6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(8 intermediate revisions by the same user not shown)
Line 64:
<big>२. द्वितीयगणसमूहः = अदादिः, जुहोत्यादिः, स्वादिः, रुधादिः, तनादिः, क्र्यादिः इति षट्‌ गणाः</big>
 
 
<big>अङ्गान्ते भेदः एव विभजनस्य कारणम्‌ | प्रथमगणसमूहे धातु-विकरणप्रत्यययोः मेलनेन निष्पन्नम्‌ अङ्गम्‌ अदन्तम्‌ अस्ति सर्वत्र— अङ्गस्य अन्ते अकारः | यथा भू + शप्‌ → भव, नश्‌ + श्यन्‌ → नश्य, लिख्‌ + श → लिख, चुर्‍ + णिच्‌ + शप्‌ → चोरय, इति एषु चतुर्षु धातुगणेषु अङ्गम्‌ अदन्तम्‌ |</big>
<big>अङ्गान्ते भेदः एव विभजनस्य कारणम्‌ | प्रथमगणसमूहे धातु-विकरणप्रत्यययोः मेलनेन निष्पन्नम्‌ अङ्गम्‌ अदन्तम्‌ अस्ति सर्वत्र— अङ्गस्य अन्ते अकारः | यथा भू + शप्‌ → भव, नश्‌ + श्यन्‌ → नश्य, लिख्‌ + श → लिख, चुर् + णिच्‌ + शप्‌ → चोरय, इति एषु चतुर्षु धातुगणेषु अङ्गम्‌ अदन्तम्‌ |</big>
 
 
Line 74 ⟶ 75:
 
<big>प्रथमसोपानं तृतीयसोपानं चेत्यनयोः गणसम्बद्धा चर्चा भवतु, यतोहि गणम्‌ अनुसृत्य सोपानद्वयं भिद्यते | अतः तत्तद्गणे अनयोः द्वयोः सोपानयोः अवलोकनं करिष्यते | परन्तु द्वितीयसोपानं—तिङ्‌संज्ञकप्रत्यय-सिद्धिः—सर्वेषाम्‌ अनदन्ताङ्गानां कृते समाना | अतः एतत्‌ कार्यम्‌ अधुना परिशीलयाम |</big>
 
 
<u><big>प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्ध-तिङ्‌प्रत्ययाः भिन्नाः</big></u>
Line 85 ⟶ 87:
 
<u><big>परस्मैपदिधातूनां मूल-तिङ्‌प्रत्ययाः</big></u>
 
 
<big><br />तिप्‌     तस्‌      झि</big>
Line 91 ⟶ 94:
 
<big>मिप्‌     वस्‌     मस्‌‍</big>
 
 
<big><br /><u>आत्मनेपदिधातूनां मूल-तिङ्‌प्रत्ययाः</u></big>
 
 
<big><br />त       आताम्     झ</big>
Line 102 ⟶ 107:
 
<big>अदन्ते अनदन्ते च सिद्ध-तिङ्‌प्रत्ययानां पार्थक्यं कुत्र इति विषयः | वस्तुतः किञ्चिदेव भेदः अस्ति | अदन्तानां सिद्धप्रत्ययानां व्युत्पत्तिः पूर्वमेव प्रदर्शिता (पाठः [[05---sArvadhAtukaprakaraNam-adantam-aGgam/03---tiGpratyayAnAM-siddhiH|१]], [[05---sArvadhAtukaprakaraNam-adantam-aGgam/04---tiGpratyayAnAM-siddhiH---2|२]] च) अतः पुनः अत्र न क्रियते | सा पूर्वप्रदर्शिता व्युत्पत्तिः ‌अधोभागस्य आधारः | अनदन्ताङ्गानां तिङ्‌-प्रत्ययाः यत्र अदन्ताङ्गानां तिङ्‌-प्रत्ययेभ्यः भिद्यन्ते, तत्र भेदस्य कारणं परिणामं च अधः प्रदर्शितम्‌ |</big>
 
 
<big><br />अधः अनदन्ताङ्गानां तिङ्‌-प्रत्ययाः यत्र अदन्ताङ्गानां तिङ्‌-प्रत्ययेभ्यः भिद्यन्ते, तत्र प्रत्ययः स्थूलवर्णेन, ''तिर्यक्‌''-रूपेण लिखितः |</big>
Line 112 ⟶ 118:
 
<big><br />अतः अनदन्ताङ्गानां कृते लटि सिद्ध-प्रत्ययाः—</big>
 
 
<big><br />ति      तः     अन्ति*</big>
Line 123 ⟶ 130:
 
 
<big>'''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगांफढखच्छगां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌''' |</big>
 
 
Line 142 ⟶ 149:
 
<big>तर्हि अङ्गम्‌ अनदन्तं चेत्‌, हि इत्यस्य लोपः न भवति | (कुत्रचित्‌ अपवादभूतेषु अनदन्तेषु हि-लोपः भवति; तत्‌ तु पृथक्‌ गणेषु पश्येम |)</big>
 
 
<big><br />अनदन्ताङ्गानां कृते लोटि सिद्ध-प्रत्ययाः—</big>
 
 
<big>तु, तात्‌      ताम्‌     अन्तु</big>
Line 150 ⟶ 159:
 
<big>आनि         आव    आम</big>
 
 
<big><br />३. परस्मैपदस्य लङ्‌-लकारे कोऽपि भेदः नास्ति |</big>
 
 
<big><br />अनदन्ताङ्गानां कृते लङि सिद्ध-प्रत्ययाः—</big>
 
 
<big>त्‌     ताम्‌     अन्‌</big>
<big>त्‌     ताम्‌     अन्‌ <nowiki>*</nowiki></big>
 
<big>स्‌     तम्‌      त</big>
 
<big>अम्‌    व       म</big>
 
<big><nowiki>*</nowiki>अङ्गम्‌ अभ्यस्तं चेत्‌, '''उः''' भवति न तु अन् |</big> <big>अभ्यस्तं नाम यत्र द्वित्वं भवति, यथा जुहोत्यादिगणे | अतः दा-धातोः लङि प्रथमपुरुषबहुवचने अददुः |</big>
 
<big>'''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्‌-लकारस्य अवस्थायां, सिच्‌-प्रत्ययात्‌, अभ्यस्तसंज्ञकात्‌ धातोः, विद्‌-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्‌-आदेशो भवति | सिच्‌ च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात्‌ '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्‌''' (३.४.१०८) इत्यस्मात्‌ '''झेः''' '''जुस्‌''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः''' '''जुस्‌''' |</big>
 
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्‌-आदेशः | जुस्‌ इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्‌, लङि अन्‌-स्थाने उः इति प्रत्ययः भवति |</big>
 
<big><br />४. परस्मैपदस्य विधिलिङ्‌-लकारः सर्वत्र भिन्नः एव |</big>
 
 
 
<big>पूर्वम्‌ उक्तं यत्‌ विधिलिङि '''यासुट्''' आगमः भवति प्रत्ययात्‌ प्राक् '''यासुट्‌ 'परस्मैपदेषूदात्तो'''''<nowiki/>'<nowiki/>''''' ङिच्च''' (३.४.१०३) इत्यनेन | तत्र अनुबन्धलोपे सति "'''यास्‌'''" इति शिष्यते |</big>
 
 
<big>a) यदि अङ्गम्‌ अदन्तं तर्हि तस्य यासुडागमस्य स्थाने '''इय्‌''' इति आदेशः | '''अतो येयः''' (७.२.८०) इत्यनेन यासः स्थाने इय्‌ आदेशः | यथा पठ्‌ + अ + यास्‌ + त् → पठ्‌ + अ + इय्‌ + त्‌ → पठ (इति अङ्गम्‌) + इत् (इति सिद्ध-तिङ्‌प्रत्ययः) → पठेत्‌ |</big>
 
 
<big>b) अनदन्तेषु इय्‌-आदेशः न भवति | यथा चिनु + यास्‌ + त्‌ → चिनुयात्‌ ‌</big>
Line 178 ⟶ 199:
 
<big>'''लिङः सलोपोऽनन्तस्य''' (७.२.७९) = सार्वधातुकलिङि, अपदान्तस्य सकारस्य लोपो भवति | अन्ते भवः अन्त्यः, न अन्त्यः अनन्त्यः नञ्तत्पुरुषः, तस्य अनन्तस्य | लिङः षष्ठ्यन्तं, स लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम्‌, अनन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''रुदादिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्मात्‌ '''सार्वधातुकस्य''' इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात्‌ सार्वधातुकस्य लिङः अनन्तस्य सः लोपः''' |</big>
 
 
 
Line 222 ⟶ 242:
 
<big>'''तस्थस्थमिपां तान्तन्तामः''' (३.४.१०१) = "तस्, थस्, थ, मिप्‌" ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण "ताम्‌, तम्, त, अम्‌" एते आदेशाः | तश्च थश्च थश्च मिप्‌ च तेषामितरेतरद्वन्द्वः तस्थस्थमिपः, तेषां तस्थस्थमिपाम्‌ | ताम्‌ च तम्‌ च तश्च अम्‌ च तेषामितरेतरद्वन्द्वः तान्तन्तामः | तस्थस्थमिपां षष्ठ्यन्तं, तान्तन्तामः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात्‌ '''ङितः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ङितः लस्य तस्थस्थमिपां तान्तन्तामः''' |</big>
 
 
<big>'''नित्यं ङितः''' (३.४.९९) = ङितः लकारस्य सकारान्त-उत्तमपुरुष-प्रत्ययस्य अन्त्यसकार-लोपो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन सकारान्तः इत्यर्थः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य (सकारस्य) लोपः न तु पूर्णप्रत्ययस्य | नित्यं द्वितीयान्तं क्रियाविशेषणम्‌, ङितः षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''स उत्तमस्य''' (३.४.९८) इति सूत्रस्य पूर्णतया अनुवृत्तिः; '''इतश्च लोपः परस्मैपदेषु''' (३.४.९७) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ङितः लस्य सः उत्तमस्य नित्यं लोपः''' |</big>
 
 
<big>अनदन्ताङ्गानां कृते विधिलिङि सिद्ध-प्रत्ययाः—</big>
 
 
'''''<big>यात्‌     याताम्‌     युः</big>'''''
Line 232 ⟶ 255:
 
'''''<big>याम्‌     याव      याम</big>'''''
 
 
<big><br />'''B. <u>आत्मनेपदस्य तिङ्‌-प्रत्ययाः — अदन्ते अनदन्ते च भेदः</u>'''</big>
 
 
<big><br />१. आत्मनेपदस्य लटि, लोटि, लङि च समानेषु त्रिषु प्रत्ययेषु भेदः | अधः पश्यन्तु—</big>
 
 
<big><br />अनदन्ताङ्गानां कृते लटि सिद्ध-प्रत्ययाः—</big>
 
 
<big>ते '''''    आते      अते'''''</big>
Line 244 ⟶ 271:
 
<big>ए       वहे         महे</big>
 
 
<big><br />अनदन्ताङ्गानां कृते लोटि‌ सिद्ध-प्रत्ययाः—</big>
 
 
<big>ताम्‌ '''''  आताम्‌   अताम्‌'''''</big>
Line 252 ⟶ 281:
 
<big>ऐ      आवहै      आमहै</big>
 
 
<big><br />अनदन्ताङ्गानां कृते लङि‌ सिद्ध-प्रत्ययाः—</big>
 
 
<big>त    '''''आताम्‌    अत'''''</big>
Line 260 ⟶ 291:
 
<big>इ     वहि         महि</big>
 
 
<big>त्रिषु लकारेषु भेदः भवति (१) प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने (२) प्रथमपुरुषस्य बहुवचने</big>
Line 265 ⟶ 297:
 
<big>अतः उदाहरणार्थम्—</big>
 
 
<big>यत्र अङ्गम् अदन्तम्‌ अस्ति, रूपाणि एवं भवन्ति लटि— प्रकाशते, प्रकाशेते, प्रकाशन्ते |</big>
 
 
<big>यत्र अङ्गम् अनदन्तम्‌ अस्ति, रूपाणि एवं भवन्ति लटि— चिनुते, चिन्वाते, चिन्वते |</big>
 
 
<big>तथा किमर्थमिति अधः वीक्ष्यताम्‌—</big>
 
 
<big><br />(१) प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने</big>
 
 
<big>पूर्वम्‌ अस्माभिः दृष्टं यत्‌ अङ्गम्‌ अदन्तम्‌ अस्ति चेत्‌, तर्हि तत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः आकारः अस्ति, तस्य स्थाने इकारः भवति | द्विवचने मूलप्रत्ययौ 'आताम्' 'आथाम्' अनयोः स्थितस्य आकारस्य स्थाने 'इ' | '''आतो ङितः''' (७.२.८१) = अदन्तात्‌ अङ्गात्‌ परस्य आकारस्य स्थाने इत्वं स्यात्‌ | तर्हि लटि इते, इथे; लोटि इताम्, इथाम्‌; लङि इताम्‌, इथाम्‌ |</big>
 
 
<big><br />परन्तु अङ्गम्‌ अनदन्तं चेत्‌ आकारस्य स्थाने इ-आदेशः न भवत्येव | अनदन्ताङ्गेषु लटि आते, आथे इत्येव भवतः; लोटि आताम्‌, आथाम्‌ इत्येव भवतः; लङि आताम्‌, आथाम्‌ इत्येव भवतः |</big>
 
 
<big><br />(२) प्रथमपुरुषस्य बहुवचने</big>
 
 
<big><br />आत्मनेपदे अङ्गम्‌ अदन्तं चेत्‌, तर्हि लटि, लोटि, लङि च '''झोऽन्तः''' (७.१.३) इत्यनेन झ्‌-स्थाने अन्त्‌-आदेशः भवति | अतः लटि अन्ते, लोटि अन्ताम्‌, लङि अन्त इति सिद्ध-प्रत्ययाः भवन्ति |</big>
 
 
<big><br />अदन्ताङ्गेषु—</big>
 
 
<big>'''झोऽन्तः''' (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्‌-आदेशः भवति | झः षष्ठ्यन्तम्‌, अन्तः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | झकारे अन्त्‌-अवयवे च अकारः संयोजितः उच्चारणार्थम्‌ | '''आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌ '''प्रत्ययस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य प्रत्ययस्य झः अन्तः''' |</big>
<big>'''झोऽन्तः''' (७.१.३) = प्रत्ययस्य झकार-अवयवस्य स्थाने अन्त्‌-आदेशः भवति | झः षष्ठ्यन्तम्‌, अन्तः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | झकारे अन्त्‌-अवयवे च अकारः संयोजितः उच्चारणार्थम्‌ | '''आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌ '''प्रत्ययस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य प्रत्ययस्य झः अन्तः''' |</big>
 
 
<big><br />अनदन्ताङ्गेषु झकारस्य स्थाने अन्त्‌-आदेशः न भवति, अपि तु अत्‌-आदेशः एव भवति | जुहोत्यादिगणे '''अदभ्यस्तात्''' (७.१.४) इति सूत्रेण; अपरेषु गणेषु '''आत्मनेपदेष्वनतः''' (७.१.५) इति सूत्रेण | इमे द्वे सूत्रे '''झोऽन्तः''' (७.१.३) इति सूत्रं प्रबाध्य झ्‌-स्थाने अत्‌-आदेशम्‌ आनयतः |</big>
 
 
<big><br />'''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌''' |</big>
 
 
<big><br />'''आत्मनेपदेष्वनतः''' (७.१.५) = आत्मनेपदेषु ह्रस्व-अकार-भिन्नवर्णात्‌ परस्य झकार-अवयवस्य स्थाने अत्‌-आदेशो भवति | '''न विभक्तौ तुस्माः''' (१.३.४) इत्यस्य निषेधेन अत्‌ इत्यस्य तकारस्य इत्‌-संज्ञा न भवति | न अत्‌ अनत्‌, तस्मात्‌ अनतः | आत्मनेपदेषु सप्तम्यन्तम्‌, अनतः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | आत्मनेपदेषु इत्यस्य षष्ठ्यर्थे सप्तमी; आत्मनेपदावयवस्य झकारस्य इति लभ्यते | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' इत्यस्य अनुवृत्तिः | '''अदभ्यस्तात्''' (७.१.४) '''अत्‌''' इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌ '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अनतः अङ्गात्‌‍ आत्मनेपदेषु प्रत्ययादेः झः अत्‌''' |</big>
<big><br />'''आत्मनेपदेष्वनतः''' (७.१.५) = आत्मनेपदेषु ह्रस्व-अकार-भिन्नवर्णात्‌ परस्य झकार-अवयवस्य स्थाने अत्‌-आदेशो भवति | '''न विभक्तौ तुस्माः''' (१.३.४) इत्यस्य निषेधेन अत्‌ इत्यस्य तकारस्य इत्‌-संज्ञा न भवति | न अत्‌ अनत्‌, तस्मात्‌ अनतः | आत्मनेपदेषु सप्तम्यन्तम्‌, अनतः पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | आत्मनेपदेषु इत्यस्य षष्ठ्यर्थे सप्तमी; आत्मनेपदावयवस्य झकारस्य इति लभ्यते | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' इत्यस्य अनुवृत्तिः | '''अदभ्यस्तात्''' (७.१.४) '''अत्‌''' इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌ '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अनतः अङ्गात्‌‍ आत्मनेपदेषु प्रत्ययादेः झः अत्‌''' |</big>
 
 
<big><br />२. विधिलिङ्गि कोऽपि भेदः नास्ति |</big>
 
 
<big><br />विधिलिङि‌ सिद्ध-प्रत्ययाः—</big>
 
 
<big><br />ईत      ईयाताम्‌     ईरन्‌</big>
Line 301 ⟶ 349:
 
<big>ईय      ईवहि        ईमहि</big>
 
 
<big><br />एतावता '''मूलशिक्षा इयम्''', <u>अदन्ताङ्गस्य अनदन्ताङ्गस्य च सिद्धतिङ्‌प्रत्यय-तुलना</u>—</big>
 
 
<big><br />परस्मैपदे लटि = न कोऽपि भेदः</big>
Line 311 ⟶ 361:
 
<big>परस्मैपदे विधिलिङि = इय्‌-यासुट्‌-भेदात्‌ सर्वत्र भेदः</big>
 
 
<big>आत्मनेपदे लटि = त्रिषु स्थलेषु भेदः— प्रथमपुरुष-मध्यमपुरुषयोः द्विवचने, प्रथमपुरुषस्य बहुवचने</big>
Line 319 ⟶ 370:
 
<big>आत्मनेपदे विधिलिङि = न कोऽपि भेदः</big>
 
 
<big>'''C. <u>अनदन्ताङ्गानां सिद्ध-तिङ्‌प्रत्ययानां पित्त्वम्‌ अपित्त्वं च</u>'''</big>
 
 
<big>मूलतिङ्‌प्रत्ययान्‌ आधारीकृत्य सिद्ध-तिङ्‌प्रत्ययाः पितः अपितः च भवन्ति | मूलप्रत्ययः पित्‌ अस्ति चेत्‌, सिद्ध-प्रत्ययः अपि तथा | यथा तिप्‌ पित्‌ अस्ति, अतः लटि ति, लोटि तु, लङि त्‌ इत्येषामपि पित्त्वं भवति | अयं बिन्दुः महत्त्वपूर्णः, यतः प्रत्ययः पित्‌ अस्ति चेत्‌, तिङन्तपदस्य निर्माणार्थं, तृतीयसोपाने (तिङ्‌संज्ञकप्रत्यय-निमित्तकम्‌ अङ्गकार्यम्‌ इत्यस्मिन्‌) गुणकार्यं भविष्यति यत्र प्रसक्तिः अस्ति | धेयं यत्‌ अङ्गं यत्र अदन्तम्‌ अस्ति, तत्र तिङ्‌प्रत्ययम्‌ अधिकृत्य गुणकार्यं न कुत्रापि सम्भवति अतः एतावता तिङ्‌प्रत्यायानां पित्त्वापित्त्व-विषये अस्माकम्‌ अवधानं नासीत्‌ | किन्तु इतः अग्रे अङ्गम्‌ अनदन्तम्‌; अस्य च प्रसङ्गे गुणकार्यं बहुत्र अतः तिङ्‌प्रत्यायानां पित्त्वापित्त्व -विषये अवधातव्यम्‌ | यथा स्वादिगणे चि-धातुः, श्नु प्रत्ययः, तयोः मेलनेन चिनु इति अङ्गम्‌ | चिनु + ति → ति पित्‌ अस्ति अतः '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः → चिनो + ति → चिनोति |</big>
Line 326 ⟶ 379:
 
<big>पित्‌-प्रत्ययाः पुनः द्विविधाः; अपित्‌-प्रत्ययाः अपि द्विविधाः | प्रत्ययस्य आदौ अच्‌-वर्णः अस्ति चेत्‌, प्रत्ययः अजादिः | प्रत्ययस्य आदौ हल्‌-वर्णः अस्ति चेत्‌, प्रत्ययः हलादिः | पित्सु अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति; अपित्सु अपि अजादि-प्रत्ययाः, हलादि-प्रत्ययाः च सन्ति | तर्हि आहत्य प्रत्ययाः चतुर्विधाः—हलादिपित्सार्वधातुकप्रत्ययाः, अजादिपित्सार्वधातुकप्रत्ययाः, हलाद्यपित्सार्वधातुकप्रत्ययाः, अजाद्यपित्सार्वधातुकप्रत्ययाः चेति | एतदनुसृत्य कार्यमपि भिन्नं भवति |</big>
 
 
 
<big>यथा, प्रत्ययः पित्‌ अस्ति चेत्‌, गुणकार्यस्य प्रसक्तिः; अपित्‌ अस्ति चेत्‌ गुणः नार्हति | प्रत्ययः अजादिः अस्ति चेत्‌ स्वरसन्धिः अर्हति; हलादिः अस्ति चेत्‌ नार्हति | एवं च चतुर्षु प्रत्ययप्रकारेषु भिन्नरीत्या कार्यं भवति | इमां विविधताम्‌ अग्रिमे करपत्रे द्रक्ष्यामः | अधुना कः कः प्रत्ययः कीदृशः इति अवलोकयाम |</big>
 
<big><br />ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम्‌ |</big>
 
<big><br />ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम्‌ |</big>
 
 
Line 344 ⟶ 396:
 
<big>         '''मि'''      वः       मः                                       ए      वहे      महे</big>
 
 
<big><br />हलादिपित्सार्वधातुकप्रत्ययाः— '''ति''', '''सि''', '''मि'''</big>
Line 352 ⟶ 405:
 
<big>अजाद्यपित्सार्वधातुकप्रत्ययाः— अन्ति, आते, अते, आथे, ए</big>
 
 
<big><br />                                                 <u>लोट्‌-लकारः</u></big>
Line 360 ⟶ 414:
 
<big>'''  आनि    आव     आम'''                                   '''ऐ       आवहै   आमहै'''</big>
 
 
<big><br />हलादिपित्सार्वधातुकप्रत्ययाः— '''तु'''</big>
Line 368 ⟶ 423:
 
<big>अजाद्यपित्सार्वधातुकप्रत्ययाः— अन्तु, आताम्‌, अताम्‌, आथाम्‌</big>
 
 
<big><br />                                                <u>लङ्‌-लकारः</u></big>
Line 376 ⟶ 432:
 
<big>    '''     अम्‌'''      व         म                                      इ       वहि        महि</big>
 
 
<big><br />हलादिपित्सार्वधातुकप्रत्ययाः— '''त्‌''', '''स्‌'''</big>
Line 394 ⟶ 451:
 
<big>  याम्‌      याव       याम                                     ईय      ईवहि        ईमहि</big>
 
 
<big><br />हलादिपित्सार्वधातुकप्रत्ययाः— ०</big>
Line 404 ⟶ 462:
 
 
<big>आहत्य हलादिपितः - ६, अजादिपितः - ७, हलाद्यपितः - ३८, अजाद्यपितः - २३ | प्रत्ययानां वर्गचतुष्टेयंवर्गचतुष्टयं; प्रत्येकस्मिन्‌ वर्गे यत्‌ कार्यं भवति, तत्‌ कार्यं समानम्‌ अस्ति सर्वेषां वर्गसदस्यानां कृते | अयमेव द्वितीयगणसमूहस्य कार्यविधिः | अतः इमं जानीमः चेत्‌, द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि |</big>
 
 
<big>अधुना अन्तिमः एकः विचारणीयः | उपरि उक्तम्‌ आसीत्‌ यत्‌ पित्त्वविषये यथा मूलप्रत्ययः तथैव सिद्धप्रत्ययः | मूलस्य पित्त्वं चेत्‌, सिद्धस्यापि पित्त्वम्‌ इति | किञ्च अत्र अपवादत्रयं प्रतीयते |</big>
 
<big>अधुना अन्तिमः एकः विचारणीयः | उपरि उक्तम्‌ आसीत्‌ यत्‌ पित्त्वविषये यथा मूलप्रत्ययः तथैव सिद्धप्रत्ययः | मूलस्य पित्त्वं चेत्‌, सिद्धस्यापि पित्त्वम्‌ इति | किञ्च अत्र अपवादद्वयं प्रतीयते |</big>
 
<big>१. लोट्‌-लकारस्य उत्तमपुरुषे '''आनि''', '''आव''', '''आम''','''ऐ''', '''आवहै''', '''आमहै''' | '''आनि''' मिप् इत्यस्मात्‌ आगतः अतः तस्य पित्त्वम्‌ अस्ति | किन्तु अवशिष्टप्रत्ययाः मूले तु पितः न सन्ति | तेषां पित्त्वं कुतः आगतम्‌ ?</big>
 
<big>१. लोट्‌-लकारस्य उत्तमपुरुषे '''आनि''', '''आव''', '''आम''','''ऐ''', '''आवहै''', '''आमहै''' | '''आनि''' मिप इत्यस्मात्‌ आगतः अतः तस्य पित्त्वम्‌ अस्ति | किन्तु अवशिष्टप्रत्ययाः मूले तु पितः न सन्ति | तेषां पित्त्वं कुतः आगतम्‌ ?</big>
 
 
Line 426 ⟶ 483:
 
 
<big>२. परस्मैपदे विधिलिङि यद्यपि मूलप्रत्येषुमूलप्रत्ययेषु तिप्‌, सिप्‌, मिप्‌ च पितः सन्ति, तथापि यात्‌, याः, याम्‌ इति सिद्धप्रत्ययानां पित्त्वं नास्ति | किमर्थम्‌ ?</big>
 
 
<big>परस्मैपदस्य विधिलिङि यासुट्‌-आगमः भवति, इति अस्माभिः दृष्टम्‌ | '''यासुट्‌ परस्मैपदेषूदात्तो ङिच्च''' (३.४.१०३) इत्यनेन लिङ्‌-लकारस्य परस्मैपदि-प्रत्ययानां यासु‌ट्‌-आगमो भवति; स च आगमो ङिद्वत्‌ | ङिद्वत्‌ अतः '''क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः | धातु-विकरणप्रत्यययोः मेलनेन यत्‌ अङ्गं निष्पन्नं, तेन अङ्गेन ङिद्वत्‌ यासु‌ट्‌-आगमः दृश्यते न तु तिप्‌, सिप्‌, मिप्‌ ये मूले पितः | मूल-प्रत्ययः पित्‌ भवतु नाम, परन्तु अङ्गेन इदं पित्त्वं न दृश्यते यतः मध्ये ङिद्वत्‌ यासुट्‌-आगमः अस्ति | मध्ये ङिद्वत्‌ यासुट्‌-आगमः, अतः अङ्गेन केवलं ङिद्वत्त्वं दृश्यते | तस्मात्‌ किमपि पित्‌-निमित्तकं कार्यं नार्हम्‌ | फलितार्थः एवं यत्‌ सिद्ध-प्रत्ययानां पित्त्वं नास्ति |</big>
 
३. <big>लोट्‌-लकारस्य मध्यपुरुषे '''हि''' | '''हि''' सिप् इत्यस्मात्‌ आगतः अतः तस्य पित्त्वं स्यात् | किन्तु तस्य अपित्त्वं कुतः आगतम्‌ ?</big>
 
<big><br />
लोटि परस्मैपदे मध्यपुरुषे सिप् प्रत्ययस्य स्थाने हि आदेशः भवति, अपिच्च भवति '''सेर्ह्यपिच्च''' ( ३.४. ८७) इत्यनेन सूत्रेण |</big>
 
 
 
Line 436 ⟶ 499:
 
<big>अस्मिन्‌ करपत्रे बहुकिमपि उक्तं— प्रत्ययानां व्युत्पत्तिः दत्ता यत्र अदन्ते अनदन्ते भेदः वर्तते | एषां व्युत्पत्तीनां च बोधनेन महान्‌ लाभः | तदा चतुर्विधाः सिद्ध-ति‌ङ्‌प्रत्ययाः प्रदर्शिताः; ते अस्माभिः सम्यक्तया बोध्याः यतोहि सर्वाणि द्वितीयगणसमूह-तिङन्तरूपाणि तेषु आधारितानि |</big>
 
<big>परिशिष्टम्‌</big>
 
<big>अत्र श्रीराममहोदयः अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या परस्मैपदि- अनदन्ताङ्गानां लट्, लोट्, लङ्‌‌, विधिलिङ्‌ ‌‌इत्येषामपितिङ्‌-सिद्धिः चित्रत्वेन निरूपितवान्‌ । ततः अधोभागे आत्मनेपदि-अदन्ताङ्गानां लट्, लोट्, लङ्‌‌, विधिलिङ्‌ ‌‌इत्येषामपि तिङ्‌-सिद्धिः चित्रत्वेन निरूपितवान्‌—</big>
 
 
[[File:Ting-pratyayaH.jpg-3 (1).jpg|border|center|frameless|641x641px|तिङ्-सिद्धिः लट्]]
 
[[File:Anadanta-parasmaipadi-lot.jpg|border|center|frameless|641x641px]]
 
 
 
[[File:Anadanta-parasmaipadi-lang.jpg|border|center|frameless|641x641px]]
[[File:Anadanta-parasmaipadi-vidhi-ling.jpg|border|center|frameless|641x641px]]
 
[[File:Anadanta-AtmanEpadi-lat.jpg|border|center|frameless|641x641px]]
[[File:Anadanta-AtmanEpadi-lot.jpg|border|center|frameless|641x641px]]
[[File:Anadanta-AtmanEpadi-lang.jpg|border|center|frameless|641x641px]]
 
[[File:Anadanta-AtmanEpadi-vidhi-ling (1).jpg|border|center|frameless|641x641px|Anadanta-AtmanEpadi-vidhi-ling (1)]]
 
 
page_and_link_managers, Administrators
5,097

edits