' (२.३.८) इत्यनेन |</big>
 
 
<big>प्रकृतसूत्रे अनु इति अव्ययस्य प्रयोगः नास्ति चेत् किं भवति?</big>
Line 824 ⟶ 833:
![[#top | ''उपरि गम्यताम्'']]
|}
 
</div>
 
 
Line 860 ⟶ 869:
 
<big>४) शोनस्य अनु = अनुशोनम् पाटलिपुत्रम्   |</big>
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
Line 866 ⟶ 874:
![[#top | ''उपरि गम्यताम्'']]
|}
 
</div>
 
 
Line 954 ⟶ 962:
<big>शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्‌, अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य विकल्पेन नुम्‌ आगमः भवति | अनुवृत्ति-सहितसूत्रम्‌— '''आत्‌ अङ्गात्‌ शतुः वा नुम्‌ शीनद्योः''' |</big>
|}
 
 
 
Line 960 ⟶ 969:
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
|+
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
 
Line 1,043 ⟶ 1,045:
![[#top | ''उपरि गम्यताम्'']]
|}
 
</div>
 
 
Line 1,099 ⟶ 1,101:
![[#top | ''उपरि गम्यताम्'']]
|}
</div>
 
----
Line 1,111 ⟶ 1,112:
 
<big>'''समाहारे च अयम् इष्यते''' इति वार्तिकम् अस्ति | वार्तिकार्थः अस्ति - प्रकृतसूत्रे विधीयमानः समासः समाहारार्थे एव भवति | अस्मिन् वार्तिके च इति शब्दः एव इति अर्थः सूच्यते | सामान्यतया समाहारार्थे द्विगुसमासः एव विधीयते | द्विगुसमासे पूर्वपदं सङ्ख्यावाचकं पदं एव भवति  | किन्तु सङ्ख्यापूर्वः सर्वेऽपि द्विगुः न  | द्विगुसमासः त्रिविधः- १) समाहारद्विगुः, २) तद्धितद्विगुः ३) उत्तरपदद्विगुः चेति | '''तद्धितार्थोत्तरपदसमाहारे च''' (२.१.५१) '''संख्यापूर्वो द्विगुः''' (२.१.५२) च द्वाभ्यां सूत्राभ्यां द्विगुसमासः विधीयते | द्विगुसमासस्य प्रसङ्गे इतोऽपि अग्रे पठिष्यामः |  '''नदीभिश्च''' (२.१.२०) इति सूत्रम् द्विगुसमासस्य अपवादभूतसूत्रम् अस्ति यतः समाहारार्थे एव अयं समासः विहितः भवति | यत्र समूहार्थस्य विवक्षा अस्ति तत्र समाहारार्थे समासः विधीयते इति सामान्यनियमः | '''नदीभिश्च''' (२.१.२०) इति सूत्रं सर्वदा समाहारार्थे एव विधीयते  |</big>
 
 
 
Line 1,126 ⟶ 1,128:
<big>द्वयोः यमुनयोः समाहारः = द्वियमुनम् | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः |</big>
 
<big>अलौकिकविग्रहवाक्यं '''→''' द्वि + औ + यमुना + औ | प्रक्रिया यथा उपरि प्रदर्शिता आसीत् |</big>
 
 
<big>सप्तगङ्गं, द्वियमुनम्, इत्यनयोः उदाहरणयोः '''तद्धितार्थोत्तरपदसमाहारे च''' (२.१.५१) इति सूत्रेण समाहारद्विगुसमासः यदा विधीयते तदा '''स नपुंसकम्''' (२.४.१७) इति सूत्रेण समासः नपुंसकलिङ्गे भवति | नपुंसकलिङ्गे समासः भवति इति कारणने '''ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | सप्तगङ्ग, द्वियमुन इति प्रातिपदिके निष्पन्ने भवतः  | तत्पश्चात् नपुंसकलिङ्गे वनशब्दस्य रूपाणि इव रूपाणि भवन्ति  | अतः प्रथमाविभक्तौ एकवचने सप्तगङ्गं, द्वियमुनं च समस्तपदे निष्पन्ने भवतः | तर्हि प्रश्नः उदेति यत् '''नदीभिश्च''' (२.१.२०) इति सूत्रस्य का आवश्यकता?</big>
Line 1,141 ⟶ 1,143:
 
<big>पञ्चानां गङ्गानां समाहारः = पञ्चगङ्गम्</big>
 
 
{| class="wikitable" style="margin-left: auto; margin-right: 0px;"
Line 1,147 ⟶ 1,148:
![[#top | ''उपरि गम्यताम्'']]
|}
 
</div>
 
 
Line 1,158 ⟶ 1,159:
<big>अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम्, अव्ययीभावसमासः च भवति |</big>
 
==== <big>'''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१)</big> ====
 
<big>'''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१) = अन्यपदार्थे वर्तमानं सुबन्तं नदीविशेषवाचिना सुबन्तेन सह संज्ञायां विषये समस्यते, अव्ययीभावश्च समासः च भवति | अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यं भवति परन्तु अनेन सूत्रेण यः समासः विहितः भवति, तस्मिन् अन्यपदस्य प्राधान्यं भवति बहुव्रीहिसमासवत् | संज्ञायां नाम समस्तपदं काचित् संज्ञा स्यात् संस्कृतभाषायाम् |  यद्यपि अस्मिन् सूत्रे '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारः अस्ति तथापि अस्मिन् सूत्रे न सम्बध्यते यतोहि संज्ञायाम् इत्युक्तत्वात् `समासः नित्य:'|  यत्र सूत्रेषु संज्ञायां विषये समासः विधीयते तत्र समासः नित्यः भवति | वाक्ये संज्ञायाः अवगमनं न भवति इति कृत्वा यत्र संज्ञायां समासः विधीयते तत्र समासः नित्यः भवति  | अर्थात् व्यस्तप्रयोगः न सम्भवति यतो संज्ञायाः अवगमनं न भवति व्यस्तप्रयोगेण |   अन्यत् च तत् पदम् च, अन्यपदम्, अन्यपदस्य अर्थः अन्यपदार्थः, तस्मिन् अन्यपदार्थे, कर्मधारय-गर्भ-षष्ठीतत्पुरुषः| अन्यपदार्थे सप्तम्यन्तं, चाव्ययं, संज्ञायां सप्तम्यन्तम् | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''नदीभिश्च''' (२.१.२०) इत्यस्मात् सूत्रात् नदीभिः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''संज्ञायाम् अन्यपदार्थे सुप् नदीभिः सुब्भिः सह अव्ययीभावः समासः |'''</big>
 
 
<big>'''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१) = अन्यपदार्थे वर्तमानं सुबन्तं नदीविशेषवाचिना सुबन्तेन सह संज्ञायां विषये समस्यते, अव्ययीभावश्च समासः च भवति | अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यं भवति परन्तु अनेन सूत्रेण यः समासः विहितः भवति, तस्मिन् अन्यपदस्य प्राधान्यं भवति बहुव्रीहिसमासवत् | संज्ञायां नाम समस्तपदं काचित् संज्ञा स्यात् संस्कृतभाषायाम् |  यद्यपि अस्मिन् सूत्रे '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारः अस्ति तथापि अस्मिन् सूत्रे न सम्बध्यते यतोहि संज्ञायाम् इत्युक्तत्वात् `समासः नित्य:'|  यत्र सूत्रेषु संज्ञायां विषये समासः विधीयते तत्र समासः नित्यः भवति | वाक्ये संज्ञायाः अवगमनं न भवति इति कृत्वा यत्र संज्ञायां समासः विधीयते तत्र समासः नित्यः भवति  | अर्थात् व्यस्तप्रयोगः न सम्भवति यतो संज्ञायाः अवगमनं न भवति व्यस्तप्रयोगेण |   अन्यत् च तत् पदम् च, अन्यपदम्, अन्यपदस्य अर्थः अन्यपदार्थः, तस्मिन् अन्यपदार्थे, कर्मधारय-गर्भ-षष्ठीतत्पुरुषः| अन्यपदार्थे सप्तम्यन्तं, चाव्ययं, संज्ञायां सप्तम्यन्तम् | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''नदीभिश्च''' (२.१.२०) इत्यस्मात् सूत्रात् नदीभिः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''संज्ञायाम् अन्यपदार्थे सुप् नदीभिः सुब्भिः सह अव्ययीभावः समासः |'''</big>
 
 
Line 1,236 ⟶ 1,235:
![[#top | ''उपरि गम्यताम्'']]
|}
 
</div>
 
 
Line 1,277 ⟶ 1,276:
![[#top | ''उपरि गम्यताम्'']]
|}
 
</div>
 
 
Line 1,392 ⟶ 1,391:
![[#top | ''उपरि गम्यताम्'']]
|}
 
</div>