14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 224:
 
 
<big>यदि सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः अभविष्यत् प्रकृतसूत्रे तर्हि पदद्वयम् अपि प्रथमान्तं पदम् अभविष्यत्| अव्ययम् इत्यस्य प्रथमान्तम् इति कारणेन तस्य द्वारा निर्दिष्टस्य प्रति इति अव्ययस्य अपि प्रथमा अभविष्यत् | अनेन प्रति इति शब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अभविष्यत् |  अस्यां स्थितौ  अनुवृत्ति-सहित-सूत्रं भवति ‌— ''' मात्रार्थे प्रति अव्ययं सुप् सुपा सह अव्ययीभावः समासः |  '''अस्यां स्थित्यां प्रति इति अव्ययं शाकः इति सुबन्तेन सह समस्यते चेत् प्रतिशाकम् इति समासः सिद्धः भवति | परन्तु तन्नेष्यते यतोहि समासे प्रति इति अव्ययम् उत्तरपदे स्यात् | लोके तु  <u>शाकप्रति</u> इति एव समासः विद्यते यत्र अव्ययपदम् उत्तरपदे अस्ति न तु पूर्वपदे, अतः एतादृशसमासानां साधनार्थमेव प्रकृतसूत्रे सुप् इति पदं स्थापितम् अस्ति  पाणिनिना | अर्थात् पूर्वाभ्यां सूत्राभ्यां सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तेः निवारणार्थं प्रकृतसूत्रे एव सुप् इति उक्तम् |</big>
 
 
Line 267:
<big>यदि वदामः वृक्षं वृक्षं प्रति = प्रतिवृक्षम् इति | प्रतिवृक्षम् इति समासे तु प्रति इति अव्ययं मात्रार्थे नास्ति इत्यतः प्रकृतसूत्रेण समासः न कार्यः | अस्मिन् उदाहरणे तु प्रति इति अव्ययं वीप्सार्थे अस्ति |</big>
 
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ससजुषो रुः''' (८.२.६६), '''खरवसानयोर्विसर्जनीयः''' (८.३.१५), '''विसर्जनीयस्य सः''' (८.३.३४), '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७)</big>
|+-
|
====<big>'''ससजुषो रुः''' (८.२.६६)</big>====
Line 342 ⟶ 343:
 
 
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५), '''इदुदुपधस्य चाप्रत्ययस्य'''  (८.३.४१),</big>
|+-
|
====<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५)</big>====
Line 543 ⟶ 545:
<big>प्राग्ग्रामात् = प्राग्ग्रामम्, प्राग्ग्रामात् | अञ्चु इति धातुतः निष्पन्नः शब्दः प्राक् इति  |</big>
 
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ससजुषो रुः''' (८.२.६६), '''झलां जशोऽन्ते''' (८.२.३९), '''प्रातिपदिकान्तनुम्‌विभक्तिषु च''' (८.४.११),</big>
|+-
|
==== <big>'''ससजुषो रुः''' (८.२.६६)</big> ====
Line 917 ⟶ 920:
{| class="wikitable mw-collapsible"
|+
!<big>'''अतो गुणे''' (६.१.९६), '''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१), '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४), '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८),'''एच इग्घ्रस्वादेशे''' ( १.१.४८), '''आच्छीनद्योर्नुम्‌''' (७.१.८०)</big>
|-
|
==== <big>'''अतो गुणे''' (६.१.९६)</big> ====
deletepagepermission, page_and_link_managers, teachers
2,632

edits