6---sArvadhAtukaprakaraNam-anadantam-aGgam/01A---anadantAGgANAM-kRute-siddha-tiGpratyayAH-sAraH: Difference between revisions

m
Protected "01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(5 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: 01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)}}
<big><nowiki>अयं पुटः गतकरपत्रस्य सारः | अस्य (अधः स्थितं pdf इत्यस्य) मुद्रणं करोतु | यदा अस्मिन्‌ पाठे अग्रिमाध्यायान्‌ पठति, तदा अयं पुटः सदा भवतः/भवत्याः पुरतः स्यात्‌ | सार्वधातुकलकाराणां सर्वाणि द्वितीयगणसमूह-क्रियापदरूपाणि एषु सिद्ध-प्रत्ययेषु आधारितानि | अतः अग्रे गत्वा अस्मिन्‌ पाठे, एकैकस्मिन्‌ गणे (स्वादौ, तनादौ, क्र्यादौ, अदादौ, जुहोत्यादौ, रुधादौ च) प्रतिनिधित्वेन ये धातवः दत्ताः, तेषां चतुर्णां लकाराणां (लटः, लोटः, लङः, विधिलिङः च) तिङन्तरूपाणि </nowiki>'''वदतु'''<nowiki> | अस्माकं दूरवाणि-वर्गस्य ध्वनिमुद्रणानि शृणोति चेत्‌, तर्हि जानाति यत्‌ तथैव कुर्मः | वदनार्थं इदं पृष्ठम्‌ अपेक्षितम्‌; शारीरिकत्वेन भवतः/भवत्याः पुरतः भवेदेव |</nowiki></big>
 
<big><nowiki>अयं पुटः गतकरपत्रस्य सारः | अस्य (अधः स्थितं pdf इत्यस्य) मुद्रणं करोतु | यदा अस्मिन्‌ पाठे अग्रिमाध्यायान्‌ पठति, तदा अयं पुटः सदा भवतः/भवत्याः पुरतः स्यात्‌ | सार्वधातुकलकाराणां सर्वाणि द्वितीयगणसमूह-क्रियापदरूपाणि एषु सिद्ध-प्रत्ययेषु आधारितानि | अतः अग्रे गत्वा अस्मिन्‌ पाठे, एकैकस्मिन्‌ गणे (स्वादौ, तनादौ, क्र्यादौ, अदादौ, जुहोत्यादौ, रुधादौ च) प्रतिनिधित्वेन ये धातवः दत्ताः, तेषां चतुर्णां लकाराणां (लटः, लोटः, लङः, विधिलिङः च) तिङन्तरूपाणि </nowiki>'''वदतु'''<nowiki> | अस्माकं दूरवाणि-वर्गस्य ध्वनिमुद्रणानि शृणोति चेत्‌, तर्हि जानाति यत्‌ तथैव कुर्मः | वदनार्थं इदं पृष्ठम्‌ अपेक्षितम्‌; शारीरिकत्वेन भवतः/भवत्याः पुरतः भवेदेव |</nowiki></big>
 
<big>अधः ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम्‌ |</big>
Line 32 ⟶ 33:
 
<big>'''                आनि    आव     आम'''                        '''ऐ       आवहै   आमहै'''</big>
 
 
 
<big>हलादिपित्सार्वधातुकप्रत्ययाः— '''तु'''</big>
Line 51 ⟶ 50:
 
<big>    '''          अम्‌'''      व         म                               इ       वहि        महि</big>
 
 
<big>हलादिपित्सार्वधातुकप्रत्ययाः— '''त्‌''', '''स्‌'''</big>
Line 60:
<big>अजाद्यपित्सार्वधातुकप्रत्ययाः— अन्‌, आताम्‌, अत, आथाम्‌, इ</big>
 
<big><br /></big>
 
<big>                                                   <u>विधिलिङ्‌-लकारः</u></big>
Line 79 ⟶ 78:
 
<big>अजाद्यपित्सार्वधातुकप्रत्ययाः— नव (सर्वे) ईकारादयः आत्मनेपदिनः</big>
 
 
<big>आहत्य हलादिपितः - ६, अजादिपितः - ७, हलाद्यपितः - ३८, अजाद्यपितः - २३ | एवं च प्रत्ययानां वर्गचतुष्टेयं; प्रत्येकस्मिन्‌ वर्गे यत्‌ कार्यं भवति, नाम तिङ्‌-प्रत्ययं निमित्तीकृत्य यत्‌ अङ्गकार्यं भवति, तत्‌ कार्यं समानम्‌ अस्ति सर्वेषां वर्गसदस्यानां कृते | एतदेव द्वितीयगणसमूहस्य कार्यविधिः | अतः एतत्‌ जानीमः चेत्‌, तर्हि द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि |</big>
 
 
 
<big>Swarup – August 2013</big>
 
 
Line 91 ⟶ 87:
 
[https://static.miraheze.org/samskritavyakaranamwiki/7/73/%E0%A5%A7%28%E0%A4%85%29_-_%E0%A4%85%E0%A4%A8%E0%A4%A6%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%87_%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7-%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A5%8D_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE%E0%A4%83_%28%E0%A4%B8%E0%A4%BE%E0%A4%B0%E0%A4%83%29.pdf १(अ) - अनदन्ताङ्गानां कृते सिद्ध-तिङ्_प्रत्ययाः (सारः)]
 
 
<big>Swarup – August 2013</big>