6---sArvadhAtukaprakaraNam-anadantam-aGgam/01A---anadantAGgANAM-kRute-siddha-tiGpratyayAH-sAraH: Difference between revisions

m
Protected "01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(18 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: 01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)}}
<big><nowiki>अयं पुटः गतकरपत्रस्य सारः | अस्य (अधः स्थितं pdf इत्यस्य) मुद्रणं करोतु | यदा अस्मिन्‌ पाठे अग्रिमाध्यायान्‌ पठति, तदा अयं पुटः सदा भवतः/भवत्याः पुरतः स्यात्‌ | सार्वधातुकलकाराणां सर्वाणि द्वितीयगणसमूह-क्रियापदरूपाणि एषु सिद्ध-प्रत्ययेषु आधारितानि | अतः अग्रे गत्वा अस्मिन्‌ पाठे, एकैकस्मिन्‌ गणे (स्वादौ, तनादौ, क्र्यादौ, अदादौ, जुहोत्यादौ, रुधादौ च) प्रतिनिधित्वेन ये धातवः दत्ताः, तेषां चतुर्णां लकाराणां (लटः, लोटः, लङः, विधिलिङः च) तिङन्तरूपाणि </nowiki>'''वदतु'''<nowiki> | अस्माकं दूरवाणि-वर्गस्य ध्वनिमुद्रणानि शृणोति चेत्‌, तर्हि जानाति यत्‌ तथैव कुर्मः | वदनार्थं इदं पृष्ठम्‌ अपेक्षितम्‌; शारीरिकत्वेन भवतः/भवत्याः पुरतः भवेदेव |</nowiki></big>
 
<big><nowiki>अयं पुटः गतकरपत्रस्य सारः | अस्य (अधः स्थितं pdf इत्यस्य) मुद्रणं करोतु | यदा अस्मिन्‌ पाठे अग्रिमाध्यायान्‌ पठति, तदा अयं पुटः सदा भवतः/भवत्याः पुरतः स्यात्‌ | सार्वधातुकलकाराणां सर्वाणि द्वितीयगणसमूह-क्रियापदरूपाणि एषु सिद्ध-प्रत्ययेषु आधारितानि | अतः अग्रे गत्वा अस्मिन्‌ पाठे, एकैकस्मिन्‌ गणे (स्वादौ, तनादौ, क्र्यादौ, अदादौ, जुहोत्यादौ, रुधादौ च) प्रतिनिधित्वेन ये धातवः दत्ताः, तेषां चतुर्णां लकाराणां (लटः, लोटः, लङः, विधिलिङः च) तिङन्तरूपाणि </nowiki>'''वदतु'''<nowiki> | अस्माकं दूरवाणि-वर्गस्य ध्वनिमुद्रणानि शृणोति चेत्‌, तर्हि जानाति यत्‌ तथैव कुर्मः | वदनार्थं इदं पृष्ठम्‌ अपेक्षितम्‌; शारीरिकत्वेन भवतः/भवत्याः पुरतः भवेदेव |</nowiki></big>
 
<big>अधः ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम्‌ |</big>
Line 25 ⟶ 26:
<big>अजाद्यपित्सार्वधातुकप्रत्ययाः— अन्ति, आते, अते, आथे, ए</big>
 
<big>                                               <u>लोट्‌-लकारः</u></big>
 
<big>'''  तु''', तात्‌    ताम्‌     अन्तु                    ताम्‌      आताम्‌     अताम्‌</big>
 
<big>                हि, तात्‌    तम्‌       त                        स्व       आथाम्‌     ध्वम्‌</big>
Line 40 ⟶ 41:
 
<big>अजाद्यपित्सार्वधातुकप्रत्ययाः— अन्तु, आताम्‌, अताम्‌, आथाम्‌</big>
 
 
<big>                                                      <u>लङ्‌-लकारः</u></big>
Line 48 ⟶ 50:
 
<big>    '''          अम्‌'''      व         म                               इ       वहि        महि</big>
 
 
<big>हलादिपित्सार्वधातुकप्रत्ययाः— '''त्‌''', '''स्‌'''</big>
Line 55 ⟶ 58:
<big>हलाद्यपित्सार्वधातुकप्रत्ययाः— ताम्‌, तम्‌, त, व, म, त, थाः, ध्वम्‌, वहि, महि</big>
 
<big>अजाद्यपित्सार्वधातुकप्रत्ययाः— अन्‌, आताम्‌, अत, आथाम्‌, इ<br /></big>
 
 
<big>                                                   <u>विधिलिङ्‌-लकारः</u></big>
Line 64 ⟶ 68:
 
<big>      याम्‌      याव       याम                                     ईय      ईवहि        ईमहि</big>
 
 
 
<big>हलादिपित्सार्वधातुकप्रत्ययाः— ०</big>
Line 72 ⟶ 78:
 
<big>अजाद्यपित्सार्वधातुकप्रत्ययाः— नव (सर्वे) ईकारादयः आत्मनेपदिनः</big>
 
 
<big>आहत्य हलादिपितः - ६, अजादिपितः - ७, हलाद्यपितः - ३८, अजाद्यपितः - २३ | एवं च प्रत्ययानां वर्गचतुष्टेयं; प्रत्येकस्मिन्‌ वर्गे यत्‌ कार्यं भवति, नाम तिङ्‌-प्रत्ययं निमित्तीकृत्य यत्‌ अङ्गकार्यं भवति, तत्‌ कार्यं समानम्‌ अस्ति सर्वेषां वर्गसदस्यानां कृते | एतदेव द्वितीयगणसमूहस्य कार्यविधिः | अतः एतत्‌ जानीमः चेत्‌, तर्हि द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि |</big>
 
 
<big>Swarup – August 2013</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/4/47/%E0%A5%A7%28%E0%A4%85%29_-_%E0%A4%85%E0%A4%A8%E0%A4%A6%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%87_%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7-%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A5%8D_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE%E0%A4%83_%28%E0%A4%B8%E0%A4%BE%E0%A4%B0%E0%A4%83%29_-_1_page.pdf १(अ) - अनदन्ताङ्गानां कृते सिद्ध-तिङ्_प्रत्ययाः (सारः) - 1 page]
 
[https://static.miraheze.org/samskritavyakaranamwiki/7/73/%E0%A5%A7%28%E0%A4%85%29_-_%E0%A4%85%E0%A4%A8%E0%A4%A6%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%87_%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7-%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A5%8D_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE%E0%A4%83_%28%E0%A4%B8%E0%A4%BE%E0%A4%B0%E0%A4%83%29.pdf १(अ) - अनदन्ताङ्गानां कृते सिद्ध-तिङ्_प्रत्ययाः (सारः)]
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Swarup – August 2013</big>
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [https://sites.google.com/site/samskritavyakaranam/13---jAlasthAnasya-samAcAraH click here].</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>