16---jAlasthAnasya-samAcAraH


16---jAlasthAnasya-samAcAraH

Main Page

अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
1. Paniniiya Varga (2015) = Tuesdays 9:00 pm - 10:30 pm EST (USA). That is Wednesdays 6:30 am - 8:00 am IST (India).
2. Paniniiya Varga (2014) = Sundays 7:30 pm - 9:00 pm EST (USA). That is Mondays 5:00 am - 6:30 am IST (India).

3. Paniniiya Varga (2015, cintanam)= Thursdays 9:00 pm - 10:30 pm EST (USA). That is Thursdays 6:30 am - 8:00 am IST (India).

4. Paniniiya Varga (2019) = Wednesdays 9:00 pm - 10:30 pm EST (USA). That is Wednesdays 6:30 am - 8:00 am IST (India).

5. Paniniiya Varga (2019) = Sunday 11:00 AM -12:30 PM EDT (USA ), (India Sunday 8:30 PM – 10:00 PM IST)    

5. Nyaya Varga (2015) = Saturdays 11:30 am - 1:00 pm EST (USA). That is Saturdays 9:00 pm - 10:30 pm IST (India).
6. Nyaya Varga (2015) = Mondays 9:00 pm - 10:30 pm EST (USA). That is Tuesdays 6:30 am - 8:00 am IST (India).
7. Nyaya Varga (2019) = Saturdays  9:00 pm - 10:30 pm EST (USA). That is Sundays 6:30 am - 8:00 am IST (India).
8. Nyaya Varga (2019) = Mondays 9:00 pm - 10:30 pm EST (USA). That is Tuesdays 6:30 am - 8:00 am IST (India).

9. bhAShA-varga (2017, sandhi+) = Saturdays 9:00 am - 10:30 am EST (USA). That is Saturdays 6:30 pm - 8:00 pm IST (India).

10. bhAShA-varga (2017, sandhi+) = Fridays 8:30 pm - 10:00 pm EST (USA). That is Saturdays 6::00 am - 7:30m IST (India).

11. bhAShA-varga (2019, sandhi+) = Saturdays 11:00 am - 12:30 pm EST (USA). That is Saturdays 8:30 pm - 10:00 pm IST (India).

12. bhAShA-varga (2019, sandhi+) = Fridays 8:30 pm - 10:00 pm EST (USA). That is Saturdays 6::00 am - 7:30m IST (India).

13. bhAShA-varga (2019 abhyAsapustakam, for beginners) = (Group 1) - Tuesdays  8.30 AM  EST (USA)  /  Wednesday 6.00 AM  IST (India)

14. bhAShA-varga (2019 abhyAsapustakam, for beginners) =(Group 1) - Thursdays 10:00 am -11:30 am EST (USA) / 7:30 pm - 9:00 pm IST (India)

15. bhAShA-varga (2019 abhyAsapustakam, for beginners) = Tuesdays 8:30pm-10pm EST (USA) / Wednesdays 6:00am-7:30am IST (India)

16. Gitasopanam (2019) = Sundays 8:00pm-9:30pm EST (USA) / Mondays 5:30am-7:00am IST (India)

How to connect to our classes each week, from anywhere in the world (2014 & 2015 classes see below):

[For newer class contact numbers contact me at dinbandhu@sprynet.com for dial-in number and link.]

1. If you are located in the US:

Phone dial-in information:

Dial-in Number: (712) 770-5505

Access Code:  865-122

2. If you are located in India:

Option to connect to class via Internet

This is perfect for those in India, or others who have trouble with the phone connection. All you have to do is click on the below link--

join.freeconferencecall.com/paniniiya-vyakaranam

You will get a web page asking your name and email address.* Once you provide that, you will get a screen showing a large button with a picture of a telephone on it. Click on that, and you'll get a screen asking you to select your settings-- opt for "mic and speakers", "ambient noise reduction", and "automatically adjust level". Click "ok", and you'll be connected to class!

You can test this any time to see how it works, and it will connect you to our conference line. If it is a time when our class is not going on, then you'll know you're connected because you'll get the music which plays when you are the first person to call.

Option to connect to class via phone

Here is the local number to connect to our vargas from within India--

India Dial-in Number: 07400 130 513

Access Code:  865-122 One may or may not need the '0' at the beginning, depending on where in India one is calling from. 3. If you are located in a country other than India: You can connect either using the internet instructions given above, or via phone using our local connect number for your country. If you would like to connect via phone, email me and I will let you what your local phone number will be.


अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

- 8 Sept 2013 जालपुटानां समीकरणं सदा प्रवर्तते | कोऽपि लेखनदोषः प्राप्यते चेत्‌, समीक्रियते | अतः केनचित्‌ दोषः दृष्टश्चेत्‌, अवश्यं सूच्यताम्‌ | कस्यचित्‌ पाठस्य करपत्रस्य वा "latest version" अत्रैव प्राप्यते |

- 8 Sept 2013 यदा कस्यचित्‌ पुटस्य विकारोऽपेक्षितः, तदा offline मूलकरपत्रे विकारस्साधितः | अनन्तरं तत्‌ स्वीकृत्य अपेक्षितं जालपुटम्‌ overwrite क्रियते | अतः तस्य "version number" प्रायः न स्यात्‌ | परञ्च कस्मिन्‌ दिने पाठः अन्तिमवारं स्थापितः इति प्रायः दृश्येत |

- 8 Sept 2013 नूतनपुटः विसर्गसन्धि-विषये संयुक्त इति |

- 8 Sept 2013 नूतनपुटः विसर्गसन्धि-अभ्यासो नाम्ना संयोजित इति |

- 10 Sept 2013 Site Statistics - पाणिनीयव्याकरणं तर्कपूर्णं सरलं चैव ! यदि कठिनया शैल्या लिख्यते, तदा अत्यन्तं न्यूनाः जनाः पठितुम्‌ एषिष्यन्ति | परन्तु सरलया शैल्या लिख्यते चेत्‌, बहवः जनाः अवगन्तुं शक्नुवन्ति, पठितुम्‌ इच्छन्ति च ! अधः दृश्यते अस्माकं जालस्थानस्य उद्घाटनात्‌ आरभ्य, अद्य पर्यन्तं साङ्ख्यिकी | अपि च अधोभागे pdf अपि वर्तते यस्मिन्‌ इतोऽपि सूचना प्राप्यते (देशानां, भारतीयप्रदेशानां च) | सहस्रात्‌ अधिकाः जनाः आगतवन्तः-- तावन्तः जनाः संस्कृतव्याकरणं पठितुम्‌ इच्छन्ति इति एतावता स्वस्य ऊहायाः बहिः !


July 22, 2013 (Site Opening Date) – September 10, 2013 :

Visits = 1,980

Unique Visitors = 1,032

Pageviews = 5,793

Site Viewers from 32 Countries



अधोभागे pdf अपि वर्तते यस्मिन्‌ इतोऽपि सूचना प्राप्यते |

- 12 Sept 2013 नूतनपुटः धातुपाठे हल्‌-सन्धिः इत्यस्मिन्‌ विषये, संयुक्त इति |

- 16 Sept 2013 नूतनपुटः असाधारणधर्मो लक्षणम्‌ इत्यस्मिन्‌ विषये, संयुक्त इति |

- 25 Sept 2013 नूतनपुटः धातुपाठे हल्‌-सन्धिः - २ इत्यस्मिन्‌ विषये संयुक्त इति |

- 25 Sept 2013 नूतनानि भाषावर्ग-ध्वनिमुद्रणानि संयुक्तानि, सामान्यहल्‌-सन्धि-विषये (विशेषतः धातुपाठस्य प्रसङ्गे इति न) | हल्‌-सन्धिः v, vi, vii इति भागाः |

-  4 Oct 2013 अस्माकं स्थानीय-संस्कृतपरिचय-कार्यक्रमः 19 Oct प्रवर्तते | PDF-माध्यमेन उद्घोषणा अधस्स्थिता विद्यते इति  | ये केऽपि USA मध्ये, Maryland Virginia वा प्रदेशयोर्वसन्ति, तेषां सर्वेषां स्वागतम् | तदनन्तरं साप्ताहिको वर्ग आरप्स्यते इति |

- 7 Oct 2013 नूतनपुटः धातुपाठे हल्‌-सन्धिः - ३ इत्यस्मिन्‌ विषये संयुक इति |

- 14 Oct 2013 नूतनपुटः धातुपाठे हल्‌-सन्धिः - ४ इत्यस्मिन्‌ विषये संयुक इति |

- 23 Oct 2013 नूतनपुटः धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च इत्यस्मिन् विषये संयुक्त इति |

- 9 Dec 2013 नूतनपुटः अदादिगणे हलन्तधातवः इत्यस्मिन्‌ विषये संयुक्त इति |

- 28 Dec 2013 नूतनपुटः रुधादिगणः इत्यस्मिन्‌ विषये संयुक्त इति |

- 5 Jan 2014 अद्य भारतदेशं गच्छामि; मासत्रयं यावत्‌ तत्रैव भवामि | अस्मिन्‌ समये किमपि न योजयिष्यते जालपुटे | प्रत्यागमनसमये पनः इदं कार्यम्‌ आरप्स्यते | नमस्कारः |

- 3 Apr 2014 प्रत्यागतोऽस्मि | किञ्चित्‌ व्यस्तोऽधुना, परञ्च चिन्तनं कृत्वा अग्रे सर्तुं सिद्धता प्रवर्तमाना |

- 12 May 2014 भाषावर्गाणां सर्वाणि ध्वनिमुद्रणानि स्थापितानि | चत्वारः नूतनः जालपुटाः (१), (२), (३), (४) | एषु पुटेषु अस्माकं सर्वेषां भाषावार्गाणां ध्वनिमुद्रणानि प्राप्तुं शक्यन्ते |

- 15 May 2014 संस्कृतव्याकरण-जालस्थानस्य साङ्ख्यिकी (site statistics) अत्रैव अधोभागे स्थापिता |


- July 22, 2013 (Site Opening Date) – May 15, 2014: अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
Visits = 6,483

अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
Unique Visitors = 2,730

अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
Pageviews = 19,655

अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
Site Viewers from 59 Countries अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
Site Viewers from 578 Cities

अधोभागे pdf अपि वर्तते यस्मिन्‌ इतोऽपि सूचना प्राप्यते |

- 16 May 2014 तत्पुरुषसमाससम्बद्धः पाठः अत्र स्थापितः |

- 6 June 2014 अस्मिन्‌ समये अनेके नूतनपाठाः संयुक्ताः --

       पाणिनीयं सूत्रं‌ कथं पठनीयम्

       विसर्गसन्धिः

       स्वर-सन्धिः - सूत्रसहिता दृष्टिः

       हल्‌-सन्धिः - सूत्रसहिता दृष्टिः

       अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः

       अनुनासिकः अनुस्वारः चेत्यनयोर्भेदः - २

       णत्वम्‌

एषां पत्राणां विषये वर्गध्वनिमुद्रणानि प्राप्यन्ते अत्र |

- 25 June एतदभ्यन्तरे नूतनपाठाः संयुक्ताः --

   अष्टाध्याय्याः समग्रदृष्टिः अत्र लभ्यते |

   प्रकरणस्य सौन्दर्यम्‌ - रुत्वप्रकरणम्‌ अत्र लभ्यते |

- 28 June 2014 अद्य नूतनपाठः संयुक्तः --

       प्रेरणार्थे णिच्‌ - परिचयः अत्र लभ्यते  |

- 2 July 2014  नूतनपाठः संयुक्तः --

       अष्टाध्याय्यां सूत्राणां बलाबलम्‌ अत्र लभ्यते |

- 7 July 2014 चित्रद्वयम्‌ अस्ति, येन अस्माकं चित्रा-भगिन्या विप्रतिषेधः अपवादः चेत्यनयोर्भेदः सुन्दररीत्या निरूप्यते | द्वेऽपि चित्रे अस्य जालपुटस्य मध्यभागे स्तः | अवश्यं दृश्यताम्‌ !

- 3 Aug 2014 नूतनपाठः संयुक्तः --

       बलाबलस्य बोधनम्‌ अभ्यास-समाधानञ्च अत्र लभ्यते |(This link is not available to copy)

- 6 Aug 2014 नूतनपाठः संयुक्तः --

       तिङ्‌-सिद्धेः च लकारांंणां च समग्रदृष्टिः अत्र लभ्यते |

- 15 Aug 2014 नूतनपाठः संयुक्तः --

       कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च अत्र लभ्यते |

- 16 Aug 2014 नूतनपाठः संयुक्तः --

       ण्वुल्‌, तृच्‌, ल्युट्‌ अत्र लभ्यते |



- 4 Sept 2014 त्रयः नूतनपाठाः संयुक्ताः --

       1. पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः अत्र लभ्यते | (अयं विषयः संस्कृतभारत्याः जाह्नवी-शिबिरे उपस्थापितः August 30, 2014; तत्र इदं करपत्रं सर्वेभ्यः दत्तम्‌ |)

       2. पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः अत्र लभ्यते | (अयं विषयः संस्कृतभारत्याः जाह्नवी-शिबिरे उपस्थापितः August 31, 2014; तत्र इदं करपत्रं सर्वेभ्यः दत्तम्‌ |)

       3. परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः अत्र लभ्यते | (जाह्नवी-शिबिरे August 30-31, 2014, पाणिनीयव्याकरणस्य विषयोपस्थापनं कृतम्‌; तत्र इदं परिशिष्टं सर्वेभ्यः दत्तम्‌ |)


Free International Numbers for Our Class

बहुभ्यः देशेभ्यः निःशुल्कं जनाः अस्माकं conference call मध्ये आगन्तुं शक्नुवन्ति | नाम अन्तर्राष्ट्रीयशुल्कं किमपि नास्ति, केवलं local call रूपेण क्रियते | अधः देशाः सूचिताः | तत्र दूरवाणीसङ्ख्या local number इत्यस्ति | एतावता भारतदेशः अस्मिन्‌ अन्तर्भूतः नास्ति, परन्तु व्यवस्थार्थं प्रयासः क्रियमाणः-- इत्युक्तौ भविष्यति | अद्यावधि इमे सर्वे देशाः अन्तर्गताः अतः Australia, England, Germany, France, Indonesia इत्यादिषु देशेषु सन्ति चेत्‌, भवन्तः सौकर्येण अस्माकं वर्गम्‌ आगन्तुं शक्नुवन्ति | अन्यच्च यस्मिन्‌ दिने भारतदेशस्य व्यवस्था सिद्धा भवति, सूचयिष्यामि |

पाणिनीयव्याकरण-वर्गद्वयम्‌ अस्ति --

1) A varga for all who are new to Paniniiya Vyakaranam.

         Tuesday Evenings, 9 pm - 10 pm USA EST (Eastern Standard Time)

2) Our regular varga which has been ongoing

         Wednesday Evenings, 9 pm - 10 pm USA EST (Eastern Standard Time)

वर्गस्य google groups अपि अस्ति, यत्र  प्रतिसप्ताहं वर्गस्य उद्घोषणा क्रियते अपि च प्रश्नोत्तरं भवति | Google groups मध्ये स्वागतम्‌ ! तस्मिन्‌ सदस्यः भवितुम्‌ इच्छति चेत्‌, कृपया मह्यं email प्रेषयतु -- Swarup <dinbandhu@sprynet.com>

अस्माकं conference call मध्ये आगमनार्थं यस्मिन्‌ समये वर्गः क्रियमाणः, तस्मिन्‌ एव समये अधः तत्तत्‌-देशस्य सङ्ख्यायाः उपयोगं कृत्वा आगच्छन्तु | तदा participant access code समानम्‌ अस्ति-- Participant Access Code: 895005#


International Numbers
Australia                             +61 (0) 3 8672 0185
Austria                                +43 (0) 732 2781155
Belgium                              +32 (0) 9 324 29 17
Brazil                                  +55 61 4040-4314
Canada                                (712) 775-7060
Chile                                   +56 (0) 44 890 9161
China                                  +86 (0) 510 6801 0117
Costa Rica                          +506 4000 3885
Croatia                                +385 (0) 1 8000 065
Cyprus                                +357 77 788854
Czech                                  +420 225 852 060
Denmark                              +45 78 77 36 35
Dominican Republic        (829) 999-2585
Estonia                                +372 614 8061
Finland                                +358 (0) 9 74790032
France                                  +33 (0) 1 78 90 06 90
GCC/Arabian Peninsula  +973 1656 8325
Georgia                                +995 (0) 706 777 110
Germany                              +49 (0) 89 143772955
Hungary                               +36 1 987 6821
Indonesia                             +62 (0) 21 51388813
Ireland                                  +353 (0) 1 437 0318
Israel                                     +972 (0) 76-599-0026
Italy                                       +39 06 8997 2187
Japan                                     +81 (0) 3-5050-5075
Kenya                                   +254 (0) 20 5231033
Latvia                                   +371 67 881 516
Lithuania                             +370 (8) 37 248962
Luxembourg                       +352 20 30 10 03
Malaysia                              +60 (0) 11-1146 0070
Mexico                                 +52 (01) 899 274 5015
Netherlands                         +31 (0) 6 35205061
Norway                                +47 21 93 53 35
Pakistan                               +92 (0) 21 37130640
Panama                                +507 838-7821
Poland                                 +48 32 739 96 40
Portugal                              +351 21 114 3145
Romania                              +40 (0) 31 780 7760
Slovakia                              +421 2 333 255 32
Slovenia                              +386 (0) 1 828 03 25
South Africa                       +27 (0) 87 825 0107
South Korea                       +82 (0) 70-7686-0015
Spain                                   +34 931 98 23 70
Sweden                               +46 (0) 31 781 06 26
Switzerland                        +41 (0) 43 550 70 55
Taiwan                                +886 (0) 985 646 917
Turkey                                +90 (0) 212 988 1713
Ukraine                              +380 (0) 89 323 9978
United Kingdom              +44 (0) 330 606 0527
United States                     (712) 775-7035
Vietnam                             +84 (0) 4 7108 0080

- 20 Sept 2014 नूतनपाठः संयुक्तः --

       शत्रन्तरूपाणि - प्रातिपदिक-निर्माणम्‌ अत्र लभ्यते |

- 1 Oct 2014 नूतनपाठः संयुक्तः --

       प्रातिपदिकत्वम्‌ अत्र लभ्यते |

- 12 Oct 2014 द्वौ नूतनपाठौ संयुक्तौ --

       गणम्‌ आधारीकृत्य शत्रन्त-प्रातिपदिकनिर्माणम्‌ अत्र लभ्यते |

       भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌ अत्र लभ्यते |

- 20 Oct 2014 पाठः नवीकृतः-

       तुदादिगणे न गुणः अत्र लभ्यते |

- 13 Nov 2014 नूतनपाठः संयुक्तः --

       दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌ अत्र लभ्यते |

- 15 Dec 2014 नूतनपाठः संयुक्तः --

       तुदादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌ अत्र लभ्यते |

- 24 Dec 2014 नूतनपाठः संयुक्तः --

       शत्रन्तानां सुबन्तनिर्माणम्‌ अत्र लभ्यते |

- 25 March 2015: January-मासात्‌ आरभ्य 15 March इति यावत्‌ भारतवर्षे आसम्‌ अतः तदभ्यन्तरे कोऽपि नूतनपाठः न संयुक्तः |

         अद्य अयं पाठः नवीकृतः --

       धातुपाठे हल्‌-सन्धिः १ अत्र लभ्यते |

- 20 April 2015 पाठः नवीकृतः-

       तिङ्‌प्रत्ययानां सिद्धिः अत्र लभ्यते |

- 7 May 2015 पाठः नवीकृतः-

       तिङ्‌प्रत्ययानां सिद्धिः- २ अत्र लभ्यते |

- 14 May 2015 संस्कृतव्याकरण-जालस्थानस्य साङ्ख्यिकी (site statistics) अत्रैव अधोभागे स्थापिता |

Samskrita Vyakaranam Site Statistics

July 22, 2013 (Site Opening Date) – May 14 2015

Visits = 19,083

Unique Visitors = 6,885

Pageviews = 54,480

Site Viewers from 82 Countries

Site Viewers from 1020 Cities


अत्र अस्ति pdf  यस्मिन्‌ इतोऽपि सूचना प्राप्यते |

-  16 June 2015 पाठः नवीकृतः-

       अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च संयोजनम्‌ अत्र लभ्यते |

- 19 June 2015 नूतनपाठः संयुक्तः --

       भ्वादिगणः अत्र लभ्यते |

- 13 July 2015 नूतनपाठः संयुक्तः --

       दिवादिगणः अत्र लभ्यते |

-  15 July 2015 पाठः नवीकृतः-

       धातुपाठे हल्‌-सन्धिः २ अत्र लभ्यते |

-  20 July 2015 पाठः नवीकृतः-

       धातुपाठे हल्‌-सन्धिः ३ अत्र लभ्यते |

-  4 August 2015 पाठः नवीकृतः-

       तुदादिगणः अत्र लभ्यते |

-  13 August 2015 पाठः नवीकृतः-

       धातुपाठे हल्‌-सन्धिः ४ अत्र लभ्यते |

-  2 September 2015 पाठः नवीकृतः-

       तुदादिगणे इतोऽपि विशेषधातवः अत्र लभ्यते |

- 9 September 2015 नूतनपाठः संयुक्तः --

       तिङन्तेषु हल्सन्धिकार्याणि - सङ्ग्रहः अत्र लभ्यते |

- 28 September 2015 पाठः नवीकृतः-

       चुरादिगणः अत्र लभ्यते |

- 6 October 2015 पाठः नवीकृतः-

       चुरादिगणे विशेषधातवः अत्र लभ्यते |

- 26 October 2015 नूतनपाठः संयुक्तः --

       धातुपाठे हल्‌-सन्धि-अभ्यासः अत्र लभ्यते |

- 29 October 2015 पाठः नवीकृतः-

       अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः अत्र लभ्यते |

- 28 December 2015 पाठाः नवीकृताः --

जान्वरी-मासस्य प्रथमदिनाङ्के भारतवर्षं गच्छामि अध्ययनार्थं; तत्र च स्थास्यामि मार्च्‌-मासस्य त्रयोदिनाङ्कपर्यन्तम्‌ | गमनात्‌ प्राक्‌ अस्मिन्‌ गतमासत्रये किं किं नूतनम्‌ अस्माकं जालस्थाने स्थापितम्‌ इति विषये अग्रिमेषु चतुर्षु दिनेषु वक्ष्यमाणम्‌ | यस्य पूर्वम्‌ उद्घोषणा जाता तन्न वक्ष्यते; यस्य एतावता सूचना न दत्ता, तत्प्रसङ्गे अत्र दीयमानम्‌ अस्ति |

सेप्तम्बर्‍-मासात्‌ आरभ्य अस्माकं नूतनव्याकरणवर्गः प्रवर्तमानः | तदर्थं पाणिनीयव्याकरणस्य प्रारम्भिकस्तरीयाः पाठाः सर्वे नवीकृताः | नवीकृतं नाम किम्‌ इति चेत्‌, बहूनां पाठानां सिद्ध्यनुभवस्य आधारेण एतावता शैली परिष्कृता | तदर्थं क्रमेण सर्वं नवीकृत्य निर्मीयमाणम्‌ अस्ति | तर्हि अत्र प्रथमाः एकादश पाठाः सन्ति--

धातुगणाः अत्र लभ्यते |

धातुगण-परिचयः अत्र लभ्यते |

गुणः अत्र लभ्यते |

पाणिनीयं सूत्रं‌ कथं पठनीयम् अत्र लभ्यते |

निमित्तम्‌ अत्र लभ्यते |

इत्‌संज्ञा-प्रकरणम्‌ अत्र लभ्यते |

गुणः, सूत्रसहिता दृष्टिः अत्र लभ्यते |

उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः अत्र लभ्यते |

तुदादिगणे न गुणः अत्र लभ्यते |

गुणकार्यस्य अभ्यासः अत्र लभ्यते |

केषु गणेषु गुणः सम्भवति धात्वङ्गे ? अत्र लभ्यते |


- 29 December 2015 प्रगत-पाठाः

     

गतमासत्रये किं किं नूतनम्‌ अस्माकं जालस्थाने प्रगतवर्गेषु--

प्रगत-पाठाः नवीकृताः-

स्वादिगणः अत्र लभ्यते |

तनादिगणः अत्र लभ्यते |

क्र्यादिगणः अत्र लभ्यते | अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
नूतनपाठाः च--

अनुनासिकान्तम्‌ अङ्गम्‌ अत्र लभ्यते |

- 31 December 2015 न्यायशास्त्रस्य प्रसङ्गे पाठः

अस्मिन्‌ वर्षे नूतनवर्गः आरब्धः -- न्यायशास्त्रसम्बद्धः | पञ्चभ्यः वर्षेभ्यः पूर्वं शृङ्गेर्यां तर्कसङ्ग्रहम्‌ अधीतवान्‌ | अग्रे पाठयितुम्‌ इष्टवान्‌, किञ्च उचितग्रन्थस्य प्रतीक्षायाम्‌ आसं, यतोहि तर्कसङ्ग्रहः दीपिका च सरलौ ग्रन्थौ न | अधुना विद्याधरी इति पुस्तकम्‌ आगतम्‌ अस्ति; अस्माकं सदृशसामान्य-जनानां कृते बहु समीचीनं स्पष्टं च | अधुना विद्याधरीग्रन्थम्‌ आधारीकृत्य न्यायवर्गः प्रवर्तमानः | अधः प्रथमजालपुटे वर्गस्य सर्वाणि ध्वनिमुद्रणानि सन्ति | अनन्तरम्‌ अग्रिमाः जालपुटाः विभिन्नन्यायसम्बद्ध-विषयेषु विरचिताः | आनन्देन अवलोक्यन्ताम्‌ | शुभं, स्वरूपः | अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
01 - न्यायशास्त्रम्‌ अत्र लभ्यते | (अस्मिन्‌ पुटे वर्गस्य ध्वनिमुद्रणानि) अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
02 - प्रश्नाः उत्तराणि च अत्र लभ्यते | अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
03- सामान्यं विशेषः च अत्र लभ्यते | अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
04 – सामान्यम्‌ अत्र लभ्यते | अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
05 - असाधारणधर्मो लक्षणम्‌ अत्र लभ्यते | अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
06 - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ? अत्र लभ्यते | अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
07 - विशेषणं विशेष्यम्‌ अत्र लभ्यते | अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
07 - सुवर्णं तैजसं द्रव्यम्‌ अत्र लभ्यते | अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
08 - भूतले समवायसम्बन्धेन घटो नास्ति अत्र लभ्यते |

- 31 December 2015 संस्कृतव्याकरण-जालस्थानस्य साङ्ख्यिकी (site statistics) अत्रैव अधोभागे स्थापिता |

Samskrita Vyakaranam Site Statistics – 2015 (Jan 1 – Dec 31)

अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:

Visits (Sessions) 17,937 अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
Unique Visitors 7,787 अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
Pageviews 42,869 अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
Site Viewers from 104 Countries अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
Site Viewers from 1523 Cities अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
The two most prominent countries are the USA and India. In 2015 we have had visitors from all 50 states of the US, and all 29 states of India. अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
The top five states from the US are, in order, 1. California, 2. Maryland, 3. New York, 4. Oregon, and 5. Massachusetts, with Texas and New Jersey close behind. अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
The top four states from India are, in order, 1. Karnataka, 2. Maharashtra, 3. Tamil Nadu, and 4. Delhi. There were also substantial visits from Kerala, Telangana, and Gujarat. अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
अत्र जालस्थानस्य समाचारो दीयते | यथा नूतनपुटः संयुक्तश्चेत्‌, अत्र प्रोक्तो भवति | या काऽपि उद्घोषणा स्यात्‌, अत्रैव प्राप्येत |

Schedule of classes:
Our top five cites worldwide are, in order, 1. Bengaluru, 2. New York, 3. Chennai, 4. Hillsboro (Oregon), and 5. New Delhi.

For more detailed information, see the below file, "Samskrita Vyakaranam Site Statistics 2015".

- July 2016 नूतनपाठः संयुक्तः --

अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः - अत्र लभ्यते

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com>].


One_Day_Sanskrit_Workshop.pdf (490k)Swarup Bhai, Oct 4, 2013, 7:33 PM v.3


Samskrita Vyakaranam Site Statistics 2015.pdf (37k)Swarup Bhai, Dec 31, 2015, 10:10 PM v.2


Site Data May 14 2015.pdf (38k)Swarup Bhai, May 15, 2015, 7:17 AM v.2


Site Data May 15 2014.pdf (34k)Swarup Bhai, May 16, 2014, 2:52 AM v.2


Site Data Sept 10 2013.pdf (33k)Swarup Bhai, Sep 10, 2013, 10:50 PM v.4

Subpages (1): संस्कृतव्याकरणम्‌ - जालस्थानस्य उद्घोषणाः