14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 917:
 
<big>आयतीगव+ अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''आयतीगवम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''आयतीगवम् / आयतीगवेन आयतीगवम् / आयतीगवे |''' अन्यासु विभक्तिषु '''आयतीगवम्''' इति रूपं सिद्धं भवति |</big>
 
 
{| class="wikitable mw-collapsible"
|+
!<big>'''अतो गुणे''' (६.१.९६), '''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१), '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४), '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८),'''एच इग्घ्रस्वादेशे''' ( १.१.४८), '''आच्छीनद्योर्नुम्‌''' (७.१.८०)</big>
|-
|
==== <big>'''अतो गुणे''' (६.१.९६)</big> ====
 
 
Line 929:
|-
|
==== <big>'''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१)</big> ====
 
 
Line 935:
|-
|
==== <big>'''एकविभक्ति चापूर्वनिपाते''' (१.२.४४)</big> ====
 
 
<big>विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | समासे विधीयमाने यत् नियतविभक्तिकं , द्वितीये सम्बन्धिनि बहुभिः विभक्तिभिः युज्यमाने अपि एकयैव विभक्त्या तत् उपसर्जनसंज्ञं भवति अपूर्वनिपाते, पूर्वनिपाताख्यम् उपसर्जनकार्यं वर्जयित्वा | एका विभक्तिर्यस्य तद् एकविभक्ति, बहुव्रीहिः| पूर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः | न पूर्वनिपातः अपूर्वनिपातः, तस्मिन्, अपूर्वनिपाते, नञ्तत्पुरुषः| एकविभक्ति प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम्| प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् |'''</big>
 
 
|-
|
==== <big>'''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८)</big> ====
 
 
Line 952 ⟶ 951:
 
<big>एच्-वर्णस्य ह्रस्वादेशः क्रियते चेत्, एच्-वर्णस्य स्थाने इक्-वर्णः विधीयते | उच्चारणसाम्यवशात् एकारस्य, ऐकारस्य च स्थाने इकारः भवति, ओकारस्य औकारस्य च स्थाने उकारः भवति|इदं परिभाषासूत्रम् अस्ति | एचः षष्ठ्यन्तम् , इक् प्रथमान्तं , ह्रस्व-आदेशे सप्तम्यन्तम् | सूत्रं स्वयं सम्पूर्णम्  — '''एचः इक् ह्रस्वादेशे''' |</big>
 
 
|-